________________ आहार 535 अभिधानराजेन्द्रः भाग 2 आहार विउव्वणयत्ति / न चैव तेषां विकुर्वणा वाच्या वैक्रियलब्धेर-संभवात् / / चिन्तयति / नेरझ्याणं इत्यदि / नैरयिका णमिति वाक्यालङ्कारे / एवामित्यादि / एवं पृथिवीकायवदप्कायादयो वातकायवर्जास्ताव- भदन्त ! यान्पुद्गलानाहारतया गृहन्ति / दध्येतव्या यावच्चतुरिन्द्रियाः सर्वेषामपि वैक्रियलब्धेरसंभवेन सूत्रस्य भगवानाह गौतम ! जानन्त्यवधिज्ञानेन लोमाहारतया तेषासमानत्वात् वातकायान् प्रति विशेषमभिधित्सुः समानगमत्वात्प मतिसूक्ष्मत्वेन नारकावधेरविषयत्वात् / न च पश्यंति चक्षुरिन्द्रियथेन्द्रियतिर्यङ् मनुष्याणामपि वातकायैः सहानिर्देशमाह / विषयाभावात् / द्वीन्द्रिया न जानन्ति / मिथ्या-ज्ञानतया तेषां नवरमित्यादि। जहा नेरइया इति / यथा नैरयिकास्तथा वक्तव्याः / सम्यक् परिज्ञानाभावात् / द्वीन्द्रियाणां हि मत्यज्ञानं तदपि किमुक्तं भवति / नैरयिकवद्विकुणाप्येतेषां वक्तव्या वैक्रियलब्धि- चास्पष्टमनःप्रक्षेपाहारमपिन ते स्वयं गृह्यमाणमपि सम्यक् जानन्तिन संभवात् / साच प्रविचारणायाः पश्चादिति / वाणमंतरजोइसियवेमाणिया च पश्यन्ति चक्षुरिन्द्रियाभावात् / एवं त्रीन्द्रिया अपि ज्ञानदर्शनविकला जहा असुरकुमारा इति / असुरकुमाराणमिव व्यन्तरादीनामपि पूर्व भावनीयाः / चतुरिन्द्रियाः / अत्थेगइयत्ति / सन्त्येकके स्वयं विकुर्वणा पश्चात्परिचारणा वक्तव्येति भावः / सुरगणानां सर्वेषामपि तथा गृह्यमाणमप्याहारप्रक्षेपकत्त्वरूपमपि न जानंति / मिथ्याज्ञानित्वात् / स्वाभाव्यात् / उक्तश्च मूलटीकायां "पुव्वं विउव्यणा खलु पच्छा तेषामपि हि द्वीन्द्रियाणामिव मत्यज्ञानं तदपि चाविस्पष्टमिति चक्षुषा परिचारणा सुरगणाणं / सेसाणं पुव्वं परियारणाओ पच्छा विउव्वणया" पुनः पश्यंति चक्षुरिन्द्रियसद्भावात् / तथाहि / पश्यन्ति मक्षिकादयो इति / प्रज्ञा० 34 पद। गुडादिकमिति एवमा हारयन्ति तथा संत्येकके चतुरिन्द्रियाये न जानन्ति सम्प्रत्याहारविषयमाभोगं चिचिन्तयिषुरिदमाह / मिथ्यात्वान्न च पश्यन्ति अन्ध कारादिना चक्षुर्दर्शनस्य व्याहतत्वात् णेरइया णं भंते ! आहारे किं आभोगनिव्वत्तिए अणाभोगनि अनाभोगसंभवाद्वा / तिर्यक्पञ्चेन्द्रियतिरश्वां चतुर्भगी प्रक्षेपाहारं व्वत्तिए? गोयमा ! आभोगनिव्वत्तिए विअणाभोगनिव्वत्तिए वि / लोमाहारश्चाधिकृत्य भावनीया / तत्र प्रक्षेपाहारमधिकृत्यैवं भावना / एवं असुरकुमाराणं जाव वेमाणियाणं नवरं एगिदिया णं नो सन्त्येकके तिर्यक्रपंचेन्द्रिया ये प्रक्षेपमाहारंजानन्ति सम्यग्ज्ञानितया तेषां आभोग निव्वत्तिए अनाभोगनिव्वत्तिए / जेरइया णं भंते ! जे यथा-वस्थितपरिज्ञानात् / पश्यन्ति चक्षुरिन्द्रियभावात् / एवपोग्गले आहारत्ताए गेण्हंति ते किं जाणंति पासंति आहारंति माहारयन्ति / सन्त्येकके ये जानन्ति पूर्ववन्न च पश्यन्ति उदाहु न जाणंति न पासंति आहारंति गोयमा ! न जाणंति न दर्शनस्यान्धकारादिना अनाभोगेन वा व्याहत त्वात् / तथा सन्त्येकके पासंति आहारंति / एवं जाव तेइंदिया / चउरिंदियाणं पुच्छा, ये न जानन्ति मिथ्याज्ञानतया सम्यक् परिज्ञाना-भावात् / पश्यन्ति गोयमा ! अत्थेगइयान जाणंति पासंति आहारंति, अत्थेगतिया पुनश्चक्षुरिन्द्रिययोगात् / तथा सन्त्येकके ये न जानन्ति / नजाणंति न पासंति आहारंति / पंचिंदियतिरिक्खजोणियाणं मिथ्याज्ञानित्वान्न च पश्यंति पूर्ववत् / एवमाहारयन्ति लोमाहारापेक्षया पुच्छा / गोयमा ! अत्थेगतिया जाणंति पासंति आहारंति त्वेवं भावनां सन्त्येकके तिर्यक् पंचेन्द्रिया ये लोमाहारमपि जानन्ति अत्यंगतिया जाणंतिनपासंति आहारंति अत्थेगतियानजाणंति विशिष्टावधिज्ञानपरिकलितत्वात् / पश्यन्ति / तथाविधक्षयोपशमपासंति आहारंति, अत्थेगतिया नजाणंतिनपासंति आहारंति। भावत इन्द्रियपाटदस्यातिविशुद्धत्वात् / एवमाहारयन्ति / यथा सन्त्येकके ये जानन्ति पूर्ववत् / न च पश्यन्ति तथा विधस्येन्द्रियपाटएवं मणुस्सावि / वाणमंतरजोइसिया जहा णेरइया / वस्याऽभावात् / तथा सन्त्येकके न जानन्ति पश्यन्ति तथारूपपाटवावेमाणियाणं पुच्छा 1 गोयमा ! अत्थेगतिया जाणंति पासंति भावादिति एवं मनुष्याणामपि लोमाहारप्रक्षेपाहारौ प्रतीत्य चतुर्भगी आहारंति अत्थेगतिया न जाणंति न पासंति आहारंति / से भावनीया / बाणमंतरजोइसिया जहा नेरइया / नैरयिकावधिरिव केणटेणं भंते ! एवं वुच्चइवेमाणिया अत्थेगतिया जाणंति पासंति व्यन्तरज्योतिष्कावधिरपि मनोभक्षित्वेऽप्या हारपुद्रलानामआहारंति / अत्थेगतिया न जाणंति न पासंति आहारंति ? विषयत्वात् / वेमाणियाणं पुवंति / वैमानिकानाम्पृथक् सूत्रं . गोयमा ! वेमाणिया दुविहा पण्णत्ता, तंजहा माई मिच्छदिट्ठी वक्तव्यं / वेमाणियाणं भंते!जे पोग्गले आहारत्ताए गिण्हंतिते किं जाणंति उववन्नगाय अमाईसम्मदिट्ठीउववन्नगाय / एवं जहा इंदियउद्देसे पासंति उदाहु न जाणंति न पासंति आहरंति इति / भगवानाह पढमे मणिए तहा भाणियध्वं जाव से तेणटेणं गो. एवं दुचइ / / गोयमेत्यादि / माया पूर्वभवकृता विद्यते येषान्ते मायिनो मायया हि टी. आभोगनिर्वर्तितो यदा मनःप्रणिधानपूर्वमाहारं गृण्हाति यथा तथा वादररूपकृतया कलुषकर्मप्रादुर्भावः / कलुषे च शेषकालमनाभोगनिवर्तितःसचलोमाहारोऽवसातव्यः / एवं शेषाणामपि कर्मण्युदयमागते भवप्रत्युदयादप्युपजायमानोऽवधि तिसमीचीनो जीवानामाभोगनिर्वर्तितोऽनाभोग निर्वर्तितश्चाहारो भावनीयः / भवति / एते च सम्यग्दृशो वेदितव्याः तथामिथ्याविपर्यस्ता नवरमेकेन्द्रियाणामतिस्तोका पटुमनोद्रव्यलब्धि संपन्नत्वात् / पटुतर | दृष्टिर्जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिर्येषांन्ते मिथ्यादृष्टयः / आभोगो नोपजायते / इति तेषां सर्वदानाभोगनिर्वर्तित एवाहारो नपुनः मायिनश्च मिथ्यादृष्टयश्च मायिमिध्यादृष्टयस्ते च ते उपपन्नाश्च कदाचिदप्याभोगनिवर्तितः / अधुनाहार्यमाणपुगलविषये ज्ञानदर्शने | मायिमिथ्यादृष्ट्युपपन्नास्त एव स्वार्थिकक प्रत्ययविधानात्