________________ उवमाण 934 - अभिधानराजेन्द्रः - भाग 2 उवरि स०। स राजशब्द वाच्य इति प्रतिपत्तेरप्युपमानफलत्वप्रसक्तेः अथात्र प्रत्यवस्थानरूपे छलभेदे, यथा मञ्चाः क्रोशन्ति इत्युक्ते पर प्रत्यवतिष्ठते तच्छब्दवाच्यता इत्यतिदेशवाक्यादेव प्रतिपन्नेति नातिप्रसक्तिस्तर्हि कथमचेतना मञ्चाः क्रोशन्ति मञ्चस्थास्तुपुरुषाः क्रोशन्ति। स्या०। गौरिव गवय इत्यतिदेशवाक्याद् गोसदृशार्थस्य गवयशब्दवाच्यतापि उवयारमित्तग न०(उपचारमात्रक) लोकोपचारे एव केवले, "उवचरइ प्रतिपन्नेतिनोपमानप्रमाणफलता अयं स गवयशब्दवाच्य इति प्रतिपत्तेः / कोणतितो , अहवा उवयारमित्तग एइ" वृ०१३०॥ तस्मात् स्मृतिरूपत्वादस्याः प्रतिपत्ते तस्या जनकस्य प्रमाणतेति उवयारसयन०(उपचारशत) औपचारिकवचनचेष्टादिशते, "उवयारसअनुमानान्तविप्रतिपादनं न दोषायेत्यलमतिविस्तरेण / / सम्म०। यबंधणपउत्ताओ"। तं०।। सूत्र उवयारोवेयत्त न०(उपचारोपेतत्व) अग्राम्यतारूपे तृतीये सत्यउवमादोस पुं०(उपमादोष) हीनाधिकोपमाभिधानलक्षणे सूत्रदोषे, __ वचनातिशये, सका औ०। आ०म०द्वि०। यत्रहीनोपमा क्रियते यथा मेरुः सर्षपोपमः / अधिकोपमा उवयालि पुं०(उपजालि) द्वारवत्यां वसुदेवस्य धारण्यामुत्पन्ने वा क्रियते यथा सर्षपो मेरुसन्निभः। अनुपमा वाऽभिधीयते यथा मेरुः जालिभ्रातरि, सच द्वारवत्यां नगर्या वसुदेवस्य धारण्यां देव्यां जातः समुद्रोपम इत्यादि / अनु० / विशे० / यथा काञ्जिकमिव ब्राह्मणस्य पञ्चाशत्कन्याभिः परिणीतोऽरिष्टनेमेरन्तिके प्रव्रजितः द्वादशाङ्गा-- सुराऽपेया।। वृ०१उ०। न्यधीत्य षोडशवर्षपर्यायो मृतः शत्रुञ्जये सिद्धः। शेषं यथा गौतमस्य उवमिय त्रि०(उपमित) उप-मि-क्त / सादृश्यानुयोगिनि, यथा इत्यन्तकृद्दशासु चतुर्थवर्गे द्वितीये अध्ययने प्रतिपादितम् / अन्त० 4 चन्द्रवन्मुखं तस्य चन्द्रसादृश्यानुयोगित्वात्।। वाच० // उप-मि-भावे अ०॥ राजगृहे नगरे श्रेणिकस्य राज्ञोधारण्यां देव्यामुत्पन्ने पुत्रे च। सच निष्ठाप्रत्ययः उपमाने, विशे०॥ उपमीयतेऽनेनोपमितम् बाहुलकात्करणे राजगृहे श्रेणिकस्य धारण्यां जातः अष्टकन्याः परिणायितः श्रमणस्य निष्ठाप्रत्ययः / उपमाकरणे, क्षेत्रस्योपमितं क्षेत्रोपमितम्। आ०म०प्र० / / भगवतो महावीरस्यान्तिके प्रव्रजितः एकादशाङ्गान्यधीत्य षोडशवर्षाणि उवयाइय त्रि०(उपयाचित) कर्मणि क्त / उपगम्य प्रार्थिते, भावे क्त। श्रामण्यपरिपाकं प्राप्य कालं कृत्वा वैजयन्ते विमाने देवतयोपपन्नः उपगम्य याचने, न० देवाराधने, स्था० 10 ठा० / पूजाभ्युपगम द्वात्रिंशत्सागरोपमाणि स्थितिं परिपाल्य महाविदेहे सेत्स्यतीति पूर्वकप्रार्थने,ज्ञा० 8 अ01 अनुत्तरोपपातिकदशासु प्रथमे वर्गे द्वितीयेऽध्ययने सूत्रितम्। अनु० / / उवयाण न०(उपयान) सामीप्येन गमने, सूत्र०१ श्रु०२ अ०। उवरइ स्त्री०(उपरति) उप-रम्-क्तिन्-विरतौ, स्था०१ ठा०। आचा० / / उवयार पुं०(उपचार) उपचरणमुपचारः / उप-चार-घञ् / ग्रहणे, अधिगमे, "उवयारसहसंपचयत्थं एगट्ठिया भणंति। उवयारोत्ति वा अहीतं उवरमपुं०(उपरम) उप-रम्-घञ्-अवृद्धिः। उपरमणमुपरमः। नियमे,। ति वा आगमियंति वा गृहीतंतिवाएगटुं'। नि०चू०१उ० चिकित्सायाम्। विशे० विरमे, दर्श०1 पूजायाम, पंचा०६ विव० कल्प०। ज्ञा०। औ०। रा०॥ देवतापूजायाम्, उवरय त्रि०(उपरत) उप-रम्-क्त। निवृत्ते / कल्प० / स्था० / उत्त०। प्रश्न० सं०३ द्वा० पंचवण्णसरसुरभिमुक्क-पुप्फपंजोवयारकलिते" चं० "न हणे पाणिणं पाणे, मपवेराउ उवरए" उपरतो निवर्तितः / उत्त०६ 20 पाहु०। आराधनाप्रकारे, द०६ अ०।सुखकारिक्रियाविशेषे,प्रव० अ० / प्रायः सावधयोगेभ्यो निवृत्ते, आव० 4 अ०। "उवरया मेहुणा 6 द्वा० / अन्यक्रियाकलापे, षो०१२ विव० / लक्षणायाम, द्र०७ उ"उपरता मैथुनाद्धर्मात् अष्टादशविकल्पब-झोपेताः। आचा०१ श्रु० / अध्या० ।लक्षणया शक्यार्थ-त्यागेनाऽन्यार्थबोधने, असदारोपे, अष्ट। उपसामीप्येन रतः / व्यवस्थिते, "एत्थोवरए मेहावी सव्वं पावं कम्म उपचरणमात्रधर्मणि, द्र०७ अध्या० / यथा झोसेत्ति" आचा०१ श्रु०३ अ० २उ०। "एत्थो वरए तं झोसमाणे अय जो तेसु धम्मसद्दो, सो उवयारेण निच्छएण इहं। सधीति अदक्खु" अत्रास्मिन् सावधारम्भे कर्तव्ये उपरतः संकुचितगात्रः / अत्र चाहते धर्मे व्यवस्थिते उपरतः पापारम्भात्। जह सीह सहसीहे, पाहेणुवयारओ ण्णत्थ / / 95|| आचा०१ श्रु०५ अ01 यस्तेषुतन्त्रान्तरीयधर्मेषुधर्मशब्दः स उपचारेणापरमार्येन निश्चयेनात्र उवरयदंड पुं०(उपरतदण्ड) प्राणिनः आत्मानं वा दण्डयतीति दण्डः / जिनशासने कथं यथा सिंहशब्दः सिंहे व्यवस्थितःप्राधान्येनोपचारतः स च मनोवाकायलक्षणः उपरतो दण्डो येषान्ते तथा। निवृत्तदण्डेषु, उपचारेणान्यत्र माणवकादौ यथा सिंहो माणवकः उपचारनिमित्तं च "उवरयदंख्सुअणुवस्यदंडेसुवासोवहिएसुवा णिरुवहिएसुवा' आचा०१ शौर्यक्रौर्यादयः धमे त्वहिंसाद्यभिधानादय इतिगाथार्थः।। दश०१ अ०। श्रु०४ अ०१उ०। व्यवहारे, स्था०४ ठा० / "णिउणजुत्तोवयारकुसला'' विपा० २अ०। उवरयमेहुण त्रि०(उपरतमैथुन) मैथुनादुपरते, "से हुप्परिणा समयम्मि उपचरितवस्तुव्य-वहारे, यो० वि०।लोकव्यवहारे, ज्ञा०१ अ०।०। वट्टइणिरास से उवरयमेहुणे चरे" आचा०२ श्रु०॥ आदेशे, आ० म० द्वि०। कल्लायाम्, विशे०। उवराग पुं०(उपराग) उप-रज-घञ् - उपरञ्जने, ग्रहणे, उवयारओ अव्य०(उपचारतस्) कल्पनामात्रेणेत्यर्थे / ''उवयारओ "ससिरविगहोवरागविससेसु" प्रश्न०२ द्वा०।"चंदसुरोवरागो गहणं खित्तस्स विणिगमणं सरूवओ नत्थि' विशे०॥ भण्णइ" आव०४ अ० स्था०। (गहणशब्दे वक्तव्यता वक्ष्यते) उवयारग पुं०(उपचारक) प्रतिजागरके, नि०चू० 11 उ०। सवरि अव्य०(उपरि) अग्रे इत्यर्थे, "मंदरचूलियाणं उवरि चत्तारि उवयारग न०(उपचाराग्र) उपचरणमुपचारः तेनोपचारेण करण जोयणाई" स्था०४ ठा० / उत्तरकाले, "गहणादुवरि पयत्तो' ध०२ भूतेनेदमग्रम्। भावाग्रे,नि० चू०१ उ०। (तद्व्याख्या अग्गशब्दे उक्ता) अधि० / उपरिष्टादर्थे, "उकिट्टवण्णगोवरिसवसरण बिंवउवयारच्छल न०(उपचारच्छल) औपचारिके प्रयोगे मुखप्रतिषे-धेन | रुवस्स" पंचा०२ विव०। भ०। प्रज्ञा०।