________________ उग्गह ७३०-अभिधानराजेन्द्रः-भाग-२ उग्गह द्रव्यावग्रह स्त्रिविधः शिष्यादेः सचित्तो रजोहरणदेरचित्तः शिष्यरजोह- परिसमाप्ते यस्तत्कार्यभूतो ऽवग्रहस्तस्यापि व्यवच्छेदो भवति कारण रणादेर्मिश्रः / क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविधि एव / यदिवा भावे कार्यस्याभावात् वस्तु मन्यते। कालातीते विनावग्रहस्य व्यवच्छेदस्तं ग्रामनगरारण्यभेदादिति। कालावग्रहस्तुऋतुवर्षाकालभेदाद्विधेति / प्रति दृष्टान्तमाह। भावाऽवग्रहप्रतिपादनार्थमाह / / आगासकुच्छिपूरो, उग्गहपडिसेहियम्मि कालम्मि। मइउग्गहो य गहणोग्गहो य भावग्गहो दुहा होइ। नहु होति उग्गहो सो, काले दुगे वा अणुण्णातो।। इंदियणोइंदिअत्थवंजणोग्गहोहोइ दसहा य / / यथा कोऽपि पुरुषो बुभुक्षया पीडितः सन् चिन्तयति भावावग्रहो द्वेधा तद्यथा मत्यवग्रहो ग्रहणावग्रहश्च / तत्रा मत्यवग्रहो पूरयाम्युदरमाकाशेन मे बुभुक्षापगच्छति।सयथा आकाशस्य एवमेवायग्रहे द्विधा अर्थावग्रहो व्यञ्जनावग्रहश्च तत्रार्थावग्रह इन्द्रियनो प्रतिषेधितो यः कालो वर्त्तते तस्मिन्नुत्पादितः सोऽवगृहो ऽवग्रहोन भवति इन्द्रियभेदात्षोढा व्यञ्जनावग्रहस्तु चक्षुरिन्द्रियमनोवर्जश्चतुर्दा स एष प्रतिषिद्धकालाचीर्णत्वात् / अथवा प्रकारान्तरेण कालद्विकेनानुसर्वोऽपि मतिभावावग्रहो दशधेति। ज्ञातोऽवग्रहः कथमिति चेदाह। ग्रहणावग्रहार्थमाह / / गिण्हाणं चरिमासो, जहि कत्तो तत्थ जति पुणो वासं। गहणोग्गहम्मि अपरिग्गहस्स गहणस्सगहणपरिणामो। वायंति अन्नखेत्तो, संती दोसुंपि तो लाभो।। कह पडिहरियापाडिहारियं व होइजइयव्वं / / यत्रा ग्रीष्माणामुष्णकालस्य चरमः पश्चादाषाढनामा मासःकृतस्तत्र अपरिग्रहस्य साधोयंदा पिण्डवसति वस्त्रपात्रग्रहणपरिणामो भवति यदि पुनरन्यक्षेत्रोऽसति तथाविधान्यक्षेत्राभावतोवर्ष च वर्षाकालं तिष्ठित तदा सग्रहणभावावग्रहो भवति तस्मिश्च सतिकथं केन प्रकारेण ममेदं ततो द्वयोरपि कालयोीष्मचरममा सयोर्वर्षा चेत्यर्थता लाभो भवति / वसत्यादिकं प्रतिहारिकमप्रतिहारिकं वा भवत्येवं यतितव्यमिति / एवं करणवतो द्वयोरपि कालयोः सचित्तादिलाभो ऽनुज्ञात इत्यर्थः / प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्ति सग्रहणावग्रहे द्रष्टव्य इति। एमेव य समतीते, वसे तिणि दसगा उ उक्कोसो। आचा०७ अ०। वासनिमित्त वियाणं,उग्गहो मासउक्कोसे।। एमेव बहूर्णपि, पिंडे नवरोग्गहस्स उ विभागो। एवमेव अनेनैव प्रकारेण वर्षे वर्षाकाले समतीते यदि मेघो वर्षति ततो किं कतिविहो कस्स कम्मिव, केवइयं वा भवे काले।। ऽन्यदिवसदशकं स्थीयते तस्मिन्नपि समाप्तिमुपगते यदि पुनर्वर्षति ततो अत्र प्रथमपदव्याख्याऽनुपयुक्तत्वान्न गृहीता अत्रावग्रहस्य विभागो | द्वितीय दिवसदशकं स्थातर्व्य तस्मिन्नप्यतीतेपुनर्वृष्टौतृतीयमपि दशकं वक्तव्यस्तमेवाह / किं कतिविधः कस्य वा कस्मिन्वा कियन्तं कालं तिष्ठित। एवमुत्कर्षतस्त्रीणि दिवसदशकानि वर्षानिमित्तस्थिताना मुत्कृष्टो भवत्यवग्रहः / तत्र किमित्याद्यद्वारव्याख्यानार्थमाह ऽवग्रहः षण्मासप्रमाणो भवति / तद्यथा एको ग्रीष्मचरममासश्चत्वारो किं उग्गहोत्ति भणिए, तिविहो उहोति चित्तादी। वर्षाकालमासाः षष्ठो मार्गशीर्षों दिवसदशकायलक्षण इति / व्य०४ एकोको पंचविहो, देविंदादी मुणेयव्वा।। उ०। नि० चू०५।। किमवग्रह इति भणिते पृष्ट सूरिराह / त्रिविधो भवत्यवग्रहश्चित्तादिः अदत्तादानदोषनिवृत्त्यर्थमवग्रहोऽनुज्ञापनीयः।। सचित्तोऽचित्तो मिश्रश्च / पुनरैकैकः कतिविधः इति प्रश्नमुपजीव्याह समणेभविस्सामि अणगारे अकिंचणे अपुत्ते अपसुपरदत्तभोगी एकैकः / पञ्चविधः पञ्चप्रकारो ज्ञातव्यः कोऽसावित्याह देवेन्द्रादि पावं कम्मंणो करिस्सामीति समुट्ठाए सव्वं भंते! अदिण्णादाणं देवेन्द्रावग्रहोः राजावग्रहो माण्डलिकावग्रहः शय्यातरावग्रहः पचक्खामि से अणुपविसित्ता गाम वा जाव रायहाणिं वा णेवा साधर्मिकावग्रहश्च। सयं अदिनं गिण्हेजा जेवण्णेणं अदिनं गिण्हावेजा णेवण्णेणं गतं कतिविधद्वारमिदानी कस्य न भवतीति प्रतिपादयति। अदिण्णं गिण्हतं पिसमणुजाणेजा। जेहिं विसद्धिं पव्वइए तेसिं कस्स पुण उग्गहोति, परपासंडीण उग्गहो नत्थि। पियाइं भिक्खू छत्तयं वा मत्तयं वाडंडगंवा जाव चम्मच्छेदणगं निण्हे सेते संयति, अगीते गीतणक्के वा।। वा तेसिं पुटवामेव उग्गहं अणणुण्णविया अपडिले हिया कस्य पुनरवग्रहो भवतीति शिष्यप्रश्नमाशक्य प्रोच्यते अपमजिया णो गिण्हेजवा पगिहेज वा तेसिं पुव्वामेव उग्गह परपाषण्डिनामवग्रहो नास्ति ये च निहवा ये च सन्नायाश्च संयत्यो अणुण्णविय पडिलेहिय पमज्जिय तओ संजयमेव उगिण्हेज वा गीतार्थरपरिग्रहीता ये चागीतार्था गीतार्थनिश्रामनु पपन्ना यश्च पगिण्हेज वा से आगंतारेसु वा 4 अणुवीइउग्गहं जाएजा / जे निष्कास्णमेकाकी गीतार्थ एतेषां सर्वेषामप्यवग्रहो नास्ति (अस्य तत्थ ईसरे जे तत्थ समाहिट्टाए ते उग्गहं अणुण्णवेज्जा कामं बहुवक्तव्यता उर्वसंपयाशब्दे) खलु आउसो अहालंदं अहापरिणातं वसामो कामं खलु आउसो बुड्डावासातीते, कालातीतेन उग्गहो तिविहो। अहालंदं अहापरिपणातं वसामो जाव आउसो जाव आउसंतस्स आलंबणे विशुद्धो, उग्गहो उ कज्जवुच्छेओ। उग्गहे जाव माहम्मियाए जाव उग्गहं उगिहिस्सामो तेण परं वृद्धावासातीते मरणेन प्रतिभग्नतया वा आरोगीभूतेन वा ऋणेन वा विहरिस्सामो।। वृद्धावासे वा अतीते काले अतीते ऋतुबद्धे काले मासाधिके श्राम्यतीति श्रमणस्तपस्वी यतोऽहमत एवं भूतो अवग्रहस्त्रिविधोऽपि न भवति / सचित्तस्याचित्तस्य मिश्रस्य च ग्रहणं न भविष्यामीति दर्शयति / अनगारोऽगा वृक्षास्तै निप्पन्नमगारं कल्पयते इति भावः / कुत इत्याह / आलम्बने वृद्धावासलक्षणे विशुद्ध | तन्न विद्यत इति अनगारस्त्यक्तगृहपाश इत्यर्थस्तथा अकिं चनो न