________________ उववाय 988 अभिधानराजेन्द्रः भाग 2 उववाय गरोवमसयपुहत्तं सातिरेगं आहारो तहेव जाव णियमं छद्धिसिं ठिई जहण्णेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं। छ समुग्घाया आदिल्लगा मारणंतियसमुग्धाएणं समोहया वि मरंति अंगमोहया वि मरंति / उव्वट्टणा जहेव उववाओ ण कत्थई पडिसेहो जाव अणुत्तरविमाणत्ति / अह भंते ! सव्वपाणा जाव अणंतखुत्तो एवं सोलससु विजुम्मेसु भाणियव्वं जाव अणंतखुत्तो णवरं परिमाणं जहा बेइंदिया सेवं भंते ! भंते ! त्ति।। 40 // 1 // पढमसमयकडजुम्म 2 सण्णिपंचिंदियाणं भंते ! कओ उववाओ परिमाणं आहारो जहा एएसिंचेव पढमो उद्देसए ओगाहणाबंधो वेदो वेदणा उदयी उदीरगा य जहा बेइंदियाणं पढमसयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा सेसं जहा बेइंदियाणं पढमसमइयाणं जाव अणंतखुत्तो णवरं इत्थिवेदगा वा पुरिसवेदगावा णपुंसगवेदगावासणिणो असण्णिणो सेसं तहेव एवं सोलससु वि जुम्मेसु परिमाणं तहेव सेवं भंते ! भंते ! ति॥ एवं एत्थ वि एकारस उद्देसगा तहेव पढमो तइओ पंचमो य सरिसगमगा सेसा अट्ट विसरिसगमगा चउत्थछट्टट्ठमदसमेसु णत्थि विसेसो कोइ वि सेवं भंते ! भंते ! त्ति / 40 / / (पढम पंचिंदियमहाजुम्मसयं सम्मत्तं / / 1 / / ) कण्हले स्स कडजुम्मरसण्णिपंचिंदियाणं भंते ! कओ उववजंति तहेव पढमुद्देसओ सण्णीणं णवरं बंधो वेओ उदयी उदीरणालेस्सबंधगसण्णकसायवेदबंधगा एयाणि जहा बेइंदियाणं कण्हलेस्साणं वेदो तिविहो अवेदगा णत्थि, संचिट्ठणा जहण्णेणं एवं समयं उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुत्तममहियाइं। एवं ठिईए वि णवरं ठिईए अंतोमुहुत्तममहियाई ण भण्णंति सेसं जहा एएसिं चेवपढमुद्देसए जाव अणंतखुत्तो एवं सोलससु विजुम्मेसु सेवं भंते ! भंते ! त्ति // 2 // पढमसमयकण्हलेस्सकडजुम्म२सण्णिपंचिंदियाणं भंते ! कओ उववनंति पढमसमयउद्देसए तहेव णिरवसेसं णवरं तेणं भंते ! जीवा कण्हलेस्सा? हता कण्हलेस्सा सेसं तहेव एवं सोलससु वि जुम्मेसु सेवं भंते ! भंते ! त्ति, एवं एएवि एकारस उद्देसगा कण्हलेस्ससए पढमततियपंचमा सरिसगमगा सेसा अट्ठ विसरिसगमा सेवं भंते ! भंते ! त्ति (वितियं सयं सम्मत्तं)॥२॥ एवं णीललेस्सेसु वि सयं णवरं संचिट्ठणा जहण्णेणं एक समयं उक्कोसेणं दसागरोवमाई पलिओवमस्स असंखेज्जइभागमभहियाई। एवं ठिईए वि, एवं तिसु उद्देसएसु सेसं तहेव सेवं भंते !! भंते ! त्ति / ततियं सयं सम्मत्तं // 3 // पञ्चत्रिंशशते संख्यापदैरेकेन्द्रिया प्ररूपिताःषत्रिंशेतु तैरेव द्वीन्द्रियाः प्ररूप्यन्त इत्येवं सम्बद्धस्यास्येदमादिसूत्रंकडजुम्मबेइंदियाणमित्यादि (जहणणेणं एवं समयंति) समयानन्तरं संख्यान्तरभावादेवं स्थितिरपि, इतः सर्वसूत्रसिद्धमाशास्त्रपरिसमाप्तेर्नवरं चत्वारिंशेशते (वेयणिजवजाणं सत्तण्हं पगडीणं बंधगा वा अबंधगा वत्ति) इह वेदनीयस्य बन्धविधि विशेषेण वक्ष्यतीति कृत्वा वेदनीयवानामित्युक्तं तत्रचोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति (वे यणिजस्स बंधगा नो अबंधगत्ति) के वलित्वादारात्सर्वेऽपि सज्ञिपशेन्द्रियास्तेच वेदनीयस्य बन्धका एव नाबन्धकाः (मोहणिजस्स वेयगा वा अवेयगा वत्ति) मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ता अवेदकास्तु उपशान्तमोहादयः (सेसाणं सत्तण्ह विवेयगा नो अयेयगत्ति) ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो अवेदकाः केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पञ्चेन्द्रिया इति / / (सायावेयगा वा असायावेयगा वत्ति) सज्ञिपञ्चेन्द्रियाणामेवं स्वरूपत्वात् (मोहणिजस्स उदयी वा अणुदयी वत्ति) तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिनः उपशान्तमोहादयस्त्वनुदयिनः / सेसाणं सत्तण्हवीत्यादि प्राग्वत् नवरं वेदकत्वानुक्रमेणाकरणेन चोदयागतानामनुभवनम् उदयस्त्वनुक्रमा गतानामिति (नामस्स गोयस्स य उदीरगा नो अणुदीरगत्ति) नामगोत्रयोरकषायान्ताः सज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः (सेसाणं छहवि उदीरगा वत्ति) शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च, यतोऽयमुदीरणाविधिः प्रमत्तान्ताः सामान्येनाष्टानामावलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरका अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णां तथा सूक्ष्मसम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुर्वर्जानां पशानामपि उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनः स्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतयोरेवायोगिनस्त्वनुदीरका एवेति। (संचिट्ठणा जहण्णेणं एक समयंति) कृतयुग्म 2 सज्ञिपञ्चेन्द्रियाणांजघन्येनावस्थितिरेकं समयं समयानन्तरं संख्यान्तरसद्भावात् / (उक्कोसेणं सागरोवमसयपुहुत्तं साइरेगत्ति) यत इतः परं सझिपञ्चेन्द्रिया न भवन्त्येवेति (छ समुग्घाया आइल्लगत्ति) / सज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्धाता भवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति। कृष्णलेश्याशते-(उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाइंति) इदं कृष्णलेश्यावस्थान सप्तमप्रथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्तिनं कृष्णलेश्यापरिणाममाश्रित्येति नीललेश्याशते (उक्कोसेणं दस सागरोवमाई पलिओवमस्स असं खेजइभागमभहियाइंति) पञ्चमपृथिव्या उपरितनप्रस्तटे दशसागरोपमाणि पल्योपमासंख्येयभागधिकान्यायुः सम्भवति नीललेश्या च तत्र स्यादत उक्तम् उक्कोसेणमित्यादि / यचेह प्राक्तनभवान्तिमान्तर्मुहर्त तत्पल्योपमासंख्येयभागे प्रविष्टमिति न भेदनोक्तमेवमन्यत्रापि। (तिसु उद्देसएसुत्ति) प्रथमतृतीयपञ्चमेष्विति / / भ० 40 श०१ उ० / जी०। एवं काउलेस्ससयं पिणवरं संचिट्ठणा जहण्णेणं एवं समयं उक्कोसेणं तिपिण सागरोदमाइं पलिओवमस्स असं खेज्जइभागमब्भहियाइं एवं ठिईए वि एवं तिसु वि उद्देसए सु से सं तहे व से वं मंते ! भंते ! त्ति (चउत्थं सयं सम्मत्तं)।।४। एवं तेउलेस्सविसयं णवरं संचिट्ठणा जहण्णेणं एकं समयं उक्कोसेणं दो सागरोवमाइ पलिओवमस्स