________________ उईरणा 702 अभिधानराजेन्द्रः / भाग 2 उईरणा सादिअणाईधुव, अधुवा य तस्सेसिगाय दुविगप्पा। तत्स्थानमप्राप्तस्य पुनरनादिः / धुवाध्रुवे पूर्ववत् / कर्कशगुरुस्पआउस्स साइअधुवा, सव्वविगप्पाउ विनेया॥२७६॥ योर्जघन्यानुभागोदीरणा आहारकशरीरसंयतस्य केवलिसमुद्धातामोहनीयवानां त्रयाणां घातिकर्मणामजघन्या अनुभागोदीरणा त्रिधा निवर्तमानस्य षष्ठसमये भवति सा च सादिरधुवा च / समयत्रिप्रकारा तद्यथा अनादिधुंवा अध्रुवा च तथा येषां क्षीणकषायस्य मात्रत्वात्ततोऽन्या सर्वाप्यजघन्या सापि केवलिसमुद्धातान्निवर्तमानस्य समयाधिकावलिकायां शेषायां स्थितौ जघन्या अनुभागोदीरणा च सप्तमे समये भवतीत्यादि सादिः / धुवाधुवे पूर्ववत् / तथा तेजसादिरधुवा च / शेषकालं त्वजघन्या सा चानादिधुवोदीरणात्वात् / ससप्तकमृदुलघुवदशुभवर्णाद्येकादशगुरुलघुस्थिरशुभनिर्माणनामां ध्रुवाध्रुवे अभव्यभव्यापेक्षया तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानुभागोदीरणा विंशतिप्रकृतीनामनुत्कृष्टाऽनुभागोदीरणा त्रिधा तद्यथा अनादिर्धवा त्रिधा तद्यथा अनादि वा अध्रुवा च तथा ह्यनयोरनुत्कृष्टानुभागोदीरणा अधुवा च। तथा हतासामुत्कृष्टानुभागोदीरणा सयोगिकेवलिचरमसमये सयोगिकेवलिनि साच सादिरध्रुवाच।शेषकालं त्वनुत्कृष्टा सा चानादि- ततोऽन्या सर्वाप्यनुत्कृष्टासा चानादिधुवोदीरणत्वात्। ध्रुवाध्रुवे पूर्ववत् / धुंवोदीरणात्वात्। ध्रुवाध्रुवे पूर्ववत्। तथा वेदनीये अनुत्कृष्टा मोहनीये वा तथा पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिके वलदर्शनावरणकृष्णनीजघन्यानुभागोदीरणा चतुःप्रकारा तद्यथा सादिरनादिधुंवाध्रुवा च / लदुरभिसुरभिगन्धतिक्तकटुरूक्षशीतास्थिराशुभपञ्चविधान्तरायरूपाणां तथाहि उपशान्तश्रेण्या सूक्ष्मसंपरायगुणस्थाने यद्न्धसातवेदनीयं तस्य त्रयोविंशतिप्रकृतीनामजघन्या अनुभागोदीरणा त्रिधा तद्यथा सर्वार्थसिद्धि संप्राप्तौ प्रथमसमये या उदीरणा प्रवर्त्तते सा उत्कृष्टा / साच अनादिधुवाधु वा च / तथा ह्ये तासां स्वस्यो दीरणापर्यवसाने सादिरध्रुवा च ततोऽन्या सर्वाप्यनुत्कृष्टा सा थाप्रमत्तगुणस्थानकादौ न जघन्यानुभागोदीरणा सा च सादिरध्रुवा च। ततोऽन्या सर्वाप्यजघन्या भवति ततः प्रतिपाते च भवति ततोऽसौ सादिःतत्र स्थानमप्राप्तस्य सा थानादिध्रुवोदीरणत्वात् ध्रुवाध्रुवे पूर्ववत् ( एयाणसेसविगप्पत्ति) पुनरनादिःधुवाध्रुवे पूर्ववत् / तथा मोहनीयस्य जघन्यानुभागोदीरणा एतासांपूर्वोक्तानां शेषप्रकृतीनां शेषविकल्पा मृदुलघुविंशतीनां जघन्या सूक्ष्मसंपरायस्य क्षपकस्य समयाधिकावलिका शेषायां स्थितौ भवति जघन्योत्कृष्टा मिथ्या- त्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टजघन्याः सा च सादिस्तदनन्तरसमये वा भावादध्रुवा शेषकालं त्वजघन्या सा सादयोऽध्रुवाश्च भवन्ति / तथाहि मृदुलघुविंशतीनां जघन्या अजघन्या चोपशान्तमोहगुणस्थानके न भवति। ततः प्रतिपाते च भवति ततोऽसौ चानुभागोदीरणा मिथ्यादृष्टौ पर्यायण लभ्यते ततो द्वे अपि साद्यध्रुवे सादिः / तत्स्थानमप्राप्तस्य पुनरनादिः / धुवाधु वे पूर्ववत् / ( उत्कृष्टा च प्रागेव भाविता / तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनां तस्सेसियदुविगप्पत्ति ) तच्छेषा रीतिः उक्तरीतिव्यतिरिक्ता विकल्पा चोत्कृष्टजघन्या सादयो ध्रुवाश्च भवति। तथाहि मृदुलघुविंशतीनामुत्कृष्टा द्विप्रकारा ज्ञातव्या तद्यथा सादयो धुवाश्च / तथाहि चतुर्णा अनुत्कृष्टा चानुभागोदीरणा मिथ्यादृष्टौ पर्यायणलभ्यते अशुभप्रकृतित्वात् घातिकर्मणामुत्कृष्टा अनुत्कृष्टा च अनुभागोदीरणा मिथ्यादृष्टौ पर्यायेण ततो द्वे अपि साधधुवे जघन्या च प्रागेव भाविता / शेषाणामुक्तव्यतिलभ्यते / ततो वे अपि साद्यधुवे उत्कृष्टा च प्रागेव भाविता / तथा रिक्तानां प्रकृ तीनां दशोत्तरशतसङ्ख्यानां सर्वे विकल्पा नामगोत्रवेदनीया जघन्याअजघन्यावानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्चावगन्तव्याः / सा च लभ्यते ततो द्वे अपि साद्यधुवे उत्कृष्टा च प्रागेव भाविता। आयुषां तु साद्यधुवता अध्रुवोदीरणत्वादवसेया। कृता साधनादिप्ररूपणा। संप्रति सर्वे विकल्पाः साद्यधुवाः सा च साधध्रुवता अध्रुवोदीरणात्यादवसेया। स्वामित्वमभिधातव्यं तच द्विधा उत्कृष्टोदीरणाविषयं जघन्योदीरणातदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा। विषयं च तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह! संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह। दाणाइ अचक्खूणं, जेट्ठा आयविहीण लद्धिस्स। मउलहुगाणुक्कोसा, चउव्विहा तिहमवि य जहण्णा। सुहमस्स चक्खुणो पुण, तेइंदियसव्वपञ्जत्ते / / 282 // इगघुवा य अधुवा, वीसाए होय णुक्कोसा / / 280 // सूक्ष्मस्स सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यतेवीसाए अजहण्णा, ठिया पयासिसेसविगप्पा। चक्षुदर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्यपञ्चविधान्तसव्वविगप्पा सेसा, णवावि अधुवा य साई य॥२८१॥ राया चक्षुर्दर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा मृदुलघुस्पर्शयोरनुत्कृष्टा अनुभागो दीरणा चतुर्विधा तद्यथा भवति / तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तस्य पर्याप्तिचरमसमये सारिनादिधु वा अधुवा च तथा ह्यनयोरुत्कृष्टानुभागोदीरणा चक्षुर्दर्शनावरणस्योत्कृष्टा अनुभागोदीरणा। आहारक शरीरस्य संयतस्य भवति / सा च सादिरधुवा च निजयपंचगस्स य, मज्झिमपरिणामसंकिलिट्ठस्स। ततोऽन्यासर्वाप्यनुत्कृष्टा सापि चाहारकशरीरमुपतसंहरतः सादि अपुमादि असायाणं, निरये जेट्टट्ठिई सम्मत्तो / / 283 // स्तत्स्थानमप्राप्तस्य पुनरनादिः / ध्रुवाधुवे पूर्ववत् / तथा त्रयाणां मध्यमपरिणामस्यतत्प्रायोग्यसंक्लेशयुक्तस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य मिथ्यात्वगुरुकर्कशानामजधन्यानु-भागोदीरणा चतुर्विधा तद्यथा निद्रापञ्चकस्योत्कृष्टानुभागोदीरणाअत्यन्तविशुद्धस्यअत्यन्तसंक्लिष्टस्य सादिरनादि वाऽधुवा च। तत्र सम्यक्त्वं संयमंच युगपत्प्रतिपत्तुकामस्य वा निद्रापञ्चकस्योदये एव भवतीति कृत्वा मध्यमपरिणामग्रहणम् / जन्तोर्मिथ्यात्वस्य जघन्यानुभागोदीरणा सा चानादिरंधुवा च / तथा अपुमादीनां नपुंसकवेदादीनां रतिशोकभयजुगुप्सानामसातस्य ततोऽन्या सर्याप्यजघन्या सा च समयक्त्वात्प्रतिपतितसादिः / चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिक उत्कृष्ट