________________ उववाय 676 अभिधानराजेन्द्रः भाग 2 उववाय पणेणं तिण्णि पलिओवमट्टिईएस उक्कोसेण वि तिण्णि पलिओवमट्टिईएसु सव्वेव वत्तव्वया णवरं आगाहणा जहण्णणं | अंगुलपुहुत्तं उक्कोसेणं पंचधणुहसयाई ठिई जहण्णेण मासपुहुत्तं | उक्कोसेणं पुव्वकोडी एव अणुबंधो वि भवादेसेणं दो भवग्गहणाई कालादेसेणं जहण्णेणं तिण्णि पलिओवमाइं मासपुहुत्तमभहियाई उक्कोसेणं तिणि पलिओवमाइं पुत्वकोडीए अमहियाई एवइयं जाव करेजा / सो चेव अप्पणा जहण्णकालटिईओ जाओ जहा सण्णिपंचिंदिय तिरिक्खजोणिएसु उववञ्जमाणस्स मज्झिमेसु तिसुगमएसु वत्तव्वया भाणिया सव्वेव एयस्स वि मज्झिमएसुतिसु गमएस णिरवसेसा भणिया णवरं परिमाणं उक्कोसेणं संखेजावा उववज्जंति सेसंतं चेव। सो चेव अप्पणा उक्कोसकालटिईओ जाओ सय्वेव पढमगमगा | वत्तव्वया णवरं ओगाहणा जहण्णेणं पंच धणुहसयाई उक्कोसेण विपंचधणुहसयाइंठिई अणुबंधो जहण्णण पुवकोडी उक्कोसेण वि पुवकोडी सेसं तं चेव जाव भवादेसोत्ति / कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुहुत्तमभहियाई उक्कोसेणं तिण्णि पलिओवमाइं पुव्दकोडिपुहुत्तमब्भहियाइं एवइयं जाव करेज्जा सो चेव जहण्णजालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं | कालादेसेणं जहण्णेणं पुवकोडी अंतोमुहुत्तमब्महिया उक्कोसेणं | पुवकोडीओ चउहिं अंतोमुहुत्तेहिं अमहियाओ सो चेव | उकोसकालट्ठिईएसु उववण्णो जहण्णेणं तिण्णि पलिओवमाई उकोसेणवि तिण्णि पलिओवमाई एस चेव लद्धी जहे व सत्तमगमए / भवादेसेणं दो भवग्गहणाइंकालादेसेणं जहण्णेणं / तिण्णि पलिओवमाइं पुव्वकोडीए अमहियाइं उक्कोसेण वि तिपिण पलिओवमाइं पुटवकोडीए अमहियाई उक्कोसेण | जइ देवेहिंतो उववजंति किं भवणवासिदेवेहिंतो उववजंति वाणमंतरजोइसिय-वेमाणियदेवेहिंतो उववजंति ? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जति जाव वेमाणियदेवेहिंतो वि उववज ति / जइ भवणवासिदेवे हिंतो उववजंति किं असुरकुमारभवणवासिदेवेहिंतो उववखंतिजाव थणियकुवमारभवणवासि०? गोयमा ! असुरकुमार भवण जाव थणियकुमारभवणवासि० असुरकुमारेणं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तए सेणं भंते! केवइय.? गोयमा! जहण्णेणं अंतोमुहुत्तहिईएसु उक्कोसेणं पुव्वकोडिटिईएसु उववजेजा असुरकुमाराणं लद्धी णवसु वि गमएसु जहा पुढवीकाइएसु उववज्जमाणस्स एवं जाव ईसाणस्स देवस्स तहेव लद्धी भवादेसेणं सव्वत्थ अट्ठ भवग्गहणाइं उक्कोसेणं जहण्णेणं दोण्णिं ठितिं संबेहं च जाणेजा। णागकुमाराणं भंते ! जे भविए एस चेव वत्तव्वया णवरं ठिति संबेहं च जाणेजा। एवं जाव थणियकुमारे जइ वाणमंतरेहिंतो उववजंति किं पिसायवाणमंतरे तहेव जाव वाणमंतरेणं भंते ! जे भविए पंचिदियतिरिक्ख० एवं चेव णवरं / ठितिं संबेहं च जाणज्जा। जई जोइसिय० उववाओ तहेव जाव जाइसिएण भंते ! जे भविए पंचिंदियतिरिक्ख एस चेव वत्तव्वया जहा पुढवीकाय उद्देसए भवग्गहणाई णव वि गमएसु अट्ट जाव कालादेसेणं जहण्णेणं अट्ठभागपलिओवम अंतोमुत्तमब्भहियं, उक्कोसेणं चत्तारि पलिओवमाई चउहिं पुव्वकोडीहिं चउहिं य वाससयसहस्सेहिं / अब्भहियाईएवइयं जावगतिरागतिं करेजा। णवसु गमएसु णवरं ठिति संबेहं च जाणेजा। जइवेमाणियदेव० किं कप्पोववण्णगवे० कप्पातीता ? गोयमा ! कप्पोववण्णगवेमाणिया णो कप्पातीता वेमाणिया। जइ कप्पोववण्णगजाव सहस्सारकप्पोववण्णग-वेमाणियादेवेहिंतो उववजंति णो आणय० जाव णो अचुयक प्पोववण्णगवे माणिया / सोहम्मगदेवाणं भंते ! जे भविए पंचिंदियतिरिक्ख जाव उववञ्जित्तए सेणं भंते ! के वइ ? गोयमा ! जहण्णेणं अंतोमहुत्तट्टिईएसु उक्कोसेणं पुव्वकोडी आउएसु सेसं जहेव पुढवीकाइयउद्देसए णवसु वि गमएसु जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई ठितिं कालादेसं च जाणेज्जा एवं ईसाणदेवे वि। एवं एएणं कमेणं अवसेसा जाव सहस्सारो देवेसु उववातेयत्वो णवरं ओगाहणा जहा ओगाहणा संठाणे लेस्सासणकुमार-माहिंदबंभलोएस एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा वेदे णो इत्थीवेदगा पुरिसवेदगा णो णपुंसगवेदगा। आउअणुबंधा जहा ठिइपदे सेसं जहेव ईसाणगाणं कायसंवेहं च जाणेजा। सेवं भंते ! भंते ! त्ति।। (जचेव अप्पणो संठाणे वत्तव्वयत्ति / ) यैवात्मनः पृथिवीकायिकस्य स्वस्थाने पृथिवीकायिकलक्षणे उत्पद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या केवलं तत्र परिमाणद्वारे प्रतिसमयमसंख्येया उत्पद्यन्ते इत्युक्त मिह त्वेकादिरित्येतदेवाह नवरमित्यादि / तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य सम्बधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषूत्कर्षतोऽसंख्यातानि भवग्रहणान्युक्तानि शेषेषु त्वष्टौ भवग्रहणानि इह पुनरष्टावेव नवस्वपीति। तथा (कालादेसेणं उभयओ ठिईए करेजत्ति) कालादेशेन सम्बेधं पृथिवीकायिकस्य सज्ज्ञिपचे न्द्रियतिरश्चश्च स्थित्या कुर्यात् तथाहि-प्रथमे गमे (कालएसेण जहण्णेणं दो अंतोमुहुत्ताइंति) पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्का एवं शेषगमेष्वप्यूह्यः सम्बेध इति (सव्वत्थअप्पणो लद्धी भाणियव्वत्ति)। सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्यः उगतानां पञ्चेन्द्रियतिर्यसूत्पादितानाम् / (अप्पणोत्ति) अप्कायादिसत्का लब्धिः परिमाणादिका भणितव्या सा च प्राक्तनसूत्रेभ्याऽवगन्तव्या। अथानन्तरोक्तमेवार्थ स्फुटतरमाह "जहेव पुढविकाइएसु उववजमाणाणमित्यादि" यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवाप्कायिकादिभ्यश्चतुरिन्द्रियान्तभ्य उत्पद्यमानानांसा वाच्येति असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे।