________________ उद्धारपलिओवम 852 - अमिधानराजेन्द्रः - भाग 2 उप्पत्ति मवगाहते ततोऽसंख्येयगुणानि प्रत्येकं तानि भवन्ति बादरपृथि- तुरियचवलजइणसिग्घवेगाहिं," औ०। "अदृदृहासं काऊण उ–प्पइयं'' वीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः / एषां च वालाग्रखण्डा- आ०म०प्र०। उद्भूते, "णचा उप्पइयं दुक्खं वेयणाए दुहट्टिए" उत्त०२ नामसंख्येयत्वात् प्रतिसमयमुद्धारे किल संख्येया वर्षकोट्योऽति- अ० / 'उप्पइय पडिवयमाणे वसघ" आचा०। 1 श्रु०६ अ०४उ० / क्रामन्त्यतः संख्येयवर्षकोटिमानमिदमवसेयं शेष तूक्तार्थप्रायं यावत् ऊर्ध्वगते च। त्रि०वाच०। जावइया अड्डाइजाणमित्यादि / यावन्तोऽर्द्धतृतीयसागरोपमेषू- उप्पइयपडिवयमाण त्रि०(उत्पतितप्रतिपतत्) पूर्वं संयमारोहणाद्धारसमया वालाग्रोद्धारोपलक्षिताः समया उद्धारसमयाः एतायन्तो दुत्पतिते पश्चात्पाकोदयात्प्रतिपतति, आचा०१ श्रु०६ अ०। 4 उ०॥ द्विगुण 2 विष्कम्भावीपसमुद्रयथोक्तेनोद्धारेण प्रज्ञप्ताः असंख्येया उप्पंक (देशी०) उच्छ्ये , समूहे, पङ्के, बले च। दे० ना०। इत्यर्थः / उक्तमुद्धारपल्योपमम् / अनु० / कर्म०॥ उप्पड पुं०(उत्पट) उत्पटति, उद् पट् गतौ-अच् ! वृक्षादीनां त्वचउद्धारसमय पुं०(उद्धारसमय) वालाग्रोद्धारोपलक्षितेषु समयेषु, अनु० // | मुद्भिद्य उद्गते निर्यासे, वाच०1 त्रीन्द्रियजीवविशेषे, प्रज्ञा०१ पद। उद्धारसागरोवम न०(उद्धारसागरोपम) उद्धारविषयं तत्प्रधानं वा उप्पण्ण त्रि०(उत्पन्न) उद्० पत्०क्त० प्रादुर्भूते, ग०। प्रश्न०।संजाते, सागरोपममुद्धारसागरोपमम् / दशभिः कोटाकोटीभिर्गुणिते दर्श०1"उप्पण्णम्मि अणं तेण, ठम्भिच्छाउमथिए णाणे / सागरोपमभेदे, स्था०१ ठा०1 (तच सूक्ष्मव्यवहारिकभेदेन द्विधा उत्पतितस्वभावेच।"उप्पण्णेइवा विगमेइवाधुवेइवा" सत्तालक्षणम् उद्धारपल्योपमभेदे दर्शितम्) आ०म०द्वि०। विशे०। उद्धावणा स्त्री०(उद्धावना) शीघ्रंतस्य कार्य्यस्य निष्पादने,व्य०१३० उप्पण्णकोउहल्ल त्रि०(उत्पन्नकुतूहल) उत्पन्न प्रागभूतं कुहूहलं यस्य उत्प्रावल्येन धावना / गच्छोपग्रहार्थं दूरक्षेत्रादौ गमने, ध०३ अधि०॥ उत्पन्नौत्सुक्ये, सू०प्र०१ पाहु०। उद्धिय त्रि०(उद्धृत) उद्रूढे, कृतनिर्वाहे, "नामनिमित्तं तत्वं यथा तथा उप्पण्णगारव त्रि०(उत्पन्नगौरव) उत्पन्नमभिलषणीयतया जात गौरवं चोद्धृतं पुरा यदिह" षो०|| यस्यस तथा / कमनयितया जातगौरवे, "उप्पण्णगारवे एवं गणित्ति उद्धियकंटक त्रि०(उद्धृतकण्टक) उद्धृता स्वदेशत्याजनेन जीवी- परिकंखिडं। व्य०४ उ०॥ तत्याजनेन वा कण्टका यत्रतदुद्भुतकण्टकम्। प्रतिस्पर्द्धिगोत्रज-रहिते, उप्पण्णणाणदसणधर पुं०(उत्पन्नज्ञानदर्शनधर) सादिकेवलरा०ा औ०॥ ज्ञानदर्शनोपयुक्ते, "समणे भगवं महावीरे उपण्णणाणदंसणधरे अरहा उद्धियदंड पुं०(उद्धृतदण्ड) उद्धृत उत्पाटितो गृहीतो दण्डो येन स जिणे केवली" उत्पन्नज्ञानदर्शनधरोनतु सदा संसिद्धः भ०१२०७ उ०। उद्धृतदण्डः गृहीतप्रायश्चित्ते, व्य०१ उ०। (उद्धियदंडो निहत्थोदंडशब्दे उप्पण्णदुक्ख त्रि०(उत्पन्नदुःख) संजातदुःखे, "इह खलु भोगपव्वइएण वक्ष्यते) उप्पण्णदुक्खेणं संजमे अरइसमावण्ण चित्तेणं" दश०१ चूलि०। उद्धियसत्तु त्रि०(उद्धृतशत्रु) उद्धृताः शत्रवो यत्र तदुद्धृतशत्रुः देश- उप्पण्णसंसय त्रि०(उत्पन्नसंशय) उत्पन्नानवधारितार्थज्ञाने, रा० / निर्वासितागोत्रजवैरिणि, औ०। रा०। सू०प्र०। उद्धीमुह त्रि०(ऊर्ध्वमुख) ऊर्धी कृतमुखे, "उद्धीमुहकलंवुतापुप्फग उप्पण्णसङ्घ त्रि०(उत्पन्नश्रद्ध) उत्पन्ना प्रागभूता सती भूता श्रद्धा संठाणसंठिया आहित्ति वदेजा''|| चंद्र० 4 पाहु०। यस्यासौउत्पन्नश्रद्धः। जातश्रद्धे, "उप्पण्णसड्ढेसंजायसड्ढे समुप्पणसड्ढे उद्धमय त्रि०(ऊर्ध्वमात) आपूर्णे, उद्धमायशब्द आपूर्णपर्यायः यत उठाए उट्टेइ” जं०१ वक्ष०। रा० / सू० प्र०। ज्ञा०॥ उक्तम् "अभिमाचिन्हेनपडिहत्थमुद्धमायं आहिरेइयंचजाणआउण्णे'। उप्पण्णणुप्पण्ण त्रि०(उत्पन्नानुत्पन्न) उत्पन्नश्चानुत्पन्नश्च उत्पन्नानं०। नुत्पन्नः / मयूरव्यंसकादय इति समासः / यथा कृताकृतं भुक्ताभुउद्धम्माण त्रि०(उद्भूममान) उत्पाट्यमाने, "उदुम्ममाण दगर क्तमित्यादि / एवं प्रकाराश्च समासः स्याद्वादिन एव युक्तिमियर्ति न यरयंधआरचरकेण"|| औ० प्रश्न०॥ शेषस्य एकान्तवादिन एकत्रैकदा परस्पपरविरुद्धधर्मानभ्युपग-मात् / उद्धय त्रि०(उद्भूत) उद्धू ०क्त० उद्भूते उत्क्षिते, उगते, ज्ञा०१अ०। कस्यचिन्नयस्य मतेनोत्पन्ने कस्यचिदनुत्पन्ने, "उप्पण्णाणुप्पण्णो, एत्थ इतस्ततो विप्रसृते, "कालागरुपवरकुंदुरुक्कतुरुक्क-धूवमघमघंतगंधु गया णेगमस्सणुप्पण्णे सेसाणं उप्पण्णो, जइ कत्तो तिविहसामित्ता' द्भुयाभिरामे' चं०२ पाहु०। सूर्य० / स०। औ०। रा०। प्रकटीकृते, आ०म० द्वि०। (नमुक्कारशब्दे उत्पत्तिद्वारे स्पष्टीभविष्यति) क० / उत्कम्पिते, 'वाउटुयविजयवेजयंती" औ०। “वाउ यविजय उप्पत्ति स्त्री०(उत्पत्ति) उत्पादनमुत्पत्तिः / प्रसूतौ, विशे० उत्पादने, वेजयंती छत्तातिछत्तकलिया'' जी०३ प्रति० चं०। उत्कटे च / स०। उद्भूती, आ०चू०। (उत्पत्तौ नयानां मतानि नमुकारशब्दे उत्पत्तिरद्वारे उद्धया स्त्री०(उद्धृता) वातोळूतस्य दिगन्तव्यापिनो रजस इवगतो, स्पष्टी भविष्यन्ति) साच चतुर्की उत्पत्तिश्चतुर्दा जीवाजीवस्योत्पत्तिर्यया रा०ा जीवा०। मातापितृभ्यां पुत्रस्य 1 जीवादजीवस्योत्पत्तिर्यथा सजीवदेहान्नउद्धर त्रि०(उद्धर) उद्गताधूरस्मात् प्रा०व० अच्० स० / निरक्षे, खके शादेः / अजीवाजीवस्योत्पत्तिर्यथा काष्ठाघुणकस्य / भारशून्ये, दृढे, उच्चे, वाच०। उद्घते, आ० म०प्र० अजीवादजीवस्य दुग्धाधनः / ग01 निदानकारणे, "उप्पत्ती रोगाणं उद्धस्सिय त्रि०(ऊध्वॉच्छ्रित) ऊर्ध्वमुच्छ्रिते, "से जोयणे णवणवति तस्स मणओसहयविभंगी''नि० चू० 20 उ०। उपमाने, प्रव०। ऊर्द्ध सहस्से उद्धस्सितो हेट्ठसहस्समेगं' सूत्र०१ श्रु०७ अ०। पतने, ऊर्द्धगतौ च / उत्पद्यतेप्रथमतो ज्ञायतेऽनेन उद्पद करणे क्तिन्। उन्नावंत त्रि०(उन्नमयत्) ऊर्द्ध नमयति, प्रा०। प्राथमिक प्रतीति विष-यप्रवृत्तिसाधनेष्ट साधनताबोधक उप्पइय न०(उत्पतित) उद् पत्०क्त० उत्पतने, 'उवइयउप्पइय- | कर्मस्वरूपज्ञापके विधिवाक्ये, वाच०॥