SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ आहार 532 अभिधानराजेन्द्रः भाग 2 आहार न्दिवसेऽतिकान्ते इत्यर्थः / भूयो जघन्येनाहारार्थः / समुत्प-द्यते। एतच दशवर्षसहास्नायुषां प्रतिपत्तव्यमुत्कर्षतः सातिरेके अभ्यधिके वर्षसहस्रेऽतिक्रांते ! एतच सागरोपमायुषामबसेयं / / असुरकुमाराणं भंते ! किमाहारमाहारयंति? गोयमा ! दवओ. अणंतप्पएसियाई खेत्तओ असंखेजपएसोगाढाइं कालओ अन्नयरठियाइं भावओ वनमंताई गंधमंताई रसमंताई फासमंताई जावनियमा / छहिसिं आहारंति ओसन्नं कारणं पडुच वन्नओ हालिहसुक्किलाई, गंधओ सुरमिगंधाई, रसओ अंबिलमधुराई, फासओ मउयलहुणिधुण्हाई,तेसिं पोराणं वन्नगुणं गंधगुणे फासगुणे जाव इच्छियत्ताए अभिज्जियत्ताए उठ्त्ताए नो अहत्ताए सुहत्ताए नो दुहत्ताए एतेसिं भुजोर परिणमंति यथा चासुरकुमाराणां सूत्रमुक्तं / तथा नागकुमारादीनामपि स्तनितकुमारपर्यवसानानांवक्तव्यवन्नवरमाभोगनिवर्तिताहारथ चिन्तायामुत्कर्षाभिधाना-नुसारेण "उक्कोसेणं दिवसपुहुत्तस्स आहारट्टे समुप्पज्जइं" इति वक्तव्यं / एतच पल्योपमासंख्येयभागायुषां तदधि-कायुषां चावसेयं / शेषं तथैव / तथा चाह / एवं जाव थणियकुमाराणमित्यादि *ll सम्प्रति पृथिवीकायिकानामेतान्सप्ताधिकारान् चिंतयितुकाम माह / पृथ्वीकायिकानाम्॥ पुढवीकाइयाणं मंते ! आहारट्ठी हंता आहारट्ठी / पुढविकाइयाणं भंते ! केवइकालस्स आहारट्टे समुप्पज्जइ। गोयमा ! अणु समयं अविरहिए आहारट्टे समुप्पन्नइ / पुढविकाइयाणं भंते ! किमाहारमाहारंति / एवं जहा / णेरइयाणं जाव ताई भंते ! कइदिसिं आहारेइ निव्वाघाए णं छद्दिसिं वाघायं पडुब सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं नवरं उसनकारणं न भण्णइ / वन्नओ कालनीललोहियहालिहसुकिल्लाई, गंधओ सुबिभगंध दुम्मिगंधाई, रसओ तित्तरसकडुयकसायअंबिलमहुराइं, फासओ करकडफासगरुयलहुयसीतउसिणणिद्धलुक्खाइं, तेसिं पोराणा वनगुणा। सेसं जहा / नेरइयाणं जाव आहब नीससंति पुढविकाइयाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति / तेसि णं मंते ! पोग्गलेणं सेयालंसि कतिभागं आहारंति / कतिभागं आसायंति ? गोयमा ! असंखेज्जाइभागं आहारंति अणंतभागं आसायन्ति पुढविकाइयाणं भंते ! जे पुग्गले आहारत्ताएगेण्हति तेकिं सवे आहारंति नो सवे आहारंति जहेव णे रया तहेव / पुढविकाइयाणं भंते ! जे पोग्गले आहारत्ताए गेण्हंति तेणं तेसिं पोग्गलाणं कीसत्ताए भुजो भुजो परिणमंति ? गोयमा ! फासिदियवेमाणियत्ताए तेसिं भुजो परिणमंति / एवं जाव वणस्सइकाइया / बेइंदियाणं भंते ! आहारट्ठी? हंता गोयमा! आहारट्ठी / बेइंदियाणं भंते! केवइकालस्स आहारटे समुप्पञ्जइ जहा णेरझ्याणं न वरं तत्थणं जेसे आभोगनिव्वत्तिए सेणं असंखेजसमए अंतो मुहुत्तिए आहारट्टे समुप्पाइ सेसं जहा पुढविकाइयाणं जाव आहब नीससंति नवरं नियमा छदिसिं बेइंदियाणं पुच्छाजे पोग्गले पक्खेवाहारत्ताए गेण्हंति तेणं तेर्सि पोग्गलाणं कहभागं आहारंति / कइमागं आसायंति / एवं जहा नेरइयाणं / बेइंदिया णं भंते! जे पोग्गले आहारत्ताए गिण्हंति। तेसिं किं सवे आहारंति / बेइंदियाणं दुविहे आहारे पण्णते / तंजहा / लोम आहारे य पक्खेवाहारे य / जे पोग्गले लोमआहारत्ताए गिण्हति ते सव्वे अपरिसेसे आहारंति / जे पोग्गले पक्खेवाहारत्ताए गेण्हंति तेर्सि असंखेज्जइभागमाहारंति अणेगाई च णं भागसहस्साई अफासाइजमाणाणं अणास्साइजमाणाणं विद्धंसमागच्छंति / प्रज्ञा पद२८ / / टी. (पुढविकाइयाणं भंते ! इत्यादि) सर्वं पूर्ववदसुरकुमारवद्भावनीवं नवरं (निव्वाधाएणं छद्दिसिमित्यादि) व्याघातो नाम अलोकाकाशेन प्रतिस्खलनं व्याघातस्त-स्याभावोनिया॑धातः 1"शब्देयथावदव्ययपूर्वपदार्थनित्य-मव्ययीभाव" इत्यव्ययीभावस्तेन वा तृतीयायामिति विकल्पेन आम्बिधानात्पक्षेत्राम् भावः / नियमादवश्यतया षड्दिशि व्यवस्थितानि षड्भ्यो विग्भ्य आगतानि द्रव्याण्याहारयंतीति भावः / व्याघातम्पुनः प्रतीत्य लोकनिष्कुटादौस्यात्कदाचित् / त्रिदिशितिसृभ्यो दिग्भ्य आगतानि कदाचिचतुर्दिग्भ्यः कदाचित्पञ्चदिग्भ्यः / काऽत्र भावनेति चेदुचयते / इह लोकनिष्कुटे पर्यंताधस्त्यप्रतराग्निकोणावस्थितो यदा पृथिवीकायिको वर्तते तदा तस्या-धस्तादलोकेन व्याप्त-त्वादधोदिक पुद्गलाभावः / आग्नेयकोणावस्थितत्वापूर्वदिक् पुद्रलाभावो दक्षिणदिक्पुद्गलाभावश्च / एवमधः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापन्नता अपास्य याः परिशिष्टा उर्ध्वा अपरा उत्तरा च दिग् व्यहृता वर्तते तत आगतान्पुद्गलानाहारयन्ति यदा पुनस्स एव पृथिवीकायिकः पश्चिमां दिशममुञ्चन् वर्तते तदा पूर्वा दिगभ्याधिका जाता / द्वेच दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहृते इति स चतुर्दिगागतान्पुद्गलानाहारयति / यदापुनरूज़ द्वितीयादिप्रतरगतपश्चिमदिगवलम्ब्य तिष्ठति तदा अधस्त्याऽपि दिगभ्यधिका लभते केवलदक्षिणैवैका पर्य्यन्तवर्तिनी अलोकेन व्याहतेति पञ्चदिगागतान्पुद्रलानाहारयन्तीति / शेषं सूत्रं समस्तमपि पूर्ववगणनीयं यस्तुविशेषस्तमुपदर्शयति (न वरमुसन्नकारणं न हवइ इत्यादि) सुगमं (फासिंदियमायत्ताए इति ) विषममात्रा विमात्रा तस्याभावो विमात्रता तया इष्टानिष्टा नानाभेदतयेति भावो न तु यथा नारकाणामेकान्ताशुभतयासुराणां चशुभतयै-वेति / एवं जाववणस्सइकाइयाणंति। यथा पृथिवीकायिकानां सूत्रमुक्तमेवमप्तेजोवायुवनस्पतीनामपि भणनीयं / सर्वेषामपि सकललोकव्यापितयो विशेषाभावात् (बेइंदियाणं भंते! इत्यादि) सुगम नवरं / (लोमाहारे पक्खेवाहारेयत्ति) लोम्न आहारो
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy