________________ उक्कम 716 अभिधानराजेन्द्रः। भाग 2 उक्कारियाभेय अहव णिलुक्कावणम्मि वेताली। उट्टविऊण णिवातो, तक्खणए स्था०३ ठा०। उत्कण्ठायाम, का मादिजातायां स्मृतौ, कोरके, हेलायां सुद्धवेताली / गम्भाणं आदाणं, करेति तह साडणं च गम्भाणं / च। हेमा अभिओगवसीकरणे, विजा जोगादिहिं कुणति। विच्छिगमच्छिगभमरे, उक्कलियावाय पुं० ( उत्कलिकावात ) वायुकायविशेषे, स्थित्वा मंदुक्के मच्छए तहा पक्खी। सम्मुच्छा वेमादी, जो जोणी पाहुडेणं च / स्थित्वोत्कलिकाभियों वाति स उत्कालिकावातः। आचा० 1 श्रु०१ पसुउद्दवियं जागं, आहव्व णं संतरोद्दकम्मेयं / कोहादिवंभदंडो, अ०७ उ० / उत्कलिकाभिः प्रचुरतराभिः सम्मिश्रोयो वातः स थंभणिअगणिस्समंतेणंएमादि अकरणिजं, निक्कारणे जे करेतितुभिक्खू। उत्कलिकावातः / जीवा० 1 प्रति० / उत्त०। सव्वो सो उक्कप्पो,दारं पं०भा०। पं० चू०।। उक्क स पुं० ( उत्कर्ष ) उत्कृष्यते आत्मा दध्मिातो उक्कम पुं० ( उत्क्रम ) उत्-क्रम-घञ्-अवृद्धिः / पश्चादानुपूर्वीभवने, विधीयतेऽनेनेत्युत्कर्षः / माने, “उक्कसं जलणं णूनमज्झत्थं च विगिचए" वि०७ अ० / विशे०। उत्क्रान्तौ ऊर्ध्वगतौ च / वाच० / सूत्र०१ श्रु०२ अ०। भावे घञ् / प्राशस्त्ये, अतिशये, उत्कर्षान्विते, उक्कमंत त्रि०(उत्क्रममाण) ऊर्ध्वं क्रामति, “उक्कमंतेसु पाणेसु"आ० उत्पाट्यकर्षणे, उद्धरणे, वाच०। म०प्र०। उक्कसणन० (उत्कर्षण ) उत्क्रमणे, निवर्तने, उद्गतेण प्रेरणमुक्कसणम्। उसमवोच्छिज्जमाणबंधोदया स्त्री० ( उत्क्र मन्यु च्छिद्य- | नि० चू०१८ उ० / गर्वकरणे, सूत्र०१ श्रु०१३ अ०। मानबन्धोदया) उत्क्रमेण पूर्वमुदयः पश्चाद्वन्ध इत्येवं लक्षणेन उक्कस्स त्रि० ( उत्कर्षवत् ) अष्टमदस्थानानामन्यतमेनोत्सेकं कुर्वति, व्यवच्छिद्यमानौ बन्धोदयौ यासांता उत्क्रमव्यवच्छिद्यमानबन्धोदयाः। सूत्र०१ श्रु०१ अ०। बन्धव्यवच्छित्तिपूर्वकोदयव्यवच्छित्तिमतीषु प्रकृतिषु, पं० सं०। उक्कस्समाण त्रि० (अपक (र्ष ) सत् ) हसति, स्था० 5 ठा०। उक्कमसेली स्त्री० ( उत्क्रमशैली ) विपरीतपरिभाषायाम्, द्व०। उक्कस्समाणी त्रि० [अपक(र्ष)सन्ती] पङ्कपनकयोः परिहसत्याम, उक्कमित्त त्रि० ( उपक्रान्त ) उपक्रमकारणैरुपक्रान्ते क्षीणे, "अहवा णिग्गथे णिग्गंथी सेसंसि पा पंकसि वा पणगंसि वा उदगंसि वा उक्कमित्तेभवंतिए" सूत्र०१ श्रु०२ अ०। उक्कस्समाणि वा। स्था०५ ठा०। वृ०। उक्कर पुं० ( उत्कर ) समूहे, कल्प० / संधाते, आव० 4 अ०। / उकसावंत त्रि० (उत्कर्षयत् ) उत्क्रामयति, स्थानान्तरं नयति णावं उन्मुक्तकरे, करस्तु गवादीन् प्रतिवर्ष राजदेयं द्रव्यम् / भ० 11 श० उकसावेइ उकसावंतं वा साइजइ उक्कसावेइ स्थल स्थाञ्चले कारयति 11 उ०। ज्ञा० ज०। जलस्थानस्थले कारयति। नि० चू० 10 उ०। उकरड पुं० ( उत्करट ) करटस्य सहाऽध्यायिनि, आ० म० द्वि०। / उक्का स्वी० ( उल्का) उष् दाहे, क नि षस्य लः। सर्वत्र लवरामचन्द्र (तत्कथा वद्धकरण शुद्ध) ||2|76 / इति ललुक् / प्रा० / " अनादौ शेषादेशयोर्द्धित्वम् / उक्करिजमाण त्रि० (उत्कीर्यमाण) छुरिकादिभिरुत्करिकया-भिधमाने, 286 इत्यनेन ककारस्य द्वित्वम्। प्रा०।चुडुल्याम्, जी०१ प्रति। आ० म०प्र०। सा च सरेखा प्रकाशयुक्ता उल्का व्य० द्वि०८ उ०। प्रव० / आव०। उक्कयाभेय पुं० ( उत्कारिकाभेद ) एरण्डवीजानामिव वीजभेदे भ०५ प्रज्ञा० / नं० / उपरि प्रकाशमधस्तादन्धकार ईदृक् छिन्नमूलो दिग्दाह श०४ उ०। उल्का आ० चू०। नि० चू०। “उक्कामहत्तरारेहा पगासकारिणी य श्रहवा उक्करिसपुं० (उत्कर्ष) उत्कर्षणे, उत्सेके, “अतसमुक्करिसत्थं " सूत्र० रेहा। विरहितो विप्फुलिंगो, “गसकरो" आ० चू०४ अ०। निपततो 1 श्रु०२ अ०२ उ०। ज्योतिः पिण्डस्य रेखायुक्तस्योल्केत्त्याख्या। ओ०।ये मूलाग्नितो वित्रुट्य उकल त्रि० ( उत्कट) प्रकृष्ट, स्था०५ ठा०। वित्रुट्याग्निकणाः प्रसर्पन्ति ते उल्का उच्यन्ते / जी० 2 प्रति / उल्का गगनाग्निः / दश०४ अ०। उल्का अग्निपिण्डः / स्था०८ ठा०। उद्योतो *उत्कल त्रि० वृद्धिमति। भूमायप्रतिष्ठितो गगनतलवर्ती दिग्दाह इति प्रसिद्ध उल्का / स्था० पंच उक्कला पण्णत्ता तंजहा दंडुक्कले रजुक्कले तणुक्कले देसुक्कले आव० उत्त०।शुष्कतृणवस्त्रादिवेष्टिते (मशाल इति प्रसिद्धे) दीपभेदे, सत्तुकले। ज्योतिषोक्ते नाक्षत्रिकदशाभेदे च / वाच०। उत्कटा उत्कला वा तत्र दण्ड आज्ञापराधिदण्डनं वा सैन्यं वा उत्कटः। उक्कामुह पुं० ( उल्कामुख ) अश्वकर्णनाम्नोऽन्तर्वीपस्य पूर्वोत्तरस्या प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटो दण्डेन वोत्कलति वृद्धिं / विदिशि अष्टौ योजनशतानि अतिक्रम्याष्टयोजनशतायामविष्कम्भे याति यः स दण्डोत्कल इत्येवं सर्वत्र / नवरं राज्यं प्रभूता स्तेनाश्चौरा एकोनत्रिंशदधिक-पञ्चविंशतियोजनशतपरिक्षेपे पद्मवरवेदिकाबन-- देशो मण्डलं सर्वमेतत्समुदयति। स्था० 5 ठा०। खण्डमण्डितपरिसरे जम्बूद्वीपवेदिकातो ऽष्टयोजनशतप्रमाणान्तरे *औत्कल उत्कलाऽभिजनोऽस्य अण औत्कलः। तद्देशानां राजनि, अन्तरद्वीपे,तद्वास्तव्ये मनुष्ये च। स्था०२ ठा०। (अंतरदीप शब्दे वर्णक वाच० फाल्गुमत्या भ्रातरि कलिङ्गस्य सहोदरेपल्लीवास्तव्ये, 2 आचा० उक्तः) उल्केव मुखमस्य। प्रेतभेदे, जन्तुभेदे, स्त्री० डीप्वाचा २श्रु०२ अ०११ उ०। (सञ्जानिक्षेपेकथा) उक्कारियाभेय पुं० ( उत्कारिकाभेद ) एरण्डबीजानामिष पुगलभेदे, उक्कलिअंड न० ( उत्कालिकाण्ड) लूतापुटाण्डे अण्डसूक्ष्मे, कल्प०। स्वरूपं च। उक्कलिआ स्त्री० (उत्कालिका ) लघुतरे समुदाये, औ० / भ० / सेकितं उक्कारियाभेदे उकारियाभेदे जाणंमूसया ण वा तिलत्रीन्द्रियजीवभेदे, (लूतेति संभाव्यते ) प्रज्ञा० 1 पद। जी०। ज्ञा० / सिंगाण वा मंडूसाण वा मुग्गसिंगाण वा माणसिंगाण वा एरंडवीलहरौ, देवोत्कलिकादेव लहरिः इति लहरिपरत्वेन उत्कलिकाशब्दस्य याण वा फडिया उकरियाए भवति सेत्तं उक्कारियाभेदे / प्रज्ञा० व्याख्यानात् स्था० 4 ठा। अन्यत्र देवोत्कलिका तत्समवायविशेषः। 11 पद / स्था०।