________________ उम्गह ७२८-अभिधानराजेन्द्रः भाग 2 उग्गह आवली तेसिं / पुट्वेण पच्छिमेण य जे वट्टा ते विदाहिणल्लस्स / तंसचउरसंगा पुण, सामन्ना हुंति दुण्डंपि" तेषां च मध्यमश्रेणिगतानां विमानानामर्द्ध स्वस्वक्षेत्रो कल्पसीमनि प्रतिष्ठितं तदपरमर्द्ध परक्षेत्रो परकल्पसीमनीति। अथ शक्रमुदिश्य क्षेत्रावग्रह प्रमाणमाह। सेढीइ दाहिणेणं, जो लोगा उडमासकविमाणा। हेट्ठावि अलोगंते, खित्तं सोहम्मरायस्स।। सौधर्मराजस्य सौधर्मकल्पाधिपतेरेतावत्क्षेत्रमाधिपत्य विषयभूतं तिर्यग्दिशमाधिकृत्य श्रेण्याः पूर्वोक्ताया. दक्षिणे दक्षिणस्यां दिशि यावल्लोक इति तीर्यग्लोकपर्यन्तऊर्ध्वदिशमाश्रित्य आ पादपूरणे यानि स्वामिनी विमानानि स्तूपध्वजकलितानी अधोदिशमुद्दिश्य यावदधस्ततो लोकान्त इति भावितो देवेन्द्रक्षेत्राऽवग्रहः। सम्प्रति चक्रिणः क्षेत्रावग्रहमाह। सरगोयरो अतिरियं, वावत्तरिजोयणाई उद्धं तु। अह लोगगामगत्ताइ, हेहओ चक्किणो खित्तं / / यावच्छरस्य वाणस्य गोचरो विषयस्तावच्चक्रिण स्तिर्यक्षेत्राम्। इदमुक्तं भवति / चक्रवर्ती दिग्विजययात्रां कुर्वन् मागधादिषु तीर्थेषु यन्नामाङ्कितं बाणं निसृजति स पूर्वदक्षिणापरसमुद्रेषु द्वादशयोजनान्त यावद्गच्छति एतावदन्तश्चक्रि णस्तिर्यगवग्रहः / स एव बाणः क्षुल्लहिमवत्कुमारदेव साधनार्थं चक्रिणैव निसृष्ट ऊर्ध्व हासप्ततियोजनानि यावद्गच्छति तावानूर्ध्वमवग्रहः। अधःपुनरधोलोकग्रामास्तथा गर्ता आदि शब्दाद्वापीकूप-भूमिगृहादिपरिग्रहः / इयमत्र भावना / जम्बूद्वीपा परविदेहवर्तिनलिनावती वप्राभिधानविजयुगल समुद्भवा योजनसहस्रा द्वेधा समयप्रसिद्धा / ये अधोलोकग्रामास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते तेषां त एवाधः क्षेत्रावग्रहास्तदपरेषां तुगर्ता कूपभूमिग्रहादिकमिति प्ररूपितो राज्ञःक्षेत्रावग्रहः। अथगृहपतिसागारिकयोस्तमाह। गहवइणो आहारो, चउदिसि सागरियस्स घरवगडा। हेहा अवागडाई, उर्ल्ड गिरिगहधयरुक्खा।। गृहपतेमण्डलेश्वरस्य यावानाधारो विषयः प्रभुत्वविषयभूतश्चतसृषु दिक्षु तावानस्योत्कृष्टतिर्यगवग्रहः / सागारिकस्य शय्यातरस्य गृहवगडागृहवृत्तिपरिक्षेप उत्कृष्टतिर्यग वग्रहः द्वयोरपि चाधस्तादपागतागडादयः अपाग” हृदो या अगडः कूपः आदिशब्दाद् वाप्यादय ऊर्ध्वगिरिंगेह ध्वजवृक्षाः गिरयः पर्वता गृहध्वजा गृहोपरिवर्तिन्यः पताका वृक्षाः सहकारादयः। साधर्मिकाणांतु क्षेत्रावग्रहः कुतोपितोत्रा नोक्तः परं वृहद्भाष्ये इत्थमभिहितः "खित्तोग्गहो सकोसंजोयण साहम्मियाण बोधव्यं / छद्दिसिजा एगदिसि उज्जाणं वा मडवाई" मडम्बादौ उद्यानं यावदुत्कृष्टः क्षेत्रावग्रहः शेष सुगमम्। अथ जघन्यक्षेत्रावग्रहअभिधातुकाम आह। अजहन्नमणुक्कोसो, पढमो जो आविचक्कवट्टीणं / सेसनिव रोहगाइ, सुजहन्नओगहवईणं च।। प्रथमो देवेन्द्रावग्रहोऽजघन्योत्कृष्टो न जघन्यो नचोत्कृष्टः किन्तुभयविवक्षारहितः सर्वदैवेकरूपत्वा यश्चाप्यवग्रहः चक्रवर्तिना संबंधी सोऽप्यजघन्योत्कृष्टः चक्रवर्तिनामाधिपत्य स्येकरूपत्वात्। शेषनृपाणां चक्रवर्तिव्यतिगिक्तानां नृपतीनां ग्रहपतीनां च रोधकादिषु जघन्यःक्षेत्रावग्रहो द्रष्टव्यः।रोधनंरोधकः परचक्रेण नगरादेर्वेष्टनम आदि शब्दादन्यस्याप्येवंविधस्य परिग्रहः / इयमा भावना। कोऽपि बलवान राजा मण्डलेश्वरो वा कस्याप्यल्पबलस्य नरपतेर्ग्रह-पतेर्बाह्यनिर्वृतमात्मसात्कृत्य यदा तदीयं नगरादिनिरुध्यावतिष्ठते तदा तस्य तावान्नगरादिमात्रको जघन्यः। नगराइ निरुद्धघरे,रायाणुनाउ दुचरिमजहन्नो। उकोसे उ अनियओ, अचकिमाई चउण्हंपि।। द्वौ चरमो सागारिकसाधर्मिको तयोरयं जघन्यः क्षेत्रावग्रहो नगरादौ केनचिद्राज्ञा निरुद्ध बहिर्वास्तव्यजनैरभ्यन्तरत प्रविशद्भिःशय्यातरगृह साधर्मिमकोपाश्रयो वा यदा प्रेर्यंत तदा या काचित्तषामनुज्ञा यथैतायति प्रदेशे युष्माभिः स्थातव्यमेतावत्यस्माभिरिति स जघन्यक्षेत्रावग्रहः / उत्कृष्टः पुनरवग्रहोनियतः कस्याप्यल्पीयान्कस्यापि भृयानिति भावः / केषामित्याह अचत्रयादीनां चतुण्णमपि यश्चक्रवर्ती न भवति किं तु सामान्यपार्थिवः स नञः पर्युदासप्रतिषेधात्तत्सदृशग्रा हकत्वादचक्री भण्यते। आदिशब्दाद्गृहपत्यादयो गृह्यन्ते। अथसागारिकावग्रहस्य विशेषत उपयोगित्वा द्विधिमाह। अणुनाए वि सव्वम्मि, उग्गह घरसामिणा। तहाविन सीमं छिंदंति, साहू तप्पियकारिणो।। गृहस्वामिनी शय्यातरेण भाजनधावनकायिक्यादिव्युत्सर्जनस्वाध्यायादिकं यत्रा या भावनां रोचते तत्रा तत्र कुरुते ते च यद्यप्यसावप्यवग्रहेऽनुज्ञातस्तथापि साधवस्तस्य सागारिकस्य प्रियकारिणः समाधिविधित्सवः सीमां मर्यादां न छिन्दन्ति निर्धायन्ति व्यवस्थां पालयन्तीत्यर्थः / तामेव सीमामभिधत्ते। झणट्ठया भायण धावणाई, वोहट्ठया अत्थण हेउगम्मि। अभिग्गहं चेव अहिट्ठियंते, मासो वअन्नो व करेजमंतुं।। ध्यानार्य भाजनधावनबोधनाद्यर्थं द्वयोरुचारप्रश्रवणयोराय (अत्थाणत्ति) उपविश्यावस्थानं तद्धेतुकं च तन्निमित्तकं मितायग्रहमेव परिमितमेवावग्रहमधितिष्ठन्ति / किमुक्तंभवति / साधवो व्यवस्था स्थाययन्तः शय्यातरमामन्त्र्य बुवते श्रावक! वयमियति प्रदेशेऽध्याशिष्यामहे नेतः परम्। अत्र भाजनानि धाविष्यामो नान्यत्र यदि नाम ग्लानादेरात्रावुचारसंभवो भवेत्तताऽत्र परिष्ठापयिष्यते। अत्र पुनः कायिकी व्युत्सृज्यते इह पुनः साधवो भाजनरज्जनादि कं कुर्वन्तः किय तीमपि वेलामासिष्यन्तेएवं व्यवस्थाप्य मितमेवावग्रह मधितिष्ठन्ति। कुत इत्याह अमात्यो वा सागरिकोऽन्यो वा तदीयो वयस्यस्वजनादिः स बालवृद्धाकुलेन गच्छेन नातिप्राचुयेणाक्रान्ते कायिक्यादिना वा विनाशितेऽवग्रहे मन्युमप्रीतिक कुर्यात्। अपिच तथा साधुभिरप्रमत्तैस्तत्र स्थातव्ये तथा शय्यातरश्चिन्तयेत् अहो निभृतस्वभावा अमी मुनयो यदेतावन्तोऽपि सन्तः स्वसमयोदितमाचारमाचरन्तोऽपि परस्परं विकयादिकमकुर्वन्तो नियापारा इव लक्ष्यन्ते तत्सर्वथा कृतार्थोस्म्यहममीषां भगवतां शय्यायाः प्रदानेन तीर्ण प्रायो मयायमपारोऽपि संसारपारावार इति प्ररूपितः क्षेत्रावग्रहः / / संप्रति द्रव्यावग्रहमाह।। वयण मचित्तमीसग, दव्वा खलु उग्गहेसु ए एसु। जो जेण परिग्गहिओ, सो दवे उग्गहो होइ।। एतेषु देवेन्द्राद्यवग्रहेषु यानि चेतनानि स्त्रीपुरुषादीनि अचि