________________ चंदायण 1067 - अभिधानराजेन्द्रः - भाग 3 चंपगभेय तत (एगहाणीओ त्ति) एककवलादिहानिः प्रतिदिनं क्रियते, यावदेकस्तु विणयं आयरियगुणे, सीसगुणे विणयनिग्गहगुणे अ। एक एव कवलादिरमावास्याप्रतिपदोः प्रतीतयो स्ततो वृद्धिः नाणगुणे चरणगुणा, मरणगुणविहिं च सोऊणं / / 174 / / कवलादीनामनुदिनं क्रियते, यावत्पञ्चदश कवलादवः पूर्णायां पूर्णमास्यां तह खित्तह काउन्जे, जह मुन्चह गब्भवासवसहीणं। भवन्तीति गाथाथः / / 20 // मरणपुणब्भवजम्मण-दुगाण विणिवायगमणाण" ||17|| इह तपसि भिक्षाऽऽदि ग्राह्यतयोक्तमतस्तल्लक्षणमाह द०प०४प०॥ एत्ता मिक्खामाणं,एगा दत्ती विचित्तरूवा वि। चंदिमा-स्त्री०-(चन्द्रिका)"चन्द्रिकायां मः"||११८१चन्द्रिकाशब्दे कुक्कडिअंडयमेत्तं, कवलस्स वि होइ विण्णेयं / / 21 / / कस्य मो भवति, इति मः / प्रा०१ पाद। द०प० / वन्द्रज्योत्स्नायाम्, इत्ता विवक्षिततपःस्वरूपाभिधानानन्तरं भिक्षामान, वाच्यमिति शेषः / ज्ञा०१ श्रु०८ अ०। तचेदमएका असहाया, दत्तिर्भक्तप्रक्षेपरूपा, विचित्ररूपाऽपि बह्वल्पका- | चंदिमाइय-पुं०-(चान्द्रिक) चन्द्रदृष्टान्तप्रतिपादके प्रथमश्रुत-स्कन्धस्य नेकद्रव्यस्वभावतया नानास्वभावाऽपि, न के वलमेकस्वभावेति / अथ | ज्ञाताध्ययने, आव०४ अ०। आ०चू०। प्रश्न० / कवलमानमाह-कुकुट्यण्डकमात्रं कवलस्थाऽपि भवति विज्ञेयमिति चंदिलो-(देशी) तापिते. दे० ना०३ वर्ग। प्रतीतं, नवरं मानमिति वर्तते इति गाथार्थः।।२१।। चंदुत्तरवडिं सग-न०-(चन्द्रोत्तरावतंसक) चतुर्थे देवलोकस्ये इहैव विशेषमाह स्वनामख्यात्रे विमाने, स०१ सम०। एतं च कीरमाणं, सफलं परिसुद्धजोगभावस्स। चंदेरी-स्त्री०-(चन्द्ररी) स्वनामख्यातायां नगम्,ि यत्राजित-स्वामी णिरहिगरणस्स णेयं, इयरस्स ण तारिसं होइ / / 22 / / प्रतिमारूपेण पूज्यते। ती०४५ कल्प। एतश्च एतत्पुनरनन्तरोक्तं तपः क्रियमाणं विधीयमानं सफलं चंदोज-(देशी) कुमुदे, दे० ना०३ वर्ग। मोक्षादिफलं, ज्ञेयमिति योगः, परिशुद्धा निर्दोषा योगा व्यापारा चंदोत्तर न०-(चन्द्रोत्तर) कौशाम्ब्या नगर्या बहिः स्वनामख्याते उद्याने, भवश्चाध्यवसायो यस्य स तथा, तस्य, एतदेव स्पष्टतरमाह विपा०१ श्रु०५ अ०। निरधिकरणस्य गुरुतरारम्भवर्जितस्य निष्कलहस्य वा ज्ञेयं ज्ञातव्यम, चंदोयर-पुं०-(चन्द्रोदर) चक्र पुराधिपस्य वज्रायुधस्याङ्गजे इतरस्य साधिकरणस्य न नैवं तादृशं, यादृशं निरधिकर इन्द्रपुर्याधिपपद्मोत्तरनृपतिसुतायाः सलीलेहायाः पत्यौ वैताळ्यपर्वत णस्य फलमिति गम्यते, भवति स्यादिति गाथार्थः / / 22 / / पञ्चा०१६ मलयपुरे किरणवेगस्य नरपते राजसिंहासनेऽभिविक्ते भानुसूरीणां शिष्ये, दिव० / चन्द्रस्योत्तरतो दक्षिणतश्च षड्भिः षड्भिर्मासैर्गमने, ज्यो०११ ध००। पाहु०। (तत्प्रमाणम् अयन शब्दे प्रथमभागे 751 पृष्ठे उक्तम् / तथा 'चंदमंगल' शब्देऽस्मिन्नेव भागे 1081 पृष्ठेऽप्युक्तम्) चंदोवग-न०-(चन्दोपक) कुशालम्बननिमित्ते परिव्राजकोपकरणे चंदालग-न०-(चन्द्रालक) देवतार्च निकाद्यर्थ ताम्रमये मथुराप्र-सिद्धे स्था०४ ठा०२ उ०। भाजने, सूत्र०१ श्रु०४ अ०२ उ०। चंदोवराग-पुं०-(चन्द्रोपराग) चन्द्रस्य चन्द्रविमानस्य उपरागो चंदावली-स्त्री०-(चन्द्रावली)। तडागादिषु जलमध्यप्रतिम्बित- | राहुविमानतेजसोपरञ्जनं चन्द्रोपरागः / स्था० 10 ठा० / चन्द्रग्रहणे, चन्द्रपती, रा०जी०। जं०। आ० म०। भ०३ श०६ उ०। अनु०॥ चंदावलीपविभक्ति-न०-(चन्द्रावलीप्रविभक्ति) चन्द्रावलीप्रवि- / चंपग-पुं०-(चम्पक) पुष्पप्रधाने स्वनामख्याते वृक्षविशेषे, स च भागाभिनयात्मके नाट्यभेदे, जी०३ प्रति० / जं०।। सुवर्णचम्पकः काष्ठचम्पकश्चेति द्विविधः / ज०१ वक्षः। दर्श०। रा० चंदाविज्झय-न०-(चन्द्रायेध्यक) चन्द्रो यन्त्रपुत्तलिकाक्षिगोलको गृह्यते, स्था० / आ०म० / कल्प०/ आचा०। आव० भ०। प्रज्ञा०। जी0। तथा आ मर्यादया विध्यते इति आवेध्यं, तदेवावेध्यक, चन्द्रलक्षण ज्ञा०। विंशतितमजिनस्य किम्पुरुषाणां च चम्पकश्चैत्यवृक्षः। प्रश्न०२ मावेध्यकं चन्द्रावेध्यकम्। राधावेधे, तदुपमान-मारणाराधनप्रतिपादके आश्र० द्वार। स०। तत्पुष्ये, न०। तच स्वर्णवत्पीतं भवति / प्रश्न०२ ग्रन्थविशेषे च / तच्च प्रकीर्णकरूपम् उत्कालिकश्रुतभेदः। पा० / नं०। आश्र० द्वार / जम्बूद्वीपस्य विजयद्वारसत्कविजयाभिधानराजधान्याः तच्चेदम् - पश्चिमदिग्वर्तिचम्पकवनस्याधिपतौ देवे, पुं०। जी०३ प्रति०। नामिऊण नमोक्कारं, जिणवरवस हस्स बद्धमाणस्स। चंपगकुसुम-न--(चम्पककुसुम)। सुवर्णचम्पकत्वचि, जी०३ प्रति०। संधारम्मि निबरूं, गुणपरिवाडि निसामेह / / 1 / / प्रज्ञा०। एस किराराहणया, एस किर मणोरहो सुविहियाणं। चंपगगुम्म-न०-(चम्पकगुल्म) ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पफ-लोपेतेषु एस किर पच्छिमंते, पडागहरणं सुविहियाणं / / 2 / / चम्पकवृक्षेषु,जं०२ वक्षः। भूईगहणं जहा णं, कयाण अवमाणयं व अज्झाणं / चंपगछल्ली-स्त्री०-(चम्पकछल्ली) सुवर्णचम्पकत्वचि, प्रज्ञा०१७ मल्लाणं च पडागा, तह संथारो सुविहियाणं" / / 3 / / पद / जं०। इत्याधुपक्रम्य संस्तारकविधिरुक्तः।द०प०३ प०। चंपगपिय-त्रि०-(चम्पकप्रिय) यस्य चम्पकपुष्पं प्रियं तस्मिन्, इत्थ समप्पइ इणमो, पव्वजामरणकालसमयम्मि। भाव०३ अ०। जो हून सज्जइ मरणे, साहू आराहओ भणिओ॥१७३|| चंपगमेय-पुं०-(चम्पकभेद) सुवर्णचम्पकच्छेदे, जी०३ प्रति०।