________________ चंदमग्ग 1090- अभिधानराजेन्द्रः - भाग 3 चंदविकंप त्रिंशतमकेषाष्टभागान्, एकस्य च एकषष्टिभागस्य सत्कमेक सप्तभागं, "जंबुद्दीवे सिंहलदीवे रयणदोससि रिपुरनयरेचंदगुत्तोराया, तस्य चंदलेहा शेष चतुर्विशतिरेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्क षट् भारिआ" जम्बूद्वीपस्थचन्द्रगुप्तस्य राज्ञो भार्यायाम्, ती०१० कल्प। सप्तभागा इत्येतावन्मानं सूर्यमण्डलसंमिश्र, तस्माश्च त्रयोदशाचन्द्र- "सिरिसालिवाहणरन्नो चंदलेहाभिहाणा महासई देवी" शालिवाहन रास्य मण्डलादहिः सूर्यमण्डलं विनिर्गतं त्रयोविंशतिमकेषष्टिभागान्. एकस्य स्वनामख्यातायां महासत्यां स्त्रियाम, ती०५३ कल्प। चएकषष्टिभागस्य सत्कमेकं सप्तभाग,ततएतावताहीनं परतश्चन्द्रमण्ड- चंदवडिं सग-न०-(चन्द्रावतंसक)। चन्द्रस्य ज्योतिष्केन्द्रस्य विमान, लान्तरं, तत्र च द्वादश सूर्यमार्गाः द्वादशाश्च सूर्यमार्गात्परत एकषष्टि- च०प्र०१८ पाहु०। सू०प्र०। साकेतनगरस्याधिपतौ मुनिचन्द्रभिधानस्य भागानां व्युत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कै स्त्रिभिः मुनेः पितरि, उत्त०१३ अ०। आ० म०। आ० चू०। सप्तभागैश्चतुर्दशं चन्द्रमण्डलं, तश्चतुर्दशं चन्द्रमण्डलं सूर्यमण्डलाद- चंदवण्ण-न०-(चन्द्रवर्ण) / चतुर्थदेवलोकस्ये स्वनामख्याते विभागे, भ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य स०३ सम०। सत्कान् चतुरः सप्तभागान, शेष षट् त्रिंशदेकषष्टिभागा एकस्य च / चंदवयणा-स्त्री०-(चन्द्रवदना)। विश्वपुरराजपुत्रमहेन्द्रमित्रस्य एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डल- __ मदनश्रेष्ठिपुत्रस्य भार्यायाम, ग०३ अधि०। संमिश्र, तस्माचतुर्दशाचन्द्रमण्डलादहिर्षिनिर्गतं सूर्यमण्डलमेकादश, चंदवागरण-न०-(चन्द्रव्याकरण)। विंशतेयाकरणानां मध्ये चतुर्थे एकस्य च एकषष्टिभागस्य चतुरः सप्तभागान्, तत एतावता हीनं ___व्याकरणे, कल्प०१ क्षण। यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गाः, द्वादशाच / चंदविकंप-पुं०-(चन्द्रविकम्प)। चन्द्रस्य विकम्पक्षेत्रे, (ज्यो०) सूर्यमार्गात्परत एकषष्टिभागानांचतुर्दशोत्तरेण शतेन पञ्चदशं चन्द्रमण्डलं परस्परं चन्द्रसूर्यविकम्पाःसर्वस्मात्सूर्यमण्डलादर्वागभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागान्, शेषा चंदंतरेसु अट्ठसु, अभिंतरबाहिरेसु सूरस्स। अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डलसंमिश्राः, तदेवमेतान्येका- वारस वारस मग्गा, छसुतेरस तेरस भवंति।। दशादीनि पञ्चदशपर्यन्तानिपञ्चचन्द्रमण्डलानि सूर्यमणडलसंमिश्राणि इह चन्द्रमण्डलानामन्तराणि चतुर्दश तथाहि-पञ्चदश भवन्ति, चतुषु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश सूर्यमार्गाः एवं तु चन्द्रमसोमण्डलानि पञ्चदशानां चान्तराणि चतुर्दश भवन्ति, यदन्यत्र चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिपादनमकारि, यथा-"चंदतरेसु नाधिकानि / तत्र सर्वाभ्यन्तरेषु चतुर्षु चन्द्रमण्डलान्तरेषु चतुर्षु च अहसु, अभिंतरवाहिरेसु सूरस्स। वारस वारस मग्गा, छसु तेरस तेरस सर्वबाह्येषु चन्द्रमण्डलान्तरेषु प्रत्येकं द्वादश सूर्यमार्गा भवन्ति, षट्च भवंति" / / 11 // तदपि संवादि द्रष्टव्यम्। सू०प्र०११ पाहु०। चन्द्रमण्डलान्तरेषु मध्यवर्ति त्रयोदश त्रयोदश मार्गा भवन्ति / अथ चंदमहत्तर-पुं०-(चन्द्रमहत्तर) / षष्ठकर्मग्रन्थस्य टीकाकारके गणिनि, कथमंतदवसीयते-एकैकस्मिन् चन्द्रमण्डलान्तरे द्वादश त्रयोदश वा जै० इ०। सूर्यमार्गा भवन्ति इति? चंदमा-पुं०-(चन्द्रमस्)। चन्द्र, सान्तोऽयं शब्दः प्रथमैकवचनान्त आदन्त एतदर्थमेकैकस्मिन् चन्द्रविकम्पे यावन्तः सूर्यविकम्पाभवनित तावतः उपलभ्यते / “णक्खत्ताणं च चंदमा” सूत्र०१ श्रु०११ अ० / प्रतिपादयिषुः करणमाहचन्द्रदृष्टान्तप्रतिपादके दशमे ज्ञाताध्ययने, स०१६ सम०। चंदविकंपं एकं, सूरविकंपेण भायए नियमा। चंदमालिया-स्त्री०-(चन्द्रमालिका)। चन्द्राकृतिमालायाम्, औ०। जावइ भागं लद्धं, पूरविकंपाउ ते हॉति / / चंदमास-पुं०-(चान्द्रमास)| चन्द्रे भवश्चान्द्रः, स चासौ मासश्च / एकं चन्द्रविकम्पंषट्शतयोजनानि पञ्चविंशतिरेकषष्टिभागा योजनस्य कृष्णपक्षप्रतिपद आरभ्य यावत्पूर्णमासीपरिसमाप्तिस्तावत्कालमाने एकषष्टिभागस्य सप्तधा छिन्नस्य सत्काश्चत्वारो भागा इत्येवंरूपे मासभेदे, स च एकोनत्रिंशदहोरात्राणि द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य सूर्यविकम्पेन द्वे योजने अष्टचत्वारिंशदेकषष्टिभागा योजनस्य 2 कर्ममास ऋतुमास इत्येकोऽर्थः / स त्रिंशदिवसप्रमाणः / बृ०१ उ०। एकषष्टिरित्येवंप्रमाणेन नियमान्निश्चयेन भाजयेत्, विभक्ते च सति स० / नि० चू० / सू० प्र० 1 ज्यो०। (चान्द्रो मासो यथा यावद् भागं लब्धं भवति तावत् प्रमाणास्ते सूर्यविकम्पा भवन्ति, तत चन्द्रमण्डलैर्निष्पद्यतेतथा “चंदमंडल" शब्देऽत्रैवभागे 84 पृष्ठे समुक्तम) एवं सूर्यविकम्पान् ज्ञात्वाः। तद्यथा-प्रथमे सर्वाभ्यन्तरे सूर्यमण्डले चंदरिसि-पुं०-(चन्द्रर्षि)। पञ्चसंग्रहकर्तरि, पं० सं०५ द्वार। सूर्योपरि भ्रमति चन्द्रोऽपि, चन्द्रश्च द्वितीयवदिने तन्मण्डलक्षेत्राश्च चंदलक्खण-न०-(चन्द्रलक्षण)। कलाभेदे, स०। बहिरन्तरं, पञ्चत्रिंशद् योजनानि त्रिंशतं चैकषष्टिभागान् योजनस्य, चंदलेसा-स्त्री०-(चन्द्रलेश्या)। चन्द्रस्य लेश्या, लेश्या दीप्तिस्तत्कारण- एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान् चतुरो भागान त्वान्मण्डलम् / चन्द्रमण्डले, स०१५ सम०। चतुर्थदेवलोकस्थे विकम्प्य चारं चरति, ततो विकम्पस्य परिमाणं षट्त्रिंशद्योजनानि विमानभेदे, न०। स०३ सम०। पञ्चविंशतिरेक-षष्टिभागा प्रोजनस्य, एकम्यच एकषष्टिभागस्य सप्तधा चंदलेहा-स्त्री०-(चन्द्रलेखा)। चन्द्र चन्द्रकान्तिं लिखति, लिखअण्। छिन्नस्य सत्काश्चत्वारो भागाः / अत्र योजनराशिरेकषष्टिभागकरउप० स० / “हाकुच ख्याते लताभेदे, चन्द्ररेखायाम, पञ्चदशाक्षरे णार्थमकषष्ट्या गुण्यते, जातान्येकविंशति शतानि षण्णवत्यधिकानि छन्दोभेदे, वाच०। राजपुरनगरराजस्य समरकेतोः कन्यायाम, दर्श०। / 2166, ये च उपरितनाः पञ्चविंशतिरेक षष्टिभागास्तेऽप्यत्र