SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ उववाय 977 अमिधानराजेन्द्रः भाग 2 उववाय (उक्को सेणं पलिओवमस्स असंखेजइ भागट्ठिईएसुत्ति ) अनेनासज्ज्ञिपञ्चेन्द्रियाणामसंख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यक्षुत्पतिरुक्ता (अवसेसं जहेवेत्यादि) अवशेष परिमाणादिद्वारजातं यथा पृथिवीकायिकेषूत्पद्यमानस्यासज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं तथैवासज्ज्ञिनः पञ्चेन्द्रियतिर्यक्षुत्पद्य-मानस्य वाच्यमिति (उक्कोसेण पलिओवमस्स असंखेजइभागं पुव्वकोडिपहत्तमब्भहियंति) कथमसझी पूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्केव पञ्चेन्द्रियतिर्यसूत्पन्न इत्येवं सप्तसु भवग्रहणेषु सप्त पूर्वकोट्योऽष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासंख्येयभागप्रमाणायुष्केषूत्यन्न इति, तृतीय गमे (उक्कासण सखेज्जा उववजंति त्ति) असंख्यातवर्षायुषांपञ्चेन्द्रियतिरश्चामसंख्यातानामभावादिति। चतुर्थगमे (उक्कोसेणं पुव्वकोडिआउएसुउववजेजति) जघन्यायुरसञी संख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इति कृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम् / अवसेसं जहा एयस्सेत्यादि।। इहावशेष परिमाणादि एतस्यासज्ञितिर्यक् पञ्चेन्द्रियस्य (मज्झिमे सुत्ति) जघन्यस्थितिकगमेषु एवं जहा रयणप्पभाए इत्यादि तच संहननोचत्वादि अनुबन्धसंबेधान्तं नवरं परिमाणमित्यादि। तचेदं [उक्कोसेणं संखेजा उववज्जतित्ति] अथ सज्ञिपश्शेन्द्रियेभ्यः सज्ञिपोन्द्रियतिर्यश्चमुत्पादयन्नाह "जदि सण्णीत्यादि' (अवसेसं जहा एयस्य चेव सण्णिस्सत्ति) अवशेषं परिमाणादि तथैतस्यैव सज्ञिपञ्चेन्द्रियतिरश्च इत्यर्थः केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्ता इह तूत्कर्षतो योजनसहस्रमाना सा च मत्स्यादीनाश्रित्यावसे येति / एतदेवाह नवरमित्यादि (उक्कोसेणं तिण्णि पलिओवमाइं पुथ्वकोडीपुहुत्तमभहियाइंति) अस्य च भावना प्रागिवेति / / लद्धी से जहा एयस्स चेवेत्यादि / एतच्च तत्सूत्राऽनुसारेणैवावगन्तव्यम् / संबेहो जहेवेत्यादि (एत्थचेवत्ति) अत्रैव पञ्चेन्द्रियतिर्यगुद्देशके सचैवं भवादेशेन जघन्यतोद्वौ भवी उत्कृष्टतस्त्वष्ट भवाः कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्योऽन्तर्मुहूर्तचतुष्काधिका एवं जघन्यस्थितिकः औधिकेष्वित्यत्र संबेधो जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र चान्तर्मुहतः संबेधः जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूर्तः पूर्वकोटीभिश्च संबेध इति / नवमगमे नवरं परिमाणमित्यादि / तत्र परिमाणमुत्कर्षतः संख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहरमिति / अथ मनुष्येभ्यस्तमुत्पादयन्नाह जइ मणुस्सेहिंतो इत्यादि (लद्धी से तिसु वि गमएसुत्ति) लब्धिः परिमाणादिका। (से) तस्यासज्ञिमनुष्यस्य त्रिष्वपिगमेष्वाद्येषु यतो नवानां गमानां मध्ये आधा एवेह त्रयो गमाः सम्भवन्ति, जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तस्थितिकत्वात्तस्येति / (एन्थचेवत्ति) अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकमसज्ज्ञि पश्चेन्द्रियतिर्यग्भ्यः पोन्द्रियतिर्यगुत्पादाधिकारे (नो असंखेज्जवासाउएहिंतोत्ति) असंख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यक्ष्विति लद्धी से इत्यादि लब्धिः परिमाणादिप्राप्तिः / (से) ,स्य सज्ज्ञिमनुष्यस्य यथैतस्यैव सञ्ज्ञिमनुष्यपृथिवीकायिकेपूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं परिमाणतो जघन्येनैको द्वौ योत्कर्षेण तु संख्याता एवोत्पद्यन्ते स्वभावतोऽपि संख्यातत्वात्सज्ज्ञिमनुष्याणां तथा षड्विधसंहनिनः उत्कर्षतः पञ्चधनुःशतावगाहनाः षड्विधसंस्थानिनः षट् लेश्याः त्रिविधा दृष्टयः भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियागाः द्विविधोपयोगाश्चतुःसंज्ञाः चतुष्कषायाः, पञ्चेन्द्रियाः, षट्समुद्धाताः, सातासातवेदनास्त्रिविधा वेदाः जघन्येनान्तर्मुहूर्तस्थितयः उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्यवसानाः / स्थितिः समानानुबन्धा, कायसंबेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते। 1 / [द्वितीयगमे सचव वत्तव्वयत्ति] प्रथमगमोक्ता केवलमिह संबेधकालादेशेन जघन्यतो दे अन्तर्मुहूर्ते उत्कर्षतश्चतस्त्रः पूर्वकोट्यश्चतुरन्तर्मुहूर्ताधिकाः तृतीयेऽप्येवं नवरम् [ओगाहणा जहण्णेणं अंगुलपुहत्तत्ति] अनेने दमवसितमङ्गुलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यक्षुत्पद्यते, तथा (मासपुहुत्तंति) अनेनापि मासपृथक्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यक्षुत्पधत इत्युक्तं "जहा सन्नि पंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्सेत्यादि" सर्वथेह समता परिहारार्थमाहा नवरं परिमाण मित्यादि।तत्र परिमाणद्वारे उक्कर्षतोऽसंख्येयास्ते उत्पद्यन्त इत्युक्तमिहतु सज्ञिमनुष्याणां संख्येयत्वेन संख्येया उत्पद्यन्त इति वाच्यम्। संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहावगन्तव्यानि तानि चैवं तेषां षट् संहननानि, जधन्योत्कर्षाभ्यामकुलासंख्येयभागमात्राऽवगाहना, षट् संस्थनानि, तिस्रालेश्याः मिथ्यादृष्टी द्वे अज्ञाने कायरूपोयोगो द्वावुपयोगौ, चतस्त्रः संज्ञाश्चत्वारः कषायाः पञ्चेन्दियाणि, त्रयः समुद्धाता द्वे वेदने त्रयो वेदा जघन्योत्कर्षाभ्यामन्तर्मुहुर्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानान्यायुः समानोऽनुबन्धकायसंबेधस्तत्रभवादेसेणंजघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तुसज्ञिमनुष्यपञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति / अथ देवेभ्यः पञ्चेन्द्रियतिर्यश्चमुत्पादयन्नाहजइदेवेहीत्यादि [असुरकुमाराणलद्धीति] असुरकुमाराणां लब्धिः परिमाणादिका [एवं जाव ईसाणदेवस्सत्ति] यथा पृथिवीकायिकेषु देवस्यात्पत्तिरुक्ता असुरकुमारादावीशानकदेवं चान्ते कृत्वैवं तस्य पशेन्द्रियतिर्य क्षु सा वाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इति कृत्वा यावदीशानकदेवस्येत्युक्तम् असुरकुमाराणां चैवं लब्धिरेकाद्यसंख्येयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षु समयेनोत्पादः। तथा संहननाभावःजघन्यतोऽडलासंख्येयभागमानोत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहना इतरा तु जघन्यतोऽङ्गुलासंख्येयभागमाना, उत्कर्षतस्तु योजनलक्षमाना संस्थानसमचतुरसम, उत्तरवैक्रियापेक्षया तु नानाविधं चतस्रो लेश्यारित्रविधा दृष्टिः त्रीणि ज्ञानान्यवश्यमज्ञानानि च भजनया, योगादीनि पञ्च पदानि प्रतीतानि समुद्धाता आद्याः पञ्च वेदना द्विविधो वेदो नपुंसक वजः स्थितिर्दशवर्षसहस्राणि जघन्येतरा तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं सामान्यत आहभवादेसेणं सव्वत्थेत्यादि / नागकुमारादिवक्तव्यता तु सूत्रानुसारेणोपयुज्य वाच्या [ओगाहणा जहा ओगाहणा संठाणे ति] अवगाहना यथा अवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे तत्र चैवं देवानामवगाहना "भवणवणजोइसी, सोहम्मीसाणे सत्त हुंति रयणीओ। एक्कक्कहाणिसेसे, दुदुगेय दुगे चउक्केये" त्यादि / / 1 / / [जहाठितिपएत्ति] प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति। मनुष्याणाम्मणुस्साणं मंते ! क ओहिंतो उववजंति ? गोयमा ! णेरइएहिंतो वि उववजंति जाव देवे हिंतो वि उववज्जति एवं उववातो जहा पंचिदिंयतिरिक्खजोणिए उद्देसए जाव तमा पुढवी णेरइएहिंतो वि उववज्जंति णो अहे सत्तसमाए पुढविणे रइएहिं तो उववति / रयणप्पभापुढ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy