________________ गोयरचरिया 990- अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भवइ-अट्ठो भंते ! गिलाणस्स? से अवएज्जा-अट्ठो / से अ पुच्छिवे-के वइए णं अट्ठो ? से व एज्जा-एवइए णं अट्ठो गिलाणस्स, जं से पमाणं वयइ, से य पमाणओ चित्तव्वे, से अ | विनवेजा / से अ विन्नवेमाणे लभेजा, से अपमाणपत्ते होउ अलाहि इय वत्तव्वं सिया / से किमाहु भंते !? एवइएणं अट्ठो गिलाणस्स।सिया णं एवं वयंतं परो वइजा-पडिगाहेहि अञ्जो! पच्छा तुमभक्खसिवा, पाहिसिवा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए // 18|| वासावासं पञ्जोसवियाणं अत्थि णं थेराणं तहप्पगाराइं कुलाई कडाई, पत्तियाई, थिज्जाइं, वेसासियाई, संमयाइं बहुमणाई, अणुमयाई भवंति, तत्थसेनो कप्पइ अदक्खु वइत्तए-"अत्थिते आउसो! इमं वा"। से किमाहु भंते !? सड्डी गिही गिण्हइ वा, तेणियं पि कुजा // 16 // "वासावासं" इत्यादितः "कुज्जे त्ति" यावत् / तत्र (अस्थि त्ति) अस्त्येतत् ‘णमिति' प्राग्वत् (थैराणं ति) स्थविराणाम् (तहप्पगाराई ति) तथाप्रकाराणि अजुगुप्सितानि, कुलानि गृहाणि। किंविशिष्टानि ? (कमाई ति) तैरन्यैर्वा श्रावकीकृतानि (पत्तियाई ति) प्रीतिकराणि (थिाजाई ति) प्रीतौ दाने वा स्थैर्यवन्ति (वेसासियाई ति) निश्चितमत्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि (सम्मयाई ति) येषां यतिप्रवेश: संमतो भवति तानि सम्मतानि (बहूमयाइं ति) बहवोऽपि साधव: सुमता येषाम्, अथवा बहूनां गृहमनुष्याणां साधवः संमता येषां तानि बहुमतानि। (अणुमताई ति) अनुमतानि दातुमज्ञातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात्, न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमतानि वा भवन्ति / "तत्थ से इत्यादि'' तत्र तेषु गृहेषु (से) तस्य साधो: (अदक्खु त्ति) याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते। यथा- हे आयुष्मन् ! इदं 2 वा वस्तु अस्ति, इत्यदृष्ट वस्तु प्रष्टुं न कल्पते इत्यर्थः। (से किमाहु भंते त्ति) तत् कुतो भगवन् ! इति शिष्यप्रश्ने, गुरुराह-यतयस्तथाविधा: (सड्डि त्ति) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्रापोति तदा स श्रद्धातिशयेन (तेणियं पित्ति) चौर्यमपि कुर्यात् / कृपणगृहे तु अदृष्ट्वा पि याचने न दोषः // 16 // कल्प०६ क्षण। (33) वन्दमानं न याचेतइत्थियं पुरिसं वा वि, डहरं वा महल्लगं / वंदमाणं न जाइजा, नो अणं फरुसं वए / // 26 // स्त्रियं वा पुरुषं वाऽपि, अपिशब्दात्तथाविधं नपुंसकं वा, 'महरं तरुणं, महल्लकं वा वृद्धवा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात् / अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादि / पाठान्तरं वा-वन्दमानो न याचेत, लल्लिव्याकरणेन,शेषं पूर्ववदिति सूत्रार्थः / / 26 / / तथाजे न वंदे न से कुप्पे, वंदिओ न समुक्कसे। एवमन्नेसमाणस्स, सामन्नमणुचिट्ठइ॥३०॥ योन वन्दते कश्चिद्गृहस्थादि:नतस्मै कृप्येत्, तथावन्दितः केनचित् नृपादिनान समुत्कर्षेत्। एवमुक्तेन प्रकारेणान्वेषमाणस्य भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः / / 30 / / स्वपक्षस्तेयप्रतिषेधमाहसिया एगइओ लद्धं, लोभेण विणिगूहइ। मा मेयं दाइयं संतं, दट्टणं सयमायए॥३१॥ स्यात्कदाचिदेकः कश्चिदत्यन्तजघन्यो लब्धोत्कृष्टमाहारं लोभेनाभिष्वङ्गेण विनिगूहते,'अहमेव भाक्ष्ये' इत्यन्तप्रान्तादि-नाछादयति। किमित्यत आह-मा ममेदं भोजनजातं दर्शितं सत् दृष्ट्वा आचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयादिति सूत्रार्थः // 31 // अस्य दोषमाहअत्तट्टगुरुओ लुद्धो, बहुं पावं पकुव्वइ / दुत्तासेओ असे होइ, निव्वाणं च न गच्छद॥३२॥ आत्मार्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थगुः लुब्ध: सन् क्षुद्रभोजने बहु प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः / अयं परलोकदोषः / इहलोकदोषमाह-दुस्तोषश्च भवति, येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव निर्वाणं च न गच्छति, इहलोके एव धृति न लभते। अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः।।३शा दश०५ अ०२ उ०। (34) भुजानाद्याचनम्अह तत्थ कंचि भुंजमाणं पेहाए / तं जहा-गाहावइयं वा० जाव कम्मकरिं वा, से पुटवामेव आलोएज्जा / आउसो ! त्ति वा भइणि ! त्ति वा दाहिसि मे एतो अण्णयरं भोयणजा- यं से सेवं वंदतस्स परो हत्थं वा मत्तं वा दविं वा भायणं वा सीतोदकवियडेण वा उसिणोदगवियडेण वा उच्छोलेज वा, पधोएज वा, से पुष्वामेव आलोएज्जा। आउसो ! त्ति वा भगिणि! त्तिवामा एतं तुम हत्थं वा दव्विं वा भायणं वा सीतोदगवियडणे वा उसिणोदगवियडे ण वा उच्छोलेहि वा, पधोएहि वा, अभिकंखसि मे दातुं, एमेव दलयाहि, से सेवं वदंतस्स परो हत्थं वा० सीओदगवियडेण वा उसिणोदगवियडेणा वा उच्छोलेत्ता पधोइत्ता आहट्ट दलएज्जा, तहप्पगारेणं पुरे कम्मकरेणं हत्थेण वा०४ असणं वा पाणं वा खाइमं वा साइमं वा अफासुयं अणेसणिजं० जाव णो पडिगाहेजा।। (अह तत्थेत्यादि) अथ भिक्षुस्तत्र गृहपतिकुले प्रविष्टः सन् कञ्चन गृहपत्यादिकं भुञ्जानं प्रक्ष्य भिक्षुः पूर्वमेवालोचयेत् - यथाऽयं गृहपतिः तद्भार्या वा, यावत्कर्मकरी वा भुङ्क्ते / पर्यालोच्य च सनामग्राहमाह। तद्यथा-(आउसो त्ति) अमुक इतिगृहेपतेर्भगिनीत्यामन्त्र्य 'दास्यसिमे अस्मादाहारजाता-दन्यतरगोजनजातम्' इत्येवं याचेत तच न वर्तते, एवं कर्तुं कारणे वा सत्येवं वदेत्-अथ (से) तस्य भिक्षारेघ वदतो