________________ उववाय 686 - अभिधानराजेन्द्रः - भाग 2 उववाय असंखेज्जइभागमभहियाइं। एवं ठिईएवि णवरंणो सण्णोवउत्ता एवं तिसुवि गमएस सेवं भंते ! मंते ! त्ति // पंचमं सयं / / 5 / / जहा तेउलेस्सासतं तहा पम्हलेस्स सयं पिणवरं संचिट्ठणा जहण्ण्णं एक समयं उक्कोसेणं दस सागरोवमाइं अंतोमुहुत्तममहियाई एवं ठिईएविणवरं अंतोमुहुत्तं ण भण्णति सेसं तहेव। एवं एएसु पंचसुसएसु 2 जहा कण्हलेस्ससए गमओ तहा तव्वो जाव अणंतखुत्तो सेवं भंते ! भंते ! त्ति (छठे सयं सम्मत्तं)॥६|| सुक्कलेस्ससयं जहा ओहियसए णवरं संचिट्ठणा ठिई य जहा कण्हलेस्ससए सेसं तहेव जाव अणंतखुत्तो सेवं भंते ! भंते ! त्ति सत्तमं सयं सम्मत्तं / / 7 / / भवसिद्धियक डजुम्म 2 सपिणपंचिंदियाणं भंते ! कओ उववजंति जहा पढम सण्णिसत्तं तहा णेतव्वं भवसिद्धियामिलावणं णवरं सव्वपाणा णो इण? समढे सेसं तं चेव सेवं भंते ! भंते ! त्ति।। (अट्ठमं सयं)||८| कण्हलेस्सभवसिद्धियकडजुम्म 2 सपिंचिंदियाणं भंते ! कओ उववजंति एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं सेचं भंते ! भंते ! ति / / (णवमं सयं) ||6|| एवं णीललेस्समवसिद्धिए वि सयं सेवं भंते ! भंते ! त्ति / / (दसमं सयं) ||10 // एवं जहाओहियाणि सण्णिपंचिंदियाणि सत्त सयाणि भणियाणि एवं भवसिद्धिएहिं वि सत्तसयाणि कायव्वाणि णवरं सत्तसु वि सएसु सव्वपाणा जाव णो इणढे समढे सेसं तं चेव सेवं भंते ! भंते ! त्ति / / भवसिद्धियसया सम्मत्ता / / (चउद्दसम सयं सम्मत्तं)॥१४||अभवसिद्धियकडजुम्म 2 सण्णिपंचिंदियाणं भंते ! कओ उववजंति उववाओ तहेव अणुत्तर विमाणवज्जो परिमाणं आहारो उच्चत्तं बंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्सए कण्हलेस्सा वा जाव सुक्कलेसा वा णो सम्मदिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठीणो णाणी अण्णाणी एवं जहा कण्हलेस्ससए णवरं णो विरया अविरया णो विरयाविरया संचिट्ठणा ठिई य जहा ओहियउद्देसए समुग्घाया आदिल्लगा पंच उव्वदृणा तहेव अणुत्तरविमाणवजं सव्वपाणाणा इणढे समटे सेसं जहा कण्हलेस्ससए जाव अणंतखुत्तो, एवं सोलससु वि कडजुम्मेसु सेवं भंते ! भंते! त्ति१|| पढमसमयअभवसिद्धियकडजुम्म 2 सण्णिपंचिंदियाणं भंते ! कओ उव्वज्जति जहा सण्णीणं पढमसमयउद्देसएतहेवणवरं सम्मत्तं सम्मामिच्छत्तं णाणं च सव्वत्थ णत्थि सेसं तहेव सेवं भंते ! भंते ! ति / / 2 / / एवं एत्थ वि एक्कारस उद्देसगा कायव्वा पढौ तइयपंचमा एक गमा सेसा अट्ठवि एक्कगमा / पढम अभवसिद्धियमहाजुम्मसयं सम्मत्तं / (पण्णरसमं सयं सम्मत्तं) / / 15 / / कण्हलेस्सअभवसिद्धियक डजुम्म 2 असण्णि पंचिंदियाणं भंते ! कओ उववजंति जहा एएसिं चेव ओहियसए तहा कण्हलेस्ससयं पिणवरं तेणं भंते ! जीवा कण्हलेस्सा ? हंता कण्हलेस्सा ठिई संचिट्ठणा य कण्हलेस्ससए सेसं तं चेव सेवं भंते। भंते !त्ति। वितियं अभवसिद्धियमहाजुम्मसयं / / 40|| (सोलसमं सयं सम्मत्तं) / / 16 / / एवं छहिं लेस्साहिं छ सया कायव्वा जहा कण्हलेस्ससयं णवरं संचिट्ठणा ठिती य जहेव ओहियसए तहेव भाणियव्वा णवरं सुक्कलेस्साए उक्कोसेणं एक्कतीसं सागरोवमाइं अंतोमुहुत्तमभहियाई, ठिती एवं चेव णवरं अंतो मुहुत्तो णत्थि जहण्णगं तहेव सव्वत्थं सम्मत्तं णाणाणि णत्थि, विरयी विरयाविरयी अगुत्तरविमाणोदवत्ति एयाणि णत्थि सव्वपाणा णो इणढे समठे, सेवं भंते ! भंते ! त्ति / एवं एयाणि सत्त अभवसिद्धिसयाणि महाजुम्मसयाणि भवंति 2 एवं एयाणि एकवीसं सण्णिमहाजुम्मसयाणि सव्वाणि एक्कासीतिमहा जुम्मसया सम्मत्ता चत्तालीससयं सम्मत्तं // 40 // कापोतलेश्याशते, उक्कोसेणं तिषिण सागरोवमाई पलिओवमस्स असंखेज्जइभागमभहियाइंति, यदुक्तं तदीशानदेवपरमायुराश्रित्येत्यवसेयम् पद्मलेश्याशते, उक्कोसेणं दससागरोवमाई, इत्यादितु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यम् / तत्र हि पालेश्ये तावचायुर्भवत्यन्तर्मुहूर्त च प्राक्तनभवावसानवर्तीति। शुक्लश्लेश्याशते (संचिट्ठणा ठिई य जहा कण्हलेस्ससएत्ति) त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्तानि शुक्ललेश्यावस्थानमित्यर्थः / एतच्च पूर्वभवान्त्यान्तमुहूर्तमनुत्तरायुश्चाश्रित्येत्यवसेयम् / स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति / नवरं सुक्कलेस्साए उक्कोसेणं एक्कतीसं सागरोयमाई अतोमुहुत्तमब्भहियाइंति, यदुक्तं। तदुपरितनगवेयकमाश्रित्येति मन्तव्यम्। तत्र हि देवानामेतावदेवायुः शुक्ललेश्या च भवत्यभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्तेन तु परतोऽप्यन्तर्मुहूर्त च पूर्वभवावसानसंबंधीति।। (12) राशियुग्मविशेषेण नैरयिकाणामुपपातः। कइणं भंते ! रासीजुम्मा पण्णत्ता ? गोयमा ! चत्तारि एसीजुम्मा पण्णत्ता, तं जहा कडजुम्मे जाव कलिओगे, से केणढेणं भंते ! एवं वुचइ चत्तारि रासीजुम्मा पण्णत्ता जाव कलिओगे ? गोयमा ! जेण रासी / च उक्कएणं अवहारेणं अवहारमाणे चउपज्जवसिए से तं रासीजुम्मकडजुम्मे एवं जाव जेणं रासीचउक्कएणं अवहारेणं अवहारमाणे एगपज्जवसिए से ते रासीजुम्मक लिओगे से तेणढे णं जाव क लिओगे रासीजुम्मकडजुम्मणेरइयाणं भंते ! कओ उववजंति उववओ जहा वकंतीए, तेणं भंते ! जीवा एगसमइएणं केवइया उववजंति ? गोयमा ! चत्तारि वा अट्ठ वा वारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उववजंति तेणं भंते ! जीवा किं संतरं उववजंति णिरंतरं उववजंति? गोयमा ! संतरं पि उववजंति णिरंतरं पि