________________ उंछजीविया 715 अभिधानराजेन्द्रः / भाग 2 उक्कप्प तन्निक्षेपो तथा " अण्णा उंछं दुविहं, दव्वे भावे य होइ नायव्यं / उकंठा स्त्री० ( उत्कण्ठा)" अणनो व्यञ्जनो" 811 / 25 / दव्वुछणेगविहं लोगरिसीणं मुणेयव्यं" व्य० द्वि०१० उ०। (एतद्व्याख्या इत्यनेन णकारस्यानुस्वारो वा / प्रा० / वर्गेऽन्त्यो वा 8 / 1 / 30 / अण्णायउंछअभिग्गह शब्दे ) उञ्छमिवोञ्छम् / अल्पाल्पगृहीते भक्ष्ये, इत्येनानुस्वारस्य णकारो वा / प्रा०। इष्टलाभाय कालासहनरूपे प्र०१द्वा०। अज्ञातपिण्डोञ्छसूत्रकत्वादेतत्पदस्य" उञ्छमिति द्रुमपु- औत्सुक्ये, 2 वाच०। ष्पिकाऽध्ययने, द०१०॥ उकंपिय त्रि०(उत्कम्पित) चञ्चलीकृते, कल्प०। उंछजीविया स्त्री० (उञ्छजीविका ) एषणायाम्, स्था० 4 ठा०। उकं बण न० ( उत्कम्बन ) दण्डकोपरि कम्बीनां बन्धनरूपे उंछजीवियासंपण्ण त्रि० (उच्छजीविकासम्पन्न) एषणानिरते, स्था० | वसतिपरिकर्मणि, बृ०१ उ० ग०। नि० चू०। 4 ठा०। उक्कंबिय त्रि० (उत्कम्बित) वंशादिकम्बाभिरवबद्धे, आचा०१ श्रु०॥ उंछवित्ति त्रि० (उञ्छवृत्ति) कणश आदानरूपेण उञ्छेन जीविकावति, उक्कच्छिया स्त्री० (औपकच्छिकी) कक्षायाः समपिमुपकक्षं तत्र भवा तत्पुत्रो नारदस्तेषामुञ्छवृत्याच भोजनम्।तदप्येकान्तरं ते चाऽशोकाधो औपकक्षिक : अध्यात्मादित्यादिकण प्रत्ययः। साध्व्युपकरणभेदे। वृ० नारदं सुतम्। आ० क०। आव०। 3 उ० / साप्येवंविधा स्यूता समचतुरस्रा सार्द्धहस्तमाना चतुरोभागं उंजण न०(उञ्जन) उत्सेचने,“णउंजिजाणघट्टिज्जा, णोणं णिव्वावर दक्षिणपार्श्व पृष्टं चाच्छादयति। वामस्कन्धेवामपााच वीटकप्रतिबद्धा मुणी" द०८ अ०। परिधीयते। यदुक्तम् “छाए 3 अणुकुइए उरोरूहे कंचुओ असीविअओ। उंजायण पुं० (उञ्जायन) वाशिष्ठगोत्रे ऋषिभेदे, तत्प्रवर्तितेगोत्रजेच। एमेव य उक्कच्छिअसा नवरं दाहिणे पासे त्ति। ध०३ अधि०1 वेगछिया स्था०७ठा० उपज्जे कंवुकमुत्कट्ठियं च छादोति। संघाडओ उचउरो तत्थ दुहत्थाउ उंडिया स्त्री० ( उण्डिका ) अभिनवनगरादेर्निवेश्यमानस्य वसधीयदुत्ति / वृ०३ उ०। योगभूमियोग्यनार्थायामक्षरसहितमुद्रायाम, बृ०१ उ०। उक्कट्ठि अव्य०(उत्कृष्टतस्) उत्कर्षवशेनेत्यर्थे, सू०प्र०१६ पा०। उंडी स्त्री०(उण्डी) पिण्ड्याम् , ज्ञा०३ अ०। बृ०। उक्कड त्रि० (उत्कट) प्रकर्षपर्यन्तवर्तिनि, प्रश्न०१द्वा०ातीव्र,आचा०। उंडेरियन० (उण्डेरिक ) तिलकुट्टिकया अर्चनीये स्वादिमभेदे, यदीप्सितं उद्धृते, कल्प० / प्रचुरे, आव० 5 अ०। कलुषत्वे, व्य० 2 खं०२ उ० / लप्स्यामहे तदा तवोंडरकादि दास्यामः / स्था० 4 ठा०। आ०म० द्वि०। उक्कडफुडकुडिल जडुलकक्खडवियडफडा डोयकरणदच्छं। उत्कटो उंदुर (रू) पुं० [उन्दर (रू )] स्त्री उन्द उरु मूषके, आ० म०प्र०। बलवतान्येनाध्वंसनीयत्वात् स्फुटो व्यक्तप्रयत्नविहितत्वात् कुटिलो उंदुरो वा लालं सुत्तमुक्कं वा मुंचज्जो। नि० चू०११ उ०। वक्रस्तत्स्वरूपत्वाजटिलः स्कंन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् उंदुरक न० ( उन्दुरक ) देवतादि पुरतो वृषभगर्जितादिकरणे, ग०२ कर्कशो निष्ठुरोबलवत्त्वात् विकटो विस्तीर्णो यः स्फटाटोपः फणासंरम्भः अधि०। तत्करणे दक्षो यः स तथा तम्। भ०१५ श०१उ०। रक्तक्षौ, शरे च। पुं० उंदर (रू ) माला स्त्री० [ उन्दुर (रू) माला ] मूषकसजि, उपा० विषमे, त्रि० सैंहीलतायां च स्त्री० / वाच०। 1 अ०॥ उक्कडगंधविलित्त त्रि०(उत्कटगन्धविलप्त ) तीव्रदुर्गन्धव्याप्ते, नं०। उंदुरमालापरिणद्धसुकयचिण्ह त्रि० (उन्दरमालापरिणद्धसुकृ-चिह) उक्कत्त त्रि० ( उत्कृत्त ) शरीराडूरीकृतचर्मणि, "कप्पिओ फालिओ उन्दुरमालया मूषकस्रजा परिणद्धं परिणतं सुकृतं सुष्टु रचितं चिह __ छिण्णो उक्कत्तोय अणेगसो" उत्त०१६ अ०। स्वकीयलाञ्छनं येन तत्तथा तस्मिन्। उपा०१ अ०। उक्कडग पुं०(उत्कर्तक) चौरभेदे, ये गेहाद् ग्रहणं निष्काशयन्ति प्रश्न० उंवर पुं० ( उम्बर ) उमित्यव्यक्तशब्दं वृणाति वृ० अच्-द्वारोर्ध्वकाठे, ३द्वा०। वाच०। देहल्याम, 2 आ०म० द्वि०। आव०। गन्धर्वभेदे च / वाच०। / उकत्तिअ त्रि०(मुत्कर्तित ) धूर्तादित्वात् र्तभागस्य नटः। उच्छिन्ने, उंम प० (उम्भ-धा-भ्वा) पूरणे, आ० म० द्वि० / विशे०। प्रा०॥ उकुक्कुर धा० (उत्स्था )(उठना) स्थित्याधारादुर्ध्वपतने उदष्टकुक्करी उक्कप्प पुं० ( उत्कल्प ) ऊर्ध्वं कल्प उत्कल्पः उद्गमैषणोत्पादना८।४।१७। इति उत्पूर्वस्य स्थाधातोः कुक्कर इत्यादेशः। उकुक्कुरइ शुद्धसमाचारे, / पं० भा० / उक्कप्पो उ इदाणिं, उद्धं कप्पादि होति उत्तिष्ठति / प्रा०। ओकप्पो। अहवा विच्छिण्णकप्पो, उक्कप्पो अहवण अवेत्तो / / उक्क त्रि०(उत्क) उद्गतं मनोऽस्य उनि०क० वाच०।उत्कण्ठिते, उग्गमउप्पामउप्पायणए-सणेसुणिक्खो कंदमूलफले गिहिये पावडियासु "अणुक्कसाई अप्पिच्छे अण्णाएसी अलोलुए' उत्त०। य, ओकप्पं तं वियाणाहि / णामणिथंभणि लेसणि, वेताली चेव उझं चणन० (उत्कञ्चन) शूलाधारोपणार्थमूर्ध्वकुञ्चने, सूत्र०२श्रु०२ अद्धवेताली / आदाणपाउणेसु य, अण्हेसु य एवमादीसु / अ० / ज्ञा० उत्कोचायां च / दशा० 2 अ० / तच हीनगुणस्य तसएगिदियमुच्छणसंसेइमच्छणामअ भिओगोरोहाइ थव्यण तहबंभ, गुणोत्कर्षप्रतिपादनम्। ज्ञा०२ अ०॥ दीनानूज़ दण्डयतः भ०११श० दंड्थंभेय अगिणस्स। णामाणि रुक्खफलाणं, पडिमाणं देउलाणथूभादि। 11 उ० / मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धरक्षणार्थं क्षणक्षणम- थंभणिपदम मिण चलति, लेसणिलेसेत्ति अंगाई। विद्दिवाणं य आणणि व्यापारतयाऽवस्थानम् / उपा० 1 अ० / औ० / मूर्ख प्रति अहवण अवेत्तो / उग्गमउप्पायणएसणेसुणिक्खो कंदमूलफले गिहिवे तत्प्रतिरूपदानादिकमसद्व्यवहारं कर्तुप्रवृत्तस्य पार्श्ववर्तिविचक्षणमयात् पावडियासु य, ओकप्पं तं वियाणाहि / णामणिथंभणि लेसणि, वेताली क्षणे यत्तदकरणमुत्कुञ्चनमित्यन्ये। ज्ञा०१८ अ० "उमंचणं बज्झातिणा चेव अद्धवेताली / आदाणपाउणेसु य, अण्हेसु य एवमादीसु / "वसतेन्द्यिादिना कचवरनिष्काशनमिति संभाव्यते। नि० चू०५ उ०। तसएगिंदियमुच्छणसंसेइमच्छणामअ मिओगोरोहाइ थव्यण तहबंभ, उकंछण न० ( उत्कञ्छन) दण्डकोपरिकम्बीनां बन्धनरूपे वसति- दंडथडेय अगिणस्स। णामाणि रुक्खफलाणं, पडिमाण देउलाणथूभादि। परिकर्मणि, ग०१ अधि०॥ थंभणिपदममिण चलति, लेसणिलेसेत्ति अंगाई। विदिहाणं य आणणि