SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आहार 533 अभिधानराजेन्द्रः भाग 2 आहार लोमाहारः / पक्षिप्यतेऽर्थान्मुखे इति प्रक्षेपः सचासावाहारश्च प्रक्षेपाहारः तत्र यः खल्वोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यस्स लोमाहारः / कावलिकमुखप्रक्षेपाहारः / तत्र यान्पुद्गलान् लोमाहारतया गृण्हाति | तान्सर्वानपरिशेषानाहारयन्ति तेषां तथा 2 स्वभावत्वात् / यान्पुद्गलान्प्रक्षेपाहारतया गृण्हंतितेषा-मसंख्येयतम भागमाहारयन्ति / अनेकानि पुनर्भागसहस्राणि बहवोऽसंख्ये या भागा इति अस्पृश्यमानानामनास्वाद्यमानानां विध्वंसमागच्छति / किमुक्तं भवति / बहूनिद्रव्याण्यंतर्बहिश्च अस्पृष्टान्येवाऽनास्वादितान्येत्र विध्वंसमायान्ति नवरं यथायोगं केचिदतिस्थौल्यतः केचिदतिसौक्ष्म्यतः इति। प्रज्ञा०। | पद / / 28| सम्प्रत्यस्पृश्यमानानामनास्वाद्यमानाच परस्परमल्पबहुत्वमभिधित्सुराह। एएसिणं भंते ! पोग्गलाणं अणासाइजमाणाणं अफासाइजमाणाणं यकयरे कयरेहिंतो अप्पावा? गोयमा! सव्वत्थो वा पोग्गला अणासाइजमाणा अफासाइज्ज माणा पोग्गला अणंतगुणा // (एएसिणं भंते ! इत्यादि) इह एकैकस्मिन्स्पर्शयोग्ये भागे अनन्ततमो / भाग आस्वाद्यो भवति ततो येनास्वाद्यमानाः पुद्गलास्ते स्तोका एवाऽस्पृश्यमानपुद्गलापेक्षया तेषामनन्त-भागवर्तित्वात् / अस्पृश्यमानास्तु पुद्गला अनन्तगुणाः / / बेइंदियाणं भंते जे पोग्गले आहारत्ताएपु.! गोयमा! जिभिदिय फासिंदियबेमायत्ताए तेसिं भुजोप, एवं जाव चउरिंदिया नवरं अणेगाइं च णं भागसहस्सा इं अणुग्घा-इजमाणाई अफासाइजमाणाई विद्धसमागच्छंति। टी.॥ (जिभिदिय फासिंदिया वेमायत्ताए इति / ) विमात्रतात्रापि प्राग्वद्भावनीया / एवं जाव चउरिंदिया / एवं दीन्द्रियोक्तप्रकारेण / सूत्रं तावद्वक्तव्यं यावच्चतुरिन्द्रियाश्चतुरिन्द्रिय गतं सूत्रं प्रायः समानवक्तव्यत्वात् / यस्तु विशेषस्स उपदीत नवरमित्यादि यान्पुद्रलान्प्रक्षेपाहारतया गृण्हति तेषां पुद्गलानामेकमसंख्येयतम भागमाहारयन्ति / अनेकानिपुनर्भागसहस्राणि संख्यातीता असंख्येयभागा इत्यर्थः / अनाघ्रायमाणानि अस्पृश्यमानानि अनास्वाद्यमानानि विध्वंसमागच्छन्ति तानि च यथायोगमतिस्थौल्यतोऽतिसौम्यतश्च वेदितव्यानि / अत्रैवाल्पबहुत्वमाह। .. एतेसिणं भंते पोग्गलाणं अणुग्घाइजमाणाणं अणासाइजमाणाणं अफासाइजमाणाणं य कयरे कयरेहिं तो अप्पा वा ? गोयमा ! सवत्थो वा पोग्गला अणु ग्घाइजमाणा अणासाइजमाणा अणंतगुणा अफासाइजमाणा अणंतगुणा तेइंदियाणं भंते ! जे पोग्गले पुच्छा गोयमा ! घाणिदिय जिमिंदिय फासिदिय वे मायत्ताए तेसिं भुजो भुजो परिणमंति। चउरिदियाणं चक्खिदिय जिभि दिय घाणिदिय फासिंदिय वेमायत्ताए तेसिं भुजो भुञ्जो परिणमंति सेसं जहा तेइंदियाणं पंचिंदियतिरिक्खजोणिया जहा तेइंदिया नवरं तत्थणं जेसे आभोगनिव्वत्तिए से जहन्नेणं अंतो हुत्तस्स उक्कोसेणं छहभत्तस्स आहारट्टे समुप्पज्जइ / पंचिंदियति रिक्खजोणियाणं भंते ! पोग्गलाणं पुच्छा, गोयमा! सोइंदिय चक्खिदिय धार्णिदिय जिभिंदिय फार्सिदिय वेमायत्ताए भुजो मुजो परिणमंति / मणूसा एवं चेव नवरं आभोगनिव्वत्तिए जहन्नं अंतोमुहुत्तस्स उक्को. अट्ठमभत्तस्स आहारट्टे समुप्पज्जइ / वाणमंतराजहानागकुमारा एवं जोइसिया वि नवरं आभोगनिव्वत्तिए जहन्नं दिवसप. उक्कोसेण वि दिवसपहुत्तस्स आहारट्टे समुप्पजइ / एवं वेमाणिया वि नवरं आभोगनिव्वत्तिए जहण्णेणं दिवसप. उक्को तेतीसाए वासस हस्साणं आहारट्टे समुप्पजइ / सेसं जहा असुरकुमा राणंजाव तेसिं मुजो भुजो परिणमंति सोहम्मे आभोगनिव्वत्तिए जहन्नेणं दिवसप, उक्कोसेणं दोण्हं वाससहस्साणं आहारडे समुप्पाइ / ईसाणे पुच्छागोयमा! जहन्नं दिवसपु. सातिरेगस्स उकोसेणं सातिरेगाणं दोण्हं वास सहस्सा / सणंदकुमाराणं पुच्छा गोयमा ! जहन्नेणं दोण्हं वाससहस्साणं उक्कोसेणं सत्तण्हं वाससहस्साणं / माहिंदे पुच्छा गोयमा ! जहन्नेणं दोण्हं वाससहस्साणं सा तिरेगाणेणं उक्कोसेणं सत्तण्हं वाससहस्साणं सातिरेगाणं / बंभलोए पुच्छा / गोयमा ! जहन्नेणं सत्तण्हं वाससहस्साणं उक्कोसेणं दसण्हं वाससहस्साणं / लंतए पुच्छा / गोयमा ! जहण्णं दसण्हं वाससहस्साणं उक्कोसेणं चोदसण्हं वाससहस्साणं / महासुक्केण पुच्छा / गोयमा! जहण्हं चोदसण्हं वाससहस्साणं उक्कोसेणं सत्तदसण्हं वास सहस्साणं / सहस्सारे पुच्छा गोयमा ! जहन्नं संत्तदसण्हं वाससहस्साणं उक्कोसेणं अट्ठारसण्हं वाससहस्साणं आणतेणं पुच्छा गोयमा! जहन्नं अट्ठारसह वाससहस्साणं उन्कोसेणं एगूणवीसाए वाससहस्साणं / पाणएणं पुच्छा गोयमा ! जहनं एगूणवीसाए वाससहस्साणं उक्कोसेणं वीसाए वाससहस्साणं / आरणेणं पुच्छा। गोयमा ! जहन्नेणं वीसाए वाससहस्साणं उकोसेणं एकवीसाए वाससहस्साणं / अचुएणं / पुच्छा! गोयमा! जहन्नेणं एकवीसाए वाससह-स्साणं / उकोसेणं बावीसाए वाससहस्साणं / हेट्ठिम 2 गेविनगाणं पुच्छा गोयमा / जहन्नेणं बावीसाए वाससहस्साणं उक्कोसेणं तेवीसाए वाससहस्साणं / एवं सव्वत्थसहस्साणि भाणियव्वाणि / हे हिममज्जिमाणं पुच्छा, गोयमा / जहन्नं तेवीसाए उक्कोसं चउवीसाए हेहिमउवरिमाणं पुच्छा गोयमा! जहन्नं चउवीसाए उक्कोसेणं पणदीसा ।मज्जिमहेडिमाणं पुच्छा / जहन्नं पणवीसाए उक्कोसेणं छथ्वीसाए /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy