________________ आहार 536 अभिधानराजेन्द्रः भाग 2 आहार मायिमिथ्यादृष्टययुपपन्नकास्ते चोपरितनोपरितनौवेयक-पर्यवसाना आह च मूलटीकाकारः / ते जानन्ति आहारयंति च विशुद्धत्वाविज्ञेयाः / तेषां यथायोगमवश्यं मिथ्यादृष्टित्वस्यमायित्वस्य च भावात्। दवधेरिन्द्रियविषयस्य चातिविशुद्ध-वात्पश्यत्यपि इति / तद्विपरीता अमायिसम्यग्दृष्ट-युपपन्नकास्ते चानुत्तरविमानवासिनस्ते- अत्रेन्द्रियविषयस्येति इन्द्रियपाटव स्येतिभावः / उपसंहारवाक्यं षामवश्यं सम्यग्न्दृष्टित्वं पूर्वानंतरभवे नितरां प्रतनुक्रोधमानमाया प्रतीतार्थ / / लोभत्वस्योप-शान्तकषायत्वस्य च भावात् / आह च मूलटीकाकारः सम्प्रत्येकेन्द्रियशरीरादीनामधिकारमभिधित्सुराह॥ (ये माणिया माइमिच्छदिट्ठी उववन्नगा जाव उवरिमगे वेज्जा नेरइयाणं भंते ! किं एगिदियसरीराइं आहारंति जाव अमायिसम्मदिट्ठी उववन्नगा) अनुत्तरा एव गृह्यन्ते इति / एवं जहेत्यादि / पंचिंदियसीराइं आहारंति ? गोयमा ! पुटवभावपन्नवणं एव मुक्तेन प्रकारेण प्राक् यथा इन्द्रियसत्के प्रथमोद्देशके भणितं तथा पडुन एगिदियसरीराइं पि आहारंति जाव पंचिंदिय सरीराई पि भणितव्यं / तच्च तावत्यावत्सर्वान्तिमं / से एणमित्यादिना निगमनवाक्यं आहारंति। पडुप्पन्नभावपन्नवणं पडुच नियमा पंचिंदियसरीराई तच्चैवं पि एवं जाव थणियकुमारा / पुढविकाइ-याणं पुच्छा, गोयमा! तत्थ णं जे ते मायिमिच्छदिविउववनगा तेणं न याणंति न पुथ्वभावपन्नवणं पडुच एवं चेव पडुप्पन्नभावपन्नवणं पडुच्च पासंति आहारंति तत्थ णं जे ते अमायिसम्मदिवि उवव-नगा नियमा एगिदियसरीराइं आहार-ति / बेइंदिया पुष्वभावपन्नवणां तेणं दुविहा पण्णत्ता / तं अणंतरोववन्नगा परंपरोव पडुच एवं चेव पड़प्पन्न-भावपन्नवणं पडुब नियया वनगा य / तथ्य णं जे ते अणंतरोववन्नगा ते न याणंति न बेइंदियसरीराइं आहारंति / एवं जाव चउरिदिया जाव पासंति आहारंति / तत्थ णं जे ते परंपरोववन्नगा ते दुविहा पुय्वभावपन्नवणं पडुच एवं पडुप्पन्नभावपन्नवणं पडुच नियमा पण्णत्ता तिं. पजत्तगाय अपज्जत्तगाय तत्थ णं जे ते अपज्जत्तगा जस्स जइ इंदिया तस्स इंदियसरीराइं ते आहारंति / सेसं ते न याणंति न पासंति आहारंति / जे ते पज्जत्तगा ते दुविहा जहा नेरइया जाव वेमाणिया / / पण्णत्ता / तं. उवउत्ताच अणुवउत्ताय / तत्थणजे ते अणुवउत्ता ते नयाणंति न पासंति आहारंति / तत्थ णं जे ते उव उत्ता ते टी० / / नेरइयाणं भंते ! इत्यादिप्रश्रसूत्रं सुगमं निर्वचनसूत्र माह / गोयमेत्यादि / पूर्वोऽतीतो भावस्तस्य प्रज्ञापना प्ररूपणा जाणंति पासंति आहारंति से तेणटेणं गोयमा ! एवं वुचइ / ताम्प्रतीत्य एकेन्द्रियशरीराण्यपि यावत्करणात् द्वित्रिचतुरिन्द्रिय अत्थेगइया न जाणंतिन पासंति आहारंति अत्थेगइया जाणंति शरीरपरिग्रहः / पंचेन्द्रियशरीराण्यप्याहारयन्ति / इयमत्र भावना ।यदा पासंति आहारंति इति / तेषामाहार्यमाणानां पुद्गलानामतीतोभावः परिभाव्यते तदा ते अस्यायमर्थः / सूत्रे ये ते मायिमिथ्यादृष्ट्युपपन्नका उपरि किंचित्कदाचित् एकेन्द्रियशरीरतया परिणता आसीरन् / कदाचित् तनोपरितनोपरिगवेयकपर्यवसाना इत्यर्थः / ते मनोभक्ष्या द्वीन्द्रियशरीरतया परिणता आसीरन् / कदाचित् त्रीन्द्रियशरीरतया हारयोग्यान्पुद्गलान् न जानंति अवधिज्ञानेन तदेवावधे स्ते- कदाचिच्चतुरिन्द्रियशरीरतया कदाचित्पञ्चेन्द्रियशरीरतया ततो यदि षामविषयत्वात् / न पश्यन्ति चक्षुषा तथाविधपाटवाभावात् / पूर्वभाव इदानीमध्यारोप्य विवक्ष्यते तदा नैरयिकाएकेन्द्रियशरीराण्यपि येऽप्यमायिसम्यग्दृष्ट्युपपन्नका अनुत्तरविमानवासिन इत्यर्थः। ते द्विधा यावत्प-ञ्चेन्द्रियशरीराण्यप्याहारयन्तीति भवति / पडुप्पन्नभावपन्नवणं अनन्तरोपपन्नकाः परम्परोपपन्नकाश्च / प्रथमसमयोत्पन्ना पडुचेत्यादि / प्रत्युत्पन्नो वार्तमानिकः स चासौ भावश्च प्रत्युत्पन्नअप्रथमसमयोत्पन्नाश्चेत्यर्थः / अत्र येते अनन्तरोपपन्नकास्तेन जानन्ति भावस्तस्य प्रज्ञापना तां प्रतीप्य नियमादवश्यतया पंचेन्द्रियशरीन पश्यन्ति प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षुरिन्द्रियस्या- राण्याहारयन्ति / कथमिति चेदुच्यते / इह प्रत्युत्पन्नभावप्रज्ञापनां भावात् / किन्त्वेवमेवाहारयति / तत्र ये ते परम्परोपन्नकास्ते करोति नय ऋजुसूत्रो न शेषा नैगमादयः / ऋजुसूत्रश्च क्रियमाणं द्विविधास्तद्यथा पर्याप्ता अपर्याप्ताश्च / तत्र येते अपर्याप्तकास्तेन कृतमभ्यवहियमाणमभ्यवहृतं परिणम्यमाणं परिणतमभ्युपगच्छति / जानन्तिनच पश्यन्ति पर्याप्तानाम-संपूर्णत्वेनावध्याधुपयोगाभावात् / अभ्यवह्रियमाणाश्च पुद्गलास्ते उच्चयन्ते ये स्वशरीरतया परिणम्यमाना ये ऽपि पर्याप्तास्ते ऽपि द्विविधास्तद्यथा उपयुक्ता अनुपयुक्ताश्च / तत्र ये वर्तन्ते / अभ्यवहियमाणं चाभ्यवहृतं परिणम्यमानञ्च परिणतमिति ते उपयुक्तास्ते जानन्ति अवधावनंशतो यथाशक्तिनियमेन ज्ञानस्य तन्मतेन शरीर-मेवाभ्यवहियते / स्वशरीरञ्च तेषां पंचेन्द्रियशरीरातेस्वविषपरिच्छेदाय प्रवृत्तिसंभवात् / पश्यन्ति चक्षुषा इन्द्रिय-पाटवस्य षामत उक्तं नियमात्पञ्चेन्द्रियशरीराण्याहारयन्तीति / एवमसुरकुमातेषामतिविशिष्टत्वात् / ये त्वनुपयुक्तास्ते न जानन्ति न च पश्यन्ति रादयः स्तनितकुमारपर्यवसाना भवनपतयो वक्तव्याः / पृथिवीअनुपयुक्तत्वादेव / उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान्पुद्रलान् कायिकसूत्रे प्रत्युत्पन्नभावप्ररूपणाचिन्तायां नियमादे केन्द्रियजानन्ति इति चेदुच्यते / इहावश्यकप्रथमपीठिकायामवधिज्ञाना- शरीराण्याहारयन्तीति वक्तव्यं / तेषामेकेन्द्रियतया तच्छरीराणामेधिकारेऽभिहितं " संखेजकम्मदव्वे लोए धोऊणयं पलियं" / / केन्द्रियशरीरत्वात् / एवं द्वीन्द्रियसूत्रे नियमाद्वीन्द्रियशरीराण्याअस्यायमर्थः / कार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतोलोकस्य संख्येयान् हारयन्तीति वक्तव्यं / त्रीन्द्रियसूत्रे नियमात्त्रीन्द्रियशरीराणि भागान्पश्यन्ति / कालतः स्तोकाः पल्योपमं यावत् अनुत्तरास्तु सम्पूर्णा चतुरिन्द्रियसूत्रे नियमाचतुरिन्द्रिय शरीराणीति / तिर्यपञ्चेन्द्रिया लोकनाडीम्पश्यन्ति / " सम्भिन्नलोगनालिलिंपासन्ति अनुत्तरधे वा मनुष्या व्यंतरज्यो-तिष्कवैमानिकाश्च नैरयिकवद्वक्तव्याः तथाचाह " इति वचनात् / ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति। / (पुढवीकायाणं पुच्छा) इत्यादि / प्रज्ञा प०२८ / /