________________ इत्थी 641 अभिधानराजेन्द्रः भाग 2 इत्थी धम्मं च पेसलं नचा, तत्थ विज मिक्खुमप्पाणं ||19|| नारीषु नो नैव प्रगृद्ध्येत्प्रशब्द आदिकर्मणि ततो गृद्धिमारभेतापि न / किं पुनः कुर्यादिति भावः (इत्थीविप्पहियत्ति) स्त्रियो विविधैः प्रकारैः प्रकर्षेण च जहाति त्यजति इति स्त्रीविप्रजह उणादयो बहुलमिति बहुलवचनाच / यद्वा (इत्थित्ति) स्त्रियो (विप्पजहेत्ति) विप्रजह्यात्पूर्वत्र नारीग्रहणान्मनुष्यस्त्रिय एवोक्त इह च देवतिर्यक् -संबन्धियोपि त्याज्यतयोच्यन्ते इति न पौनरुक्तयमुपदेशत्वाद्वा / अणगारः प्राग्वत्। उत्त०८ अoll (स्त्रीणां दुर्गाह्यहृयत्वम् 'इत्थिरज्ज' शब्द) (13) स्त्रीणां बन्धकारणत्वं यथावाउव्वं जलमचेति पिया लोगंति इथिओ। इथिओ जे ण सेवंति आइमोक्खा हु ते जणा।। जे जणा बंधणुम्मुक्का, नावकंखंति जीवियं / / 9 / / वायुर्यथा सततगतिरस्खलितयाऽग्निज्वाला दहनात्मिकामप्येति अतिक्रामति पराभवति न तया पराभूयते एवं लोके मनुष्यलोके हावभावप्रधानत्वात्प्रिया दयितास्तत्प्रियत्वाच दुरतिक्रमणीया अत्ये त्यतिक्रामति न ताभिर्जीयते तत्स्वरूपा वगमातज्जयविपाकदर्शनाचेति। तथा चोक्तम्।। स्मितेन भावेन मदेन लज्जया, पराङ्मुखैर कटाक्षवीक्षितैः / वचोभिरीयाकलहेन लीलया, समस्तभावैः खलु बन्धनं स्त्रियः ||1|| स्त्रीणां कृते भ्रातृयुगस्य भेदः संबन्धिभेदे स्त्रिय एव मूलम् / अप्राप्तकामा बहवो नरेन्द्रा, नारीभिरुत्सादितराजवंशाः ॥शा इत्येवं तत्स्वरूपं परिज्ञाय तज्जयं विधत्ते नैताभिजीर्यत इति स्थितम्। अथ किं पुनः कारणं स्त्रीप्रसङ्गाश्रवद्वारेण शेषाश्रवद्वारोपलक्षणं क्रियते न प्राणातिपातादिनेति / अत्रोच्यते केषां चिद्दर्शनिनामङ्गनोपभोग आश्रवद्वारमेव न भवति / तथा चोचुः / "न मांसभक्षणे दोषो, न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला" // इत्यादि तन्मतव्युदासार्थमेव मुपन्यस्तमिति। यदि वा। मध्यमतीर्थकृतां चतुर्याम एव धर्म इह तु पञ्चयामो धर्म इत्यस्यार्थस्याविर्भावनायानेनोपलक्षणभकारि। अथवा। पराणि व्रतानि सापवादानीदं तु निरपवादमित्यस्यार्थस्याविर्भावनाय प्रकटनायैवमकारि / अथवा / सर्वाण्यपि व्रतानि तुल्यानि एकखण्डे न सर्वविराधनमिति कृत्वा येन केनचिन्निर्देशो न दोषायेति / [इथिओ इत्यादि] ये महासत्त्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणतया स्त्रियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः कपटजालशताकुला महामोहनशक्तयोनसेवन्तेन तत्प्रसङ्गमभिलषन्ति ते एवंभूता जना इतरजनातीताः साधवः आदौ प्रथमं मोक्षोऽशेषद्वन्द्वो परमरूपो येषान्ते आदिमोक्षाः / हुरवधारणे / आदिमोक्षा एव तेऽवगन्तव्यः / इदमुक्तं भवति सर्वाविनयोस्पदभूतः स्त्रीप्रसडो यैः परित्यक्तस्य एवादिमोक्षाः प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः / आदिशब्दस्य प्रधानवाचित्वान्न केवलमुद्यतास्ते जनाः स्त्रीपाशबन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो नावकङ्कन्ति नाभिलषन्ति असंयमजीवितम परमपि परिग्रहानिकं नाभिलषन्ति / यदि वा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्ष कताना जीवितं दीर्घकालजीवितं नाभिकांक्षन्ति इति // 9|| सूत्र०२ श्रु.१५ अ। नारीस्नेहे दुःखं यथा"नारीनेहाणुगया, गणइन सीलंकुलंधणं धन्न। दाणं पाणेन गुणे, गुरुवयणं कुगइगमणंपि'' दर्शका (14) स्वीसंसर्गश्चावश्यम्परित्याज्यस्तथा च। वशीकुर्वन्ति ये लोके, मृगान् दर्शनतन्तुना / संसर्गवागुराभिस्ते, स्त्रीव्याधाः किन्न कूर्वते" पंचा०१० विक०। स्त्रीसंसर्गपरित्यागे कारणमाह। जहा कुकुडपोयस्स, निचं कुललओ भयं / एवं खुबंभयारिस्स, इत्थीविग्गहओ भयं / / 14 / / यथा कुक्कुटपोतस्य कुक्कुटचेल्लकस्य नित्यं सर्वकालं कुल-लतो मार्जाराद्भयमेवमेव ब्रह्मचारिणः साधोः स्त्रीविग्रहात् स्त्रीशरी-रात् विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः / यतश्चैव मतःचित्तमित्तिं न निज्झाए, नारिं वासुअलंकियं / भक्खरं पिव दतॄणं, दिष्टुिं पडिसमाहरे ||5|| चित्रभित्तिं चित्रगतां स्त्रियं न निरीक्षेत न पश्येत् नारी वा सचेतनामेवं स्वलंकृतामुपलक्षणमेतदनलंकृतांवान निरीक्षेत कथंचि-दर्शनयोगेऽपि भास्करमिवादित्यमिव दृष्टवा दृष्टिं प्रतिसमाहरेत् द्रागेव विनिवर्तयेदिति सूत्रार्थः। किंबहुनाहहत्थपायपडिच्छिन्नं, कन्नं नासं विगप्पियं। अवि वाससयं नारी, बंभयारी विवजए / / 16 / / हस्तपादप्रतिच्छिन्नामिति प्रतिच्छिन्नहस्तपादां करण-नासाविकृतामिति विकृतकर्णनासामपि वर्षशतिका नारी मेवंविधामपि किमङ्ग पुनस्तरुणी तान्तु सुतरामेव ब्रह्मचारी चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति। अपिच। विभूसा इत्थिसंसग्गो, पणीयं रसभोयणं / नरस्सत्तगवेसिस्स, विसंतालउड जहा।।१७।। विभूषा वस्वादिराढा स्त्रीसंसर्गः येन केनचित्प्रकारेण संबन्धः प्रणितं रस भोजनं गलत्स्नेहरसाभ्यवहारः एतत्सर्वमेव विभूषादि नरस्यात्मगवेषिणः आत्महितान्वेषणपरस्य विषं तालपुटं यथा तालमात्रव्यापत्तिकरविषकल्पमहितमिति सूत्रार्थः / अंगपचंगसंठाणं, चारुल्लवियपीहियं। इत्थीणं तं न निज्झाए, कामरागविवडणं 1158| अङ्गप्रत्यङ्गसंस्थानमित्यङ्गानि शिरःप्रभृतीनि प्रत्यङ्गाः निनयनादीनि एतेषां संस्थान विन्यासविशेषस्तथा चारुशोभनं लपितं जल्पितं प्रेक्षित निरीक्षितं स्त्रीणां संबन्धि तदङ्ग-प्रत्यङ्गसस्थानादि न निरीक्षेत न पश्येत् / किमित्यत आह / कामरागविवर्द्धनमिति एतद्धि निरीक्ष्यमाणं मोहदोषान् मैथुना-भिलाषं वर्द्धयति अत एवास्य प्राक् स्वीणां निरीक्षणप्रतिषे-धाद्गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः / दश०८ अoll तथा चान्यत्रापि "आवर्तः संशयानमविनयभवनं पत्तनं साहसानां, दोषाणां सन्निधानं कपटशतगृहं क्षेत्रमप्रत्ययानाम् / स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्ड, स्त्रीयन्त्र केन सृष्टं विषमविषमयं सर्वलोकस्य पाशः |1|| नो सत्येन मृगाङ्क एव वदनीभूतो न चेन्दीवर-द्वन्द्र लोचनतां गतं न कनकैरप्यङ्गयष्टिः कृता / किन्त्येवं कविभिः प्रतारितमनास्तत्त्व विजानन्नपि, त्वङ्मांसास्थिमयं वपुर्मुगदृशां मत्वा जनः सेवते // 2 // यदेतत्पूर्णेन्दुधुतिहर-मुदाराकृतिधर, मुखाब्जं तन्वङ्गायाः किल वसति पत्राऽधरमधुः / इदं तषित पाक द्रमफलमिवातीव वि