________________ उववाय 652 - अभिधानराजेन्द्रः - भाग 2 उववाय चुलसीतिसमजियाणं सवेसिं अप्पाबहुगं जहा छकसमजि-याणं जाव वेमाणिया णवरं अभिलावो चुलसीतिओ एएसिणं भंते ! सिद्धाणं चुलसीति समजियाणं णो चुलसीतिसमजियाणं चुलसीतिए य णो चुलसीतिए य समन्जियाणं कयरे कयरे जाव विसेसाहिया वा? गोयमा! सव्वत्थो वा सिद्धाचुलसीतिय णो चुलसीतिय समलिया चुलसीतिय समन्जिया अणंतगुणा णो चुलसीतिय समजिया अणंतगुणा सेवं भंते ! भंते ! ति जाव विहरह॥ एवं द्वादशकसूत्राणि चतुरशीतिसूत्राणि चेति / असुरकुमाराः कतिविधाः॥ केवइयाणं भंते ! असुरकुमारा वाससयसहस्सा पण्णत्ता ? गोयमा ! चोयटिअसुरकुमारा वाससयसहस्सा पण्णत्ता, ते भदंत! किं संखेजवित्थडा असंखेजवित्थडा? गोयमा ! संखेजवित्थडा वि असंखेचवित्थडा वि। चोयट्ठियाणं भंते ! असुरकुमारावाससयसहस्सेसुसंखेजवित्थडेसु असुरकुमारा वाससयसहस्सेसु एगसमएणं केवइया असुरकुमारा उववजंति, के वइया तेउलेस्सा उववजंति, के वइया कण्हपक्खिया, उववजंति एवं जहा रयणप्पभाए तहेव पुच्छा, तहेव वागरणं णवरं दोहिं वेदेहिं उववजंति, णपुंसगवेदगा ण उववजंति सेसं तं चेव, उव्वदृतगा वि तहेव णवरं असण्णि उव्वदृति, ओहिणाणी ओहिदसणी य ण उष्वदृति सेसं तं चेव, पण्णत्ता एसु तहेवणवरं संखेजगा इत्थीवेदगा पण्णत्ता, एवं पुरिसवेदगावि, णपुंसगवेदगाणत्थि कोहकसायी सिय अस्थि सियणत्थि, जइ अस्थि जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेजा पण्णत्ता, एवं माण माया, संखेञ्जालोभकसाई पण्णत्ता, सेसं तं चेव, तिसु वि गमएसु संखेजवित्थडेसु चत्तारिलेस्साओ भाणियव्याओ, एवं असंखेजवित्थडेसु वि, णवरं तिसुविगमएसु असंखेजा भाणियव्वा जाव असंखेज्जा अचरिमा पण्णत्ता ! केवइयाणं मंते! णागकुमारावासा एवं जाव थणियकुमारावासा णवरं जत्थ जत्तियाभवणा / / कइविहेत्यादि (संखेज्जवित्थडावि असंखेञ्जवित्थडावित्ति) इह गाथा "जंबुद्दीवसमा खलु, भवणा जे हुंति सव्वखुड्डागा। संखेजवित्थडा मज्झिमा उ सेसा असंखेजत्ति" ||1|| (दोहिं वि वेदेहिं उववजंतित्ति) / द्वयोरपि स्त्रीवेदपुवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात् (असण्णी उव्वदृतित्ति) असुरादीनामेवावधिमतामुत्तेः (ओहिनाणी ओहिदंसणी | य न उव्वटुंतित्ति) असुराधुदत्तानां तीर्थकरादित्वाभावात्, तीर्थकरादीशानान्तदेवानामसञ्जिष्वपि पृथिव्यादिषुत्पादात् (पण्णत्ताएसु तहेवत्ति) प्रज्ञप्तकेषु प्रज्ञप्तपदोपलक्षि-तगमाधीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके "कोहक साई इत्यादि" क्रोधमानमायाकषायोदयवन्तो देवेषु कादाचित्कत्वादत उक्रम् “सिय अस्थि इत्यादि" लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तम् / "संखेज्जा लोभकसाई पण्णत्तत्ति" तिसुवि गमएसु चत्तारि लेस्साओ भणिअव्वाओत्ति" उववज्झंति उव्वदृति पन्नत्तेत्येवंलक्षणेषु त्रिष्वपिगमेषु चतस्रो लेश्यास्तेजोलेश्यान्ता भणितव्याः एता एव ह्यसुरादीनां भवन्तीति / (तत्थ जत्तिया भवणत्ति) यत्र निकाये यावन्तिभवनलक्षाणि तत्र तावन्त्युचार-णीयानि यथा- "चउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई। वावत्तरि कणगाणं, वाउकुमाराण छण्णउई" ||1|| दीवादिसा उदहीणं, विजुकुमारिंदथणियमग्गेणं / जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सत्ति।। केवइयाणं मंते ! वाणमंतरा वाससयसहस्सा पण्णत्ता ? गोयमा! असंखेज्जा वाणमंतरावाससययसहस्सा पण्णत्ता, तेणं भंते ! किं संखेजवित्थडा असंखेज्जवित्थडा? गोयमा ! संखेजवित्थडा णो असंखेचवित्थडा / संखेजेसुणं भंते ! वाणमंतरा वाससयसहस्सेसु एगसमएणं केवइया वाणमंतरा उववखंति ? एवं जहा असुरकुमाराणं संखेन्जवित्थडेसु तिण्णि गमगा तहेव भाणियब्वा, वाणमंतराण वि तिषिण गमगा।। व्यन्तरसूत्रे (संखेजवित्थडत्ति) इह गाथा "जम्बुद्दीवसमा खलु, उक्कोसेणं हवंति ते नगरा / खुड्डा खेत्तसमा खलु, विदेहसमगाउ मज्झिमगति // 3 // केवइयाणं भंते ! जोइसियविमाणावाससयसहस्सा पण्णता? गोयमा ! असंखेजा विमाणा वाससयसहस्सा पण्णत्ता , तेणं भंते! किं संखेचवित्थडा एवं जहा वाणमंतराणं तहा जोइसियाण वि तिण्णि गमगा भाणियप्वा, णवरं एगा तेउलेस्सा उववजंतेसु पण्णत्तेसु य असण्णी णस्थि सेसं तं चेव // ज्योतिष्क सूत्रे संख्यातविस्तृता विमानावासा एगसहिभागं काऊण जोयणमित्यादिना ग्रन्थेन प्रमातव्याः , नवरं (एगा तेउ-लेस्सत्ति) व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा उववजंतेसुपण्णत्तेसुय असण्णी नत्थित्ति। व्यन्तरे व्वसंज्ञिन उत्पद्यन्त इल्युक्तम् इह तु तन्निषेधः , प्रज्ञप्तेष्वपीह तन्निषेध उत्पादाभावादिति।। सोहम्मेणं भंते ! कप्पे के वइया विमाणावाससयसहस्सा पण्णत्ता ? गोयमा! वत्तीसं विमाणावाससयसहस्सा पण्णत्ता, तेणं भंते ! किं संखेजवित्थडा असंखेजवित्थडा? गोयमा ! संखेचवित्थडा वि असंखेचवित्थडा वि / सोहम्मेणं भंते ! वत्तीसविमाणावाससयसहस्सेसु संखेजवित्थडेसु विमाणेसु एगसमएणं के वइया सोहम्मगा देवा उववज्जंति, के वइया तेउलेस्सा उववखंति, एवं जहाजोइसियाणं तिणि गमगा तहेव तिण्णि गमगा भाणियव्वा, णवरं तिसु वि संखेज्जा भाणियव्वा, ओहिणाणी ओहिदसणी य चया वेयवा सेसं तं चेव / असंखेन्जवित्थडा वि एवं चेव तिण्णि गमगा य, णवरं तिसु वि गमएसु असंखेज्जा भाणियव्वा, ओहिणाणी य ओहिदसणी संखेचा वयंति सेसं तं चेव, एवं जहा सोहम्मवत्तव्वया मणिया तहा ईसाणे छग्गमगा भाणियव्वा, सणंकुमारे वि एवं चेव णवरं मा