SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 564 अभिधानराजेन्द्रः भाग 2 इंदगोवगा सुण वाणमंतराणं भवणवई आणुपुथ्वीए॥६७|| दिवसे, कल्प०। सूर०ा जीर्णपुरस्थेस्वनामख्याते श्रेष्ठिदारके, (तत्कथा पिसाय भूअजक्खा य, रक्खसा किन्नराय किंपुरिसा। सामाइय शब्दे) अष्टव्याकरणान्तर्गत व्याकरण विशेषे, आव०२ अ०॥ महोरगा य गंधवा, अट्ठविहा वाणमंतरा // 68|| कुटजवृक्षे रात्रौ, च धरणिः। भारतवर्षीय द्वीपभेदे, शब्द मा०।छंदो ग्रथं एए विउ समासेणं, कडिया भे वाणमंतरा देवा / प्रसिद्धे, षण्मात्रा प्रस्तावे, आद्यन्तगुरुद्वयेन लधुद्वयमध्येन युते चतुर्थे पत्तेयं पियवुच्छं सोलस इंदे महिड्डिए / / 66 // भेदे, इन्द्रवारुण्याम् स्त्री०टाप्॥ वाच०॥ काले य महाकाले, सूरूव पडिरूव पुन्न भद्देय / *ऐन्द्र-त्रि० इन्द्रस्येदम् इन्द्रसम्बन्धिनि, (ऐन्द्र धामहीदिस्मृत्वा) ऐन्द्र अमरवई माणभद्दे, भीमे य तहा महाभीमे / / 7 / / मिति / इदिपरमैश्वर्ये इति धात्वनुसारादिन्द्रा आत्मा तस्य सम्बन्धि ऐन्द्र धामेति।नयो०। किन्नर किंपुरिसे खलु, सप्पुरिसे खलु तहा महापुरिसे। अईकाय महाकाए, गीयरई चेव गीयजसे // 71 / / इंदकंत-न०(इन्द्रकान्त) विमानविशेषे सम० 16 स०॥ सन्निहि ए सामाणे, धाए विधाये इसीए इसिवाए। इंदका(गा)इय-पुं०(इन्द्रकायिक) त्रीन्द्रियसंसारसमापन्न-जीवविशेषे, इस्सर महिस्सरेया हवइ सुवत्थे विसालेय / / 72 / / प्रज्ञा०१पद० जी०। (बोधव्वा इंदगाईका) उत्त०३६ अ०। कायिका इत्यपिकुत्रचिल्लोकप्रसिद्धा स्वीन्द्रियाः। उत्त० टी०॥ हासे हासरई वि असेए अतहा भवे महासेए। पयए पययवई, विय नेयव्वा आणुपुटिवए // 73|| इंदकील-पुं०(इन्द्रकील) गोपुरावयवविशेषे / औप० / (गोमेज्झमयाइंदकीला) संपाटितकपाटद्वयाधारभूतः प्रवेशमध्यभाग अप्पड्डिया उतारा, नरकत्ता खलु तओ महड्डिए। इति / राज०। गोपुरकपाटयुगसंनिवेशस्थानमिति भ०३ श०२ उ०। नक्खते हिं तु गहा गहेहिं सूरा तउ चंदा // 66|| जं० / इन्द्रस्य कील इव अत्युच्चत्वात् मन्दरपर्वते इन्द्रस्य कील इव कप्पवई विय तुच्छं, बारस इंदे महिड्डिए / / 6 / / इन्द्रध्वजे। न० / वाच०॥ पढमो सोहम्मवई,ईसाणवइए सवण्णिओ बीओ। इंदकुंजर-पु०(इन्द्रकुञ्जर) 6 त० ऐरावते, तस्याऽमृतमन्थन काले तत्तो सणंकुमारो, हवइ चउत्थोउ माहिंदो॥६५।। इन्द्रेण गृहीतत्वात्तथात्वम् यथाह "श्वेतैर्दन्तैश्चतुर्भिस्तु, महाकायस्ततः पंचमए बलिंदो,छट्ठो पुण लंत उड्डदेविंदो। परम् / ऐरावतो महानागोऽभवद्वज भृताधृतः / / भा० आ० / सत्तम ओ महसुक्को, अट्ठमउ भवे सहस्सारो॥६६|| इन्द्रगजशक्रगजादयोऽप्यत्र०।वाच०॥ नवमो अ आणतिंदो, दसमो पुणपाणतें ददे विंदो। इंदकुंभ-पु० (इन्द्रकुम्भ) कुम्भानामिन्द्रः इन्द्रकुम्भो राजदन्ता आरण इक्कारसमो, वारसमो अचुए इंदो॥६७।। दिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः / महाकलशे, राज० / एए बारस इंदा, कप्पवई कप्पसामिया भणिया / महिंदकुंभसवाणा) कुम्भाना मिन्द्र इन्द्रकुभो महाँश्वासाविन्द्रकुंभश्चतस्य आणाईसरियं, वा तेण परं नत्थि देवाणं // 65 // दे०पं० समाना महेन्द्रकुंभसमाना महाकलशप्रमाणा इति जं०१ प्र० / जी० इन्द्राणां भवनस्थित्यादिवक्तव्यता तत्तच्छब्दे / / राज० वीतशोकाया राजधान्या उत्तर पूर्व दिग्भागस्थिते उद्याने, अनीकानि तदधिपतश्चाऽणीक शब्दे॥ (तीसेण वीयसोगाए रायहाणीए उत्तर पुरच्छिमं दिसीभाए इंदकुभकामं उजाणे इति, ज्ञा०६ अ०। नेमिजिनस्य प्रथम शिष्ये, चासम०२४ स०। अग्रमहिष्यो ऽमामहिसी शब्दे॥ इंदकुमारिया-स्त्री०(इन्द्रकुमारिका) स्वनाम ख्यातायां योषि ति। आ० उत्पातपर्वता उप्पायपव्वय शब्दे कल्पेन्द्रा कप्प शब्देऽपि।। म०१ अ० परिषदः परिच्छद-शब्दे विमानानि विमाण शब्दे॥ इंदकेउ-पु०(इन्द्रकेतु) इन्द्रयष्ट्याम, प्रश्न० 4 द्वा० (सोइंदकेउं पासेत्ति लोकपाला लोकपाल शब्दे॥ लोकेण महिज्जंतं) इति आ० चू०॥ सामानिकाः सामाणिय शब्दे॥ इंदगोवग-पुं०(इन्द्रगोपक) इन्द्रं गोपायतीति। नि० चू०। गोपोरक्षकोऽस्य इंद्राणामेकाऽवतारित्वान्नेकावतारित्वादि-प्रश्नोत्तरमुखेन प्रतिपादितं वर्षाभवत्वात्तस्य। वाच० / प्रथमप्रावृट्कालभाविति। राज०। आ-मयथा। सम्प्रति ये इन्द्राः संति ते सर्वेऽप्येकातवारिणो नवेति प्रश्नः / प्र०। प्रज्ञा०। ज्ञा०।आचा० जी०। (इंदगोवगसमप्पभेसु॥) इन्द्रगोपको संप्रति ये इन्द्राः संति तेषां मध्ये केचनैकावतारिणो न सर्वे इत्युत्तरमिति। वर्षासु कीटकविशेषस्तेन च समाप्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः / हीर० / इन्द्रायतने, च ज्ञा० / अयश्च विकलेन्द्रियजीवविशेष इति-अनु० / स च इंदस्स वा जावकोदृकिरियाए वा उवलेवण संमज्जणआव संसारसमापन्नत्रीन्द्रियजीवविशेष इति-प्रज्ञा० पद०१। जी० / रिस्सणधूवपुप्फगंधमल्लादिआई दवावस्सयाइं करेंति॥ (इंदगोवमाइया णेगहा एवमाइओ) इन्द्रगोपालिकाःइन्द्रगोपको अत्रोपचारादिन्द्रादिशब्देन तदायतनमप्युच्यत इति-अनु० टी० इन्द्र (ममोला) इति प्रसिद्ध एवमादिकास्त्रीन्द्रिया अनेकधा जीवा इति, उत्त० देवताके ज्येष्ठा नक्षत्रे, अधिष्ठातरि अधिष्ठेयस्योपचारात् / जं 7 व०। 3 अ०। चउरिदिय इंदगोवादि। नि० चू० 1 अ०। स्था० 2 ठा० / अनु० जेट्ठा इंददेवयाए। इति ज्यो० / विष्कुम्भादिषु / इंदग्गह-पुं० (इन्द्रग्रह) ग्रहविशेषे, / जी०३ प्र०। योगेषु षड्विंशे योगे, वाच०॥ इंदग्गि-पुं०(इन्द्राग्नि) द्वि० व० इन्द्रश्चाग्निश्च देवताद्वन्द्व० / कृष्णस्य शुक्लस्य च पक्षस्य पञ्चदशदिवसेषु स्वनामख्याते सप्तमे | शक्राग्न्योर्मिलितयोर्देवतयोः / वाच० / विशाखानक्षत्राधिष्ठातरि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy