SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आउंटणपसारण 24 अभिधानराजेन्द्रः भाग२ आउक्काय वा नैव च सन्ति पुरला इति तत्र जीवपुद्गलानां गतिर्नास्ति / (5) अप्कायशस्त्रनिरूपणम्। तदभावाचालोकेदेवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुः / भ०१६ सचित्ताऽप्कायपरिभोगविचारः / श०८ उ. अप्कायपरिभोगकारणानि। आउअकरण- न. (आयुष्करण) आयुष: करणमिति / जीवित (8) अप्कायसमारम्भव्यावृत्तस्यैव मुनित्वम्। विपाकवेद्यस्यायुष्कर्मविशेषस्य निर्वर्तने, 'आउअकरणं." (२०५४गा.) शाक्याऽऽदिमुनयो नियमत: अप्कायिकांस्तदाश्रित- जीवांश्च 'आयु:करणम्' इति-आयुष:- पञ्चमकर्मप्रकृत्या- त्यामकस्य करणं विहिंसन्ति। निर्वर्तनम्- आयु:करणम्। उत्त पाई.४ अ०। (अत्र विस्तर:' असंखय' शब्दे प्रथमभागे गतः।) (10) अप्कायविहंसननिषेधः। आउक्कम्म- नं. (आयुष्कर्मन्) एति-याति चेत्यायुस्तन्निबन्धनं (11) अप्कायस्पर्शनिषेधः। कर्मायुष्कर्म / कर्मविशेषे, उत्त०१ अ (तद्वक्तव्यता आउ शब्देऽस्मिन्नेव (12) शीतोदकाऽऽदिपसेवननिषेधः / भागे गता) (1) संप्रत्यप्कायिकप्रतिपादनार्थमाह-तेच द्विविधा:-- आउकम्मे दुविहे पण्णत्ते, तंजहा-अद्धाउए चेव, भवाउए चेव। से किंतं आउक्का (का) इया? आउक्काइया दुविहा पन्नता। (सूत्र-९०५) स्था०२ ठा०४ उ.। (व्याख्या स्वस्वस्थाने) तं जहा- सुहुआउक्काइया य, बादर आउकाइया य। से किं तं इदानीं पञ्चविधमायुष्कर्म व्याचिख्यासुराह सुहुमआउक्काइया ? सुहुमआउक्काइया दुविहा, पन्नंत्ता, तं सुरनरतिरिनरयाऊ, हडिसरिसं // 234 // जहा-पज्जत्तसुहुमआउक्काइया य, अपज्जत्तसुहुमआउ क्काइया य / सेत्तं सुहुमआउक्काइया / / से किं तं आयु: शब्द: प्रत्येकं योज्यते, ततश्च सुष्ठु राजन्ते इति सुराः / यद्वा बादरआउक्काइया? बादरआउक्काया अणेगविहा पण्णत्ता, तं 'सुरत्' ऐश्वर्यदीप्त्योः , सुरन्ति-विशिष्ट मैश्वर्यमनुभवन्ति जहा-ओसा, हिमए, महिया, करए, हरतणुए, सुद्धोदए, दिव्याभरणकान्त्या सहजशरीरकान्त्या च दीप्यन्त इति सुराः / सीतोदए, उसिणोदए, खारोदये, खट्टोदए, अंविलोदए, यदिवसुष्ठरान्तिददति प्रणतानामीप्सितमर्थ लवणाधिपसुस्थित इव लवणोदए, वारुणोदए, खीरोदए, घओदए, खोदोदए, रसोदए, लवणजलधौ मार्ग जनाईनस्येति सुरा देवास्तेषामाय: सुरायुर्येन जेयावण्णे, तहप्पनारा / ते समासओ दुविहा पण्णत्ता। तं जहातेष्ववस्थितिर्भवति / / नृणन्तिनिश्चिन्वन्ति वस्तु- तत्त्वमिति नरा: पज्जत्तगा य, अपज्ज-त्तगा य / तत्थ णं जे ते अपज्जत्तगा ते मनुष्यास्तेषामायुर्नरायुस्तद्भवावस्थितिहेतु: 2 / 'तिरि' तिप्राकृत- णं असंपत्ता / तत्थ णं जे ते पज्जत्ता एतेसि णं वण्णाऽऽदेसेणं त्वारतिरोऽचन्तिगच्छन्तीति तिर्यश्च: व्युत्पत्तिनिमित्तं चैतत्, गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, ततस्र्तिरश्चामा- संखेज्जाइं जोणिप्पमुहसयहस्साइं, पज्जत्तगणिस्साए युस्तियेगायुर्येनतेषु स्थीयते / नरान् उपलक्षणत्वात् तिरश्चोऽपि अपज्जत्तगा वक्कमंति। जत्थ एगो तत्थ नियमा असंखेज्जा। प्रभूतपापकारिण: कायन्तीवा- 5ऽह्वयन्तीवेति नरका:- नरकावासा: सेत्तं बादरआउक्काइया। सेत्तं आउकाइया। (सूत्र-१६) तत्रोत्पन्ना जन्तवोऽपि नरका:, नरको वा विद्यते येषां ते 'उस्सा' इत्यवश्यायः त्रेह:, हिमं स्त्यानोदकं, 'महिका' गर्भमासेषु "अभ्रादिभ्यः" 17 246 // इत्यप्रत्यय नरकास्तेषामायुर्नरकायुर्येन सूक्ष्मवर्ष:, करको-घनोपल:, हरतनुर्यो भुवमुद्भिद्य गोधूमावरतृणाग्रादिषु ते तेषु ध्रियन्ते। "एतच्चायुर्हडिसदृशं भवति। कर्म०१ कर्म (हडिदृष्टान्त: बद्धो बिन्दुरुपजायते, 'शुद्धोदकम् अन्तरिक्षसमुद्भवं नद्यादिगतं च, तय 'आउ' शब्देऽस्मिन्नवेभागे (8) अधिकाराङ्के गत:) स्पर्शरसादिभेदादनेकभेदं तदेवानेकभेदत्वं दर्शयति-शीतोदकं. आउक्काइय- पुं(अप्कायिक) आपो- द्रवास्ताएव काय: शरीरंयस्येति नदीतडागाऽवट- वापीपुष्करिण्यादिषु शीतपरिणामम्, उष्णोदकंस्वअप्काय एवाप्कायिक: स्वार्थं इकप्रत्ययः / एकेन्द्रियसंसारसमापन्न- भावत एव क्वचिन्निर्जरादावुष्णपरिणामक्षारोदकम्ईषल्लवणस्वभावं यथा जीवविशेषे, प्रज्ञा० 1 पद / (अत्रस्था सर्वा वक्तव्यता 'आउक्काय' लाटदेशादौ केषुचिदवटेषु, खट्टोदकम्ईषदम्लपरिणामम्, अम्लोदकंशब्दादवगन्तव्या) स्वभावत एवाम्लपरिणाम काञ्जिकवत्, लवणोदकं लवणसमुद्रे, वारुणं आउक्काय- पुं. (अप्काय)। आप: कायो यस्सेति / एकेन्द्रियसंसा वारुणसमुद्रे, क्षीरोदकं क्षीरसमुद्रे, क्षोदोदकं इक्षुसमुद्रे, रसोदंक रसमापन्नजीवभेदे, षट्कायभेदे च जीविनि, प्रज्ञा० 1 पद। स०। पुष्करवरसमुद्रादिषु, येऽपि चान्ये तथाप्रकारा:- रसस्पर्शादिभेदभिन्ना घृतोदकादयो बादरा अप्कायिका: ते सर्व बादराप्कायिकतया विषय-सूची प्रतिपत्तव्याः, 'ते समासओ' इत्यादि प्राग्वत्, नवरं सङ्ख्येयानि (1) अप्कायिकानां द्वैविध्यम्। योनिप्रमुखाणि शतसहस्राणि इत्यत्रापि सप्त वेदितव्यानि / उक्त (2) अप्कायिकस्य शरीरादिवर्णनम्। अप्कायिकाः / प्रज्ञा० 1 पद। (3) सचित्ता-ऽचित्त-मिश्रविवेकः / आउस्स वि दाराई, ताई जाइं हवंति पुढवीए। (4) तीव्रोदकस्याऽचित्तत्वम्। नाणात्तीउ विहाणे, परिमाणुवभोगसत्थे य॥१०६ / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy