________________ ओदइय ५५-अभिधानराजेन्द्रः - भाग 3 ओमजणपुरक्खार कर्मोदयजन्याःसन्ति तत्किमित्येतावन्त एवेति निर्दिष्टाः / सत्य- | अवमाषण-न० याचने, व्य० द्वि०८ उ०॥ मुपलक्षणमात्रत्वादमीषां संभविनोऽन्येऽपि द्रष्टव्याः। केवलं शास्त्रेषु प्राय | ओभा (हा) सणमिक्खा-स्त्री०(अवभाषणभिक्षा) विशिष्टद्रव्ययाचनं एतावन्त एव निर्दिष्टाः दृश्यन्ते इत्यत्राप्येतावन्त एव प्रदर्शिता इति अदोष __समयपरिभाषया / “ओहासणंति भण्णइ तत्प्रधाना भिक्षा / इति। प्रव०२२१ द्वा० / सूत्र। विशिष्टद्रव्ययाचनेन भिक्षणे, आव०४ अ०। ध०। ओद (य) ण-न० (ओदन) उद्-युच्-नलोपो गुणश्च / कूरे, उपा० 1 ओभा (हा) समाण-त्रि०(अवभासयत् )उद्भासयति,। अ०। पंचा०। कोद्रवौदनादौ, आचा०१ श्रु० अ०ातण्डुलादिभक्ते,। “ओभासमाणे दवियस्स वित्तं, णाणिक्कसे बहिया आसु पन्नो" वृ०१ उ० / शाल्पादिभक्ते, / पिं० / “सूओ१ दणे२ जवण्णं / 3 / " इति अवभासयन्नुद्भासयन्सभ्यगनुतिष्ठन् द्रव्यस्य मुक्तिगमनयोग्यस्य तत्साधो व्यञ्जनभेदत्वं तस्य। स्था०३ ठा०। (कूरविधानान्यायंविलशब्दे उक्तानि)। रागद्वेषरहितस्य सर्वज्ञस्य व्यावृत्तमनुष्ठानं तत्सदनुष्ठानतोऽवभासयेत् उष्णाढ्य ओदनः प्रशस्यते न शीतः। सूत्र०२ श्रु०३ अ०॥ धर्मकथिकः कथनतो बोद्भासयेदिति। सूत्र०१ श्रु०१४ अ०। ओद (य) णविहि-पुं०(श्रीदन विधि) कोद्रवादिधान्यनिष्पाद्ये | ओभासमाणवीइ-स्त्री०(अवभासमानवीचि) शोभमानतरङ्गे.भ०११श० ओदनप्रकारे / दर्श० (अस्य विधिः आणंदशब्दे) (उ०। ओदरिय-त्रि०(औदरिक) उदरे प्रवृत्तः ठक्। आधुने, उदरमात्रपूरणापेक्षके, | ओभासिज्जमाण-त्रि० (अवभाष्यमाण) याच्यमाने, / “सेन्जापरस्स जे विजिगीषा विवर्जित, अमरः / विजिगीषा विगानेच्छा निन्देच्छा तस्याः| पुरपच्छडसंथुता तेपरघरेसुओभासिज्जमाण एवं करेजा" नि० चू०२ उ० / स्वोदरपूरणासक्ततया त्याग एवास्य प्रवृत्तिः। वाचाजीविकार्थ प्रव्रजिते, ओभासिय-त्रि०(अवभाषित) याचिते, व्य० द्वि०६ उ०। प्रा-र्थिते,।ओ०) "ओदरिया णाम जीविताहेतुं पव्वइया" नि० चू०१ उ० / औदरिकानां अवभाषणभवभाषितं भावे क्तः / याचने, वृ०१ उ० ओभुग्ग-अवभुग्नयत्रागतास्तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति / समुद्देशनानन्तरं त्रि० वक्रे , “रोसागयधमधमिं तमारुयणिदुरस्वरफरुसकुसिरओ भूयोऽप्यग्रलो गच्छन्ति। वृ०१ उ०। भुगणासियपुभगा"। ज्ञा०८ अ०। औदर्य-त्रि० उदरे भवः यत् उदर्यः ततःस्वार्थे अण। उदरभवेऽनलादौ, ओम-त्रि०(अवम) ऊने, स्था०३ठा० / न्यूने, “आमंओमं भुंजीया" / अभ्यन्तरप्रविष्टे च। वाच०। आ०म०प्र०महीने, मिथ्यादर्शनाऽविरत्यादिके, आचा०१ श्रु०३ अ०३ ओदहण-न०(अवदहन) दम्भने, ज्ञा०१३ अ०। उ०।वाले, ओ०।लघुतरे, व्य० द्वि०८ उ०ालधुपर्याये, ओ०। स्था० / ओदासिण्ण-न०(औदासीन्य) उदासीनस्य भावः ष्यञ्। शुभाशुभयोरुपे- "ओमोत्ति वरिसारणं"। अवमो नाम आराति वर्षारतो यस्य प्रव्रज्यावर्यावण क्षायाम् ताटस्थ्ये, राहित्ये, रागनिवृत्तौ च / औदास्यमप्यत्र वाच०।। त्रीणि वर्षाणि नाद्यापि परिपूर्णानीत्यर्थः / व्य०प्र०३३० / दुर्भिक्षे, न० ओप्प-धा०(अर्पि) समर्पणे, “वाप्पी" 8/1163 / अर्पयतौ धातौ आदेरस्य | "अचिए ओमे"। दीर्घदुर्भिक्षमित्यर्थः / लिचू०३उ०॥"ओमेविगम्ममाणे ओत्वं वा भवति। ओप्पेइ। अप्पेइ। ओप्पिा अप्पि। प्रा०। ओमोदरियाए अस्स विसयं गंतव्यं" / नि० चू०१ उ०॥ ओबद्धपीठ फलय-पुं०(अवबद्धपीठफलक) यः पक्षस्याभ्यन्तरे ओमंथ-त्रि० (अवमन्थ) अवाङ्मुखकरणे, / वृ०१ उ०॥ पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति यो वा आमंथिय-त्रि०(अवमथित) अधोमुखीकृते, “ओमंथियणयनित्यावस्तृतसंस्तारकः सोऽवबद्धपीठफलकः / सर्वतोऽवसन्ने, णवयणकमला" अधोमुखीकृतानि नयनवदनरूपाणि कमलानिय-या सा "ओबद्धपीठफलग ओसण्णमंजयं वियाणाहि"। व्य०१ उ०। तथा विपा०२ अ०। ज्ञा०। ओबुज्दगमाण-त्रि०(अवबुध्यमान) विजानाने, “ओबुज्द्गमाणे इह | ओमकोहया-अवमकोठता-सी० रिक्तोदरतायाम्,स्था०४ ठा माणवेसु" / स्वर्गापवर्गों तत्कारणानि चावबुध्यमानोऽनावारकज्ञान- ओमचेलय-अवमचेलक-पुं० अवमानि असाराणि चेलानि वस्राणि यस्य सद्भावात् इहेति मर्त्यलोके भानवेषु विषयभूतेषु धर्ममाख्याति। आचा०६ स अवमचेलकः / मलाविलत्वेन जीर्णत्वेन त्याज्य-प्रायवस्त्रधारिणि, अ०१ उ01 ओमचेलगा य सुपिसायभूया गच्छखला हि किमिहं विओसि, ओभावणा-अपभ्राजना-सी० लोकप्रवादे, ओभावणा मा मे भून्नन्वसाव-] उत्त०१२ अ०। प्यस्ति विद्वान् किमन्येषां वन्दनकं प्रयच्छतीत्येवंभूताऽपभ्राजना मम मा | आमचे लिय-पुं०(अवमचेलिक) अवमं च चेलं चावमचेलं प्रमाणतः भेदित्यर्थः / प्रव०२ द्वा०। परिणामतो मूल्यश्च तद्यस्यास्त्यसाववमचेलिकः। एक कल्पपरित्यागात् ओभास-पुं०(अवभास) अष्टाशीतिमहाग्रहाणांपञ्चषष्टितमे ग्रहे, सू० प्र०२०/ विकल्पधारिणि, "अदुवा संतदुतरे अदुवा ओमचेलए अदुवा एगसाडे" पाहु०। कल्प० / षट्षष्टितमे, इति चं०प्र०२० पाहु०। संप्तषष्टितमे वा आचा०१ श्रु०७अ०३३० / असा रवस्त्राधारिणि / आचा०१ श्रु०३ महाग्रहे,। “दो ओभासा" स्था०२ ठा०॥ अ०१ उ०॥ ओभा (हा) सण-न०(अवभासन) ईषदुद्योतने, भ०७।०८ उ01 ओमश्चय अवमात्यय-पुं० दुर्भिक्षापगमे, पंचा०१३ विव० आविर्भावे, प्राप्यमाणतायाम् सूत्र०१ श्रु०१२ अ० / / देशतः | ओमनणपुरक्खार-पुं०(अवमज्जनपुरस्कार) न्यूनजनपूजायाम् , खद्योतवत्सर्वतः प्रदीपवत् द्योतते, / देशतः फडडुकावधिना सर्व- "ओमजणपुरक्खारे" इति पञ्चमं स्थानं प्रत्युपेक्षणीयम् / व्याख्याऽन्यत्र तोऽभ्यन्तरावधिना ज्ञाने च / स्था०२ ठा०॥ दश०१ चू०॥