________________ इथिलिंगसिद्ध. 621 अभिधानराजेन्द्रः भाग 2 इत्थिविप्परियासिया शुध्युपदेः उक्तं च / संवरनिर्जररूपो बहुप्रकारस्तोविधिः शास्त्रो | इत्थि(त्थी)वउ-स्त्री (स्त्रीवाक् ) खट्वालतेत्यादिलक्षणायां रोगचिकित्साविधिवत्कस्यापि कथं चिदुपकारी' पुरुषान भिवन्द्यत्वमति स्त्रीलिंङ्गप्रतिपादिकायाम्भाषायाम, - प्रज्ञा० 11 पद // योषितां नापकर्षाय / यतस्तदपि सामान्येन गुमाधिकपुरुषापेक्षं वा। इत्थि(त्थी)वयण-न. (स्त्रीवचन) वचनभेदे, स्त्रीवचनं वीणा कन्यादीति। आद्ये असिद्धतादोषः तीर्थकरजनन्यादयो दिपुरंदरादिभिरपि प्रणताः आचा०२ श्रु.१ अ०३ उ०। प्रज्ञा० / / किमङ्ग ! शेषपुरुषैः। द्वितीये तु शिष्या अपि आचार्य भिवन्धन्त एवेति इत्थि(त्थी)वस-पु. (स्त्रीवश)६ त. स्त्रीवशीभूते, ख्यायत्त तायां च / ते ति ततोऽपकृष्यमाणत्वेन निर्वत्तिभाजो न भवेयुः / नैचवं वाच / व्यः / "इत्थी वसंगथा बाला" स्त्रीय शङ्गता यतो चण्डरुद्रादिशिष्याणां शास्त्रे तच्श्रवणादिति मूलहेतोर्व्यभिचारः। एतेन युवतीनामाज्ञायां वर्तन्ते बाला अज्ञा रागद्वेषोपहतचेतस इति।सूत्र०१ श्रु. स्मरणाधकर्तृत्वमत्र विवक्षितं नतु स्मारणाधकर्तृत्वमात्रम्।नच स्त्रियः कदाचन पुंसां स्मारणादीन् कुर्वन्तीतिन व्यभिचार इति चेत्तर्हि पुरुषेति ३अ०४ उ.। विशे-षणं करणीयं करणेप्यसिद्धतादोषः स्त्रीणामपि कासा स्त्रीवसङ्गतानासधमत्वञ्च यथाचित्पारगतागमरहस्यवासितसप्तधातूनां वापितथाविधावसरे सडंगुलि वगुड्डावे, किंकरे तित्थण्हायए चेव / समुच्छ् खलप्रवृत्तिपराधीनसाधुस्मारणादेरविरोधात् / अथा- गद्धावरं खिहद्दण्ण, एएपुरिसाधमाछत्त।। महर्द्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकर्षः सोऽपि किमाध्यात्मिकी जदा इत्थी भणितो रधेहिं तदा भणंति अहं उट्टेमि ताव तुमं समृद्धिमाश्रित्य बाह्यां वा। नाध्यात्मिकी सम्यग्दर्शना-दिखत्रयादेस्ता- अधिकरणीतित्थारं अवणेहित्ति तस्सत्थारे अवणीतेसडंगुलीतो भणति सामपि सद्भावात् / नापि बाह्या मेवं हि महत्वायस्तीर्थकरलक्ष्म्या इत्थीवयणाओ दग माणेति सोय लोगसं कितो अप्पभाए व सुहसुत्ते पगे गणधारदयश्चक्रधरादिलक्षम्याश्चेतरक्षत्रियादयो न भाजनमिति रो.तो आणेतित्ति वग्गु डायो किंकरो पभाते उत्थितो इत्थी भणति तेषामप्यमहर्द्धिकत्वेनाप-कृष्यमाणत्वान्मुक्तयभावो भवेत्। अथ यासौ किंकरेमि त्तिज भणति तं करेतित्ति तित्थहाय तो जयासिणं मग्गति च पुरुषवर्गस्यमहती समृद्धिस्तीर्थकरत्वलक्षणा सा स्त्रीषु तदा इत्थी भणतिगच्छा तडागं तत्थण्हातो कल सं भरेतुमा गच्छाहित्ति नास्तीत्यमहर्द्धिकत्वमासां विवक्ष्यते तदानीमप्यसिद्धता स्त्रीणामपि गद्धावरखी भोयणकाले परिवेसणाए इतो वाहित्ति भणिताहे गिद्धो परमपुण्यपात्रभूतानां कासांचित्तीर्थकृत्त्वाविरोधात्तद्विरोधसाधक इवरिक्खंतो भोयणं उदृत्ति इत्थी भणितो कम्मं करेहित्ति ताहे पडिभणति प्रमाणस्य कस्याप्यभावादेतस्याद्यापि विवादास्पदत्वादनुमानान्तरस्य हंद अण्णयं हंदत्ति गेण्ह अत्तयं पुत्तभडं एवं गेण्ह जा कम्मं करेमीत्यर्थः। चाभावात्। मायादिप्रकर्षवर्ध्वनत्यप्यप्रशस्यं तस्य स्त्रीपुंसयोस्तुल्यत्व एतेत्थ पुरिसा अधमा। नि, चू.१५ ऊ। दर्शनादागमे च श्रवणात् श्रूयते हि चरमशरीरिणामपि नारदादीनां धिं तेसिं गामनगराणं, जेसिं इत्थी पणायिगा। मायादिप्रकर्षवत्त्वं तत्र पुरुषेभ्यो हीनत्वं स्त्री निर्वाणनिषेधे साधीयान् ते य धिक्कया परिसा,जे इत्थीण बसंगया। हेतुः यत्पुनर्निर्वाणकारणं ज्ञाना-दिपरमप्रकर्षः स्त्रीषु नास्ति, परमप्रकर्षत्वात्सप्तमपृथ्वी-गमनकारणापुण्यपरमप्रकर्षवदिति तेनैवोक्तं धिनिन्दायां तेषां ग्रामनगराणां येषां स्त्रीप्रणायिका प्रकर्षण स्वतन्त्रतया तत्रमोहनीय-स्थितिपरमप्रकर्षण स्त्रीवेदादिपरमप्रकर्षेण चव्यविभाचर : नायिका अत्र धिग्योगे द्वितीयाप्राप्तावपि षष्ठी प्राकृतत्वात्तथा तेऽपि पुरुषा नास्ति स्त्रीणां मोक्षः परिग्रहवत्त्वात् गृस्थवदित्यपि न पेशलं धर्मो- धिकृता धिक्कार प्राप्तवन्तो ये स्त्रीणां वशमायत्ततां गताः। तथा। पकरणचीवरस्यापरिग्रहत्वेन प्रसाधितत्वादिति स्त्रीनिर्वाणे संक्षेपेण इत्थीओ बलवं जत्थ, गामेसु नगरेसु वा। बाधकोद्धारः / साधकोपन्यासस्तु मनुष्यस्त्री काचिन्नित्यि- सो गामो नगरं वावी, खिप्पमेव विणिस्सई॥ विकलतत्कारणत्वात्पुरुषवत् / निर्वाणस्य हि कारणमविकलं यत्र ग्रामेषु नगरेषु वा स्त्रीयो बलवत्यः स ग्रामो नगरं वा क्षिप्रमेय सम्यग्दर्शनादिरत्नत्रयं तच्च तासु विद्यत एवेत्यादि एवोक्तमि विनश्यति। बहुवचनेनोपसंहारो जातौ बहुवचनमेकवचनं भवतीतिः ति नासिद्धमेताद्विपक्षानपुंसकादेरत्यन्तव्यावृत्तत्वान्न विरुद्ध ज्ञापनार्थः / / व्य प्र.१ऊ। मनैकान्तिकं वा तथा मनुष्यस्वीजातिः कयाचिद्व्यक्तया इत्थि(त्थी)विग्गह-पु. (स्त्रीविग्रह) स्त्रीशरीरे, / व्य.-प्र०२ उ०। आचा० / मुक्तयविकलकारणवत्त्या तद्वती प्रव्रज्याधिकारित्वात्पुरुषवत् / न चैतदसिद्ध साधनं "गुव्वणी बालवच्छा य पव्वावेउं न कप्पइ इति" इत्थि(त्थी)हिण्णवणा-स्त्री. (स्त्रीविज्ञापना) युवतिप्रार्थनायाम्, सिद्धान्तेन तासां तदधिकारित्वप्रतिपादनाद्विशेषनिषेधस्य (रमणीसम्बन्धे) सूत्र. 1 श्रु० 3 अ 4 उ. (अत्र दोषादोषविचारः इत्थी शेषाभ्यनुज्ञानान्तरीयकत्वात् दृश्यन्ते च सांप्रातमप्येता: शब्दे) कृतशिरोलुचना उपात्तपिच्छिका कमण्डलुप्रमुखयतिलिङ्गाश्चेति कुतो इत्थि(त्थी)विप्पजह-पु. (स्त्रीविप्रजह) त्रियो विविधैः प्रकारैः प्रकर्षण नैतासां प्रव्रज्याधिकरित्वसिद्धिर्यतो न मुक्तिः स्यादिति / रत्ना०1७ चजहाति त्यजतीति स्त्रीविप्रजहः उणादयो बहुलमिति बहुलवचनाच्छः / परि०॥ स्त्रीपरित्यागवति, "नारीसु नो पगिग्झिज्जा इत्थीविप्पजहे अणगारे" इत्थि(त्थी)लिंगसिद्धकेवलनाण-स्त्रीलिंगसिद्धकेवलज्ञानन, स्त्रीलिंगे इति--उत्त० 8 अ वर्तमाना ये सिद्धास्तेषां केवलज्ञानं स्त्रीलिंग सिद्ध-केवलज्ञानम्। | इत्थि(त्थी)विप्परियासिया स्त्री. (स्त्रीविपर्यासिका) स्वाप्रान्तिकेवलज्ञानभेदे, / आ०म०प्र० ! इथिलिंगेण सिद्धाणं जं नाणं तं कक्रियाविशेषे, "इथिए विप्परियासो इत्थी-विपरियासो। स्वप्ने स्त्रिया इथिलिंगसिद्धकेवलनाणिंति / आ. चू१ आ०॥ ब्रह्मचर्यविनाश इत्यर्थः विपर्यासोनाम अबभचरेमिति" आ. चू.४अ०॥