________________ इत्थी 639 अभिधानराजेन्द्रः भाग 2 इत्थी पि विप्रतार्याकार्ये प्रवर्तयन्तीति (१)रु इति रोदनकरणेन पुरुष सरोह करांवालकज्जलतुल्यानाम्। अयमाशयः यथाखङ्गः पण्डेिततरार्गरान्निकुर्वन्ति (2) ग इति स्वपितु हगमनादिप्रस्तावे पुरुषमत्यन्तरागवन्तं र्दयतया छेदयति तथा अनार्या नार्योऽपि नरानिह परत्र कुर्वन्तीति (3) द इति दर्शनेन रक्तकृष्णा-दिदन्तदर्शनेन कामिनो दारुणदुःखोत्पादनेन छेदयन्ति / यथ न कज्जलं स्वभावेन कृष्णमस्य मोहयन्तीति (4) रि इति संभाषणे रे मां मुञ्च रे मां मा श्वेतपत्रादिसंगमे सति तस्य कृष्णत्वं जनयति, तथोन्मत्तनारी स्वभावेन कदर्थयेत्यादिकथनेन कुरामाः पुरुष सकामं कुर्वन्तीति आर्षत्वात् रि कृष्णा दुःष्टान्तःकरणत्वात्तत्संगमे उत्तमकुलोत्पन्नानामुत्तमानामपि इति। यद्वा अरि इति रतिकलहे अरे मया सहमा कुरु उपहासमित्यादि कृष्णत्वमुत्पादयति यशोधनक्षयराजविडम्बनादिहेतुत्वात् / पुनः रति-कलहकरणेन पुरुषं क्रीडयन्तीति आर्षत्वात् अरिइति (5) सइति किंभूतानां कान्तारकपाटचारकसमानाम् अरण्यकपाटकारागृहअन्योक्तशृङ्गारगीतादिक शब्दकरणेन साधूनपि सकामान्कुर्वन्तीति (6) तुल्यानाम् / अयमाशयः / यथा गहनं वनं व्याघ्राद्याकुलं जीवानां ण इति सकजलकवि-कारसजलाभ्यां नेत्राभ्यां पुरुषं सकामं स्ववशंग भयोत्पादकं भवति तथा नराणांनार्या पिभयं जनयन्ति द्रदं स्वकार्य-कारमपराधभोक्तारं कुर्वन्तीति (7) गुरुगदरिशनैरिति। धनजीवितादिविना शहेतुत्वेनेतियथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं (भूमिलिहणविलिणेहिं चेति) भूमिलिखनानि भूमौ पदादिनाऽक्षर- न शक्यते तथा नरे नारीकपाटहृदये दत्ते सति केनापि कुत्रापिधर्मवनादौ लेखनानि विलिखनानि विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगृह्यं गन्तुं न शक्यते। यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा पुरुषान् ज्ञापयन्तीति भूमि-लिखनविलिखनैरिति चकारोऽत्र समुच्चयार्थः नराणां नार्थोपीति / पुनः किंभूतानां (घोरनि.) घोरा रौद्राः प्राणनाश (आरुहणनट्टणेहिंचेत्ति) आरोहणानि वंशाग्रादिचटनानि नर्तनानि भूमो हेतुत्वात्। निकुरम्बंधनं अगाधमित्यर्थः यत्कमिति जलं तस्य दरो भयं नृत्यकरणानि तरारोहणनर्तनैः पुरुषादिकमाश्चर्यवन्तं कुर्थन्तीति (बालय यस्माद्भावात्साङ्के तपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः / उवगृहणेहिंचेति) बालकाः मूर्खाः कामिन इत्यर्थः तेषामुपगूहनानि कमिति अव्य यशब्दं उपकवाचक्रः चलन् पुरुष 2 प्रति भ्रमन् बीभत्सो प्रच्छन्नरक्षणादीनि तैर्बालकोपगृहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति / भयङ्करः इह परत्र महा-भयोत्पादकत्वादेवंविधो भाव आन्तरमायायक्रयद्वा बालकाः केश-कलापास्तैरुपगृहनानि रचनाः स्वच्छवस्त्राच्छा स्वभावो यासां ता घोरनिरकुम्बकन्दर चलदीभत्सभावास्तासां दितादीनि तैर्मन्मथग्रस्तानधमाधमान् स्ववशं कृत्वा बलीववत् घोरभावानाम् || वाहयन्ती-ति / च शब्दात्क पिवद्रामयन्ति अश्ववारयन्ति दोससयगम्गरीणं, अजससयविसप्पमाणहिययाणं। श्रेणिकभार्याधन-श्रीराज्ञीवत् / स्वार्थाप्राप्तौ प्राणत्यागमपि कुर्वन्तीति कइयवपन्नत्तीणं, ताणं अन्नायसीलाणं / / 2 / (अंगुलि.) अङ्गुलीस्फोटनानि क्रीडिकाकरणानि / यद्वा अड्गुलीनां दोष शतगर्गरिकाणां दोषाः परस्परकलहमत्सरगालिप्रदान मर्मोद्धाटनपरस्परं ताडनानि। स्तनपीडनानि कराभ्यां पयोधर चापनानिहस्ताभ्यां कलङ्कप्रदानजल्पनशापप्रदानस्वपरप्राणधात-चिन्तनादयस्तेषां शतानि कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां तेषाम् / गर्गरीका भाजनविशेषास्तासां दोषशतगर्गरिकाणाम् [अजस०] वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति (तज्जणहिं चेति) न यशः शतानि अयशः शतानि तेषु विसर्पद्विस्तारं गच्छद्भुदय मानसं तर्जनानि अड्गुलिमस्तकतृणादिचालनानि तैर्मन्यथपीडा-मुत्पादयन्ति यासांताः अयशः शतविसर्पद्धदयास्तासाम्।तथा कइयवत्ति ] कैतवानि कामिनांचशब्दा दुद्भटनेपथ्यकरणैराभरण-शब्दोत्पादनैः सविलासगत्या कपटानि नेपथ्यभाषामार्गगृहपरावर्तादीनि पन्नत्तीत्ति प्राज्ञाप्यन्ते चतुप्पयादौ प्रवर्तनरित्याद्यनेक-प्रकारैर्नरान् वृषभतुल्यान् कुर्वन्त्यतः याभिस्ताः कैतवप्रज्ञप्तयः यद्वा कैतवानांदम्भानां प्रकृष्टाः ज्ञप्तयो ज्ञानानि संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्य इति / तथा (अवियाईति) कमलश्रेष्ठिसुतापामिनीवद्यासुताः कैतवप्रज्ञप्तयः। यद्वा कैतवेषु प्रज्ञाया पूर्ववत् "ता-ओपासोववसिउंजे" इति प्राकृतत्वालिङ्ग व्यत्ययः / या बुद्धरातिप्तरादानं यासांतास्तासां कैतवप्रज्ञाप्तीनाम्। तथा ताणंति] तासा कुरण्डादयः स्त्रियः सन्ति जगति [ताओत्ति] ताः पुरुषान् पाशवत् नारीणां अज्ञातशीलानां पण्डि-तैरप्यऽज्ञातस्वभावानाम् / यदुक्तंनागपाशवागुरादिबन्धनवत्वसितुधातूनामनेकार्थत्वात् बन्धितुंवर्तन्ते "देवाणदाणवाणं, मंतं निमंतनिउणाजे। इत्थीचरियम्मि पुणो, ताण वि इह परभवे नराणां बन्धनकारणत्वात् [पंकुव्वखुप्पि उपेत्ति] ताओत्ति मंता कहं नट्ठा 1 जालंधरेहिं भूमिहरेहिं विविहेहिं अंगरक्खेहिं / अग्रेपिअनुवर्तते याः कुटिलादयः सन्ति ताः नराणां पङ्ग-वत्। अगाधा निवरक्खियावि लोए, रमणीयब्भमग्गाय 2 मच्छपेय जलमज्झे आगासे इव बहुलसमुद्रादिकर्दमवत् क्षपितुं वर्तन्ते / [मचुव्वमरि उंजेत्ति] याः पंखियाण पयपंती। महिलाण हिययमग्गो, तिन्नि विलोए न दीसंति३" स्वैरिण्यादयः सन्ति ताः नराणां मृत्युवत् कृतान्तवत् मारयितुं इति यद्वा न ज्ञातं नाङ्गीकृतं शीलं ब्रह्मस्वरूपं याभिस्ता अज्ञातमारणार्थमित्यर्थः प्रवर्तन्ते। [अगणिव्वहिं उंजेत्ति] या जगतिगणिकादयः शीलास्तासाम्। यद्वा नञः कुत्सार्थत्वात्कुत्सितं ज्ञातं शीलं साध्वीना सन्ति ताः कामिनामग्निवदग्धं ज्वालयितुं परिभ्रमन्ति [असिव्वच्छिजि याभिः परिव्राजिकायोगिन्यादिभिस्ता अज्ञात-शीलास्तासां मुनिवरैः उंजे त्ति] या मृगाक्षवामाक्षतरुणी परिव्राजिकादयः सन्ति ताः प्रसङ्गै कान्तजल्पनैकत्रवासविश्वास-सहचलनादिव्यापारो वर्जनीय कौटिल्यकरण्डाः साधूनपि असिवत्खङ्गवच्छेत्तुं द्विधाकर्तुमुत्सहन्ते। इति // 2 // अथ स्त्रीवर्णनं पद्येन वर्णयति यथा अन्नं रयंति अन्नं, रमंति अन्नस्स दिति उल्लावं। असिमसिमारित्थीणं, कंतारकवाडचारयसमाणं। अन्नो कड्यंतरिओ, अन्नो पडयंतरे ठविओ ||3|| घोरनिउरंबकंदर, चलंतवीभत्थभावाणं // 2 // द्वित्र्यादिपुरुषसंभवे अन्य स्वभावसमीपस्थं नरं रञ्जयन्ति नारीणां सर्वथा विश्वासो न विधेयः। किंभूतानाम् असिम सीसदृशीनां | अर्द्धवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः / पल्ली