SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आराहणा 412 अभिधानराजेन्द्रः भाग 2 आराहणा क्रिया अंत क्रिया भवच्छेद इत्यर्थस्तद्धेतुर्याऽराधना शैलेशि रूपा सा अंतक्रियेत्युपचारात् एषा च क्षायिकज्ञानिकेवलिनामेव भवति / तथा कल्पेषु देवलोकेषु न तु ज्योतिश्चारे विमानानि देवा वासविशेषा अथवा कल्पाश्च सोधम्मदियो विमानानि च तदुपरिवर्ति गैवेयकादीनि कल्पविमानानि तेषु उपपत्तिरूपपातो जन्म यस्याः सकाशात् सा कल्पविमानापपातिका ज्ञानाधाराधना एषा च श्रुतकेवल्यादीनां भवतीति एवं फला चेय-मनंतरफलद्वारेणोक्ता परंपरया तु भवांतक्रियानुपातिन्येवेति। त्रिविधापि भगवत्याम् यथा भ, श०८ उ०१० कइविहाणं भंते ! आराहणा पण्णत्ता ? गोयमा ! तिविहा / आराहणा पण्णत्ता तंजहा नाणाराहणा ? दंसणाराहणा 2 चरित्ताराहणा३नाणाराहणाणं भंते ! कइविहापण्णता? तिविहा पण्णत्ता तंजहा-उकोसिया मज्झिमा जहण्णा दंसमाराहणाणं भंते ! कइविहा? एवं चेव तिविहावि एवं चरित्ताराहणावि॥ टी. आराधना निरतिचारतयानुपालना तत्र ज्ञानं पञ्चप्रकारं श्रुतं वा तस्याऽराधना कालाधुपवारकरणं दर्शनं सम्यक्त्वं तस्याऽराधना निःशंकितत्वादि तदाचारानुपालनं चारित्रं सामा-यिकादि तदाराधना निरतिचारता (उकोसियत्ति / उत्कर्षा ज्ञानाराधना ज्ञानकृत्यानुष्ठानेषु प्रकृष्ट प्रयत्नता मज्झिमत्ति तेष्वेव मध्यमप्रयत्नता जहण्णत्ति। तेष्वेवाल्पतमप्रयत्नता। एवं दर्शनाराधना चारित्राराधना चेति // स्था, ठा०३ / / ज्ञानस्य श्रुतस्याराधना कालाध्ययनादिष्वष्टसु आचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना एवं दर्शनस्य निःशङ्कितादिषु चारित्रस्य समितिगुप्तिषु सा चोत्कृष्टादिभेदाभाव भेदात्काल-भेदाद्विति ज्ञानादिप्रतिपतनलक्षणः॥ अयोक्ताराधनाभेदानामेव परस्परोपनिबन्धमभिधातुमाह / | भ, श०८ उ.१०! जस्सणं भंते ! उक्कोसिया नाणाराहण तस्स उक्कोसिया दसणाराहण जस्स उक्कोसिया दंसणाराहणा तस्स उक्कोसिया नाणाराहणा गोयमा ! जस्स उक्कोसिया णाणा राहणा तस्स दसणाराहणा उक्कोसा वा अजहन्नुकोसावा जस्स पुण उक्कोसिया दंसणाराहणा तस्स नाणाराहणा उक्कोसा वा जहण्णा वा अजहण्ण मणुक्कोसा वा।। टी०। जस्स णमित्यादि। अजहण्णुकोसावत्ति॥ जघन्या चासावुत्कर्षा चोत्कृष्टा जघन्योत्कर्षा तन्निषेधादजघन्योत्कर्षा मध्यमेत्यर्थः / उत्कृष्टज्ञानाराधनावतोह्याधे द्वे दर्शनाराधने भवतो न पुनस्तृतीया तथा स्वभावत्वात्तस्येति // जस्स पुणेत्यादि / उत्कृष्टदर्शनाराधनावतो हि ज्ञानं प्रति त्रिप्रकारस्यापि प्रयतस्य सम्भवोऽस्तीति त्रिप्रकारापि तदाराधना भजनया भवतीति॥ जस्सणं मंते / उक्कोसिया नाणाराहणा तस्स उक्कोसिया चरित्ताराहणा जस्स उक्कोसिया चरित्ताराहणा तस्सुक्कोसिया | नाणाराहणार जहा उक्कोसिया नाणा-राहणा यदसणाराहणाय | भणिया तहा उकोसिया नाणाराहणा च चरित्ताराहणा य भाणियव्वा॥ टी. / / उत्कृष्टज्ञानचारित्राराधना संयोगसूत्रे तूत्तरं यस्योत्कृष्टा ज्ञानाराधना तस्य चारित्राराधना उत्कृष्टा मध्यमा वास्यात् उत्कृष्टज्ञानाराधनावतो हि चारित्रं प्रति नाल्पतमप्रयतता स्यातत्स्वभावत्वात्तरयेति / उत्कृष्टचारित्राराधनावतस्तु ज्ञानं प्रति प्रयत्नत्रयमपि भजनया स्यात्, एतदेवातिदेशत आह जहा उक्कोसिए इत्यादि। जस्सणं मंते ! उक्कोसिया दंसणाराहणा तस्सुक्कोसिया चरित्ताराहणा जस्सुक्को सया चरित्ताराहणा तस्सुक्कोसिया दंसणाराहणा गोयमा ! जस्स उक्कोसिया दंसणाराहण तस्स चरित्ताराहणा उक्कोसा वा जहण्णा वा अजहण्णमणुक्कोसा वा जस्स पुण उक्कोसिया चरित्ताराहण तस्स दंसणाराहण नियम उक्कोसा।। मटी०।। उत्कृष्टदर्शनचारित्राराधना संयोगसूत्रेषुत्तरं / / (जस्सुक्कोसियादसणाराहणेत्यादि) || यस्यात्कृष्टा दर्शनाराधना तस्य चारित्राराधना त्रिविधापि भजनया स्यादुत्कृष्ट दर्शनाराधनावतो हि चारित्रं प्रति प्रयत्नस्य त्रिविधस्याऽप्यविरुद्धत्यादिति // उत्कृष्टायां तु चारित्राराधनायामुत्कृष्टव दर्शनाराधना प्रकृष्टचारित्रस्य प्रकृष्टदर्शनानुगतत्त्वादिति // अथाराधनाभेदानां फलदर्शनायाह. भ. श०८ उ० 10 उक्कोसियं णं भंते / नाणाराहणं आराहेत्ता कइहिं भवग्गहणेहिं सिजद्द जाव अंतं करेइ गोयमा! अत्थेगइए तेणेव भवग्गहणेणं सिज्जइ जाव अंतं करेइ अत्थेगइए दोचे णं भवरगहणेणं सिज्झइ जाव अंतं करेइ अत्थेगइए कप्पोवएसु वा कप्पातीतएसु वा उववञ्जइ, उक्कोसिया णं भंते ! दंसणाराहणं आराहेत्ता कइहिं भवगहणेहिं एवं चेव।। उक्कोसियंणं मंते! चरित्ताराहणं आराहेत्ता एवं चेव, णवरं अत्थेगइए कप्पातीत एसु उववअइ॥ टी। तेणेव भवगहणेणं सिजइति / उत्कृष्टां ज्ञाना-राधनामाराध्य तेनैव भवग्रहणेन सिद्धत्युत्कृष्टचारित्राराधनायाः सद्भाव कप्पोवएसुवत्ति / / कल्पोपगेषु सौधर्मादिदेवलोकोपगेषु देवेषु मध्ये उपपद्यते मध्यमचारित्राराधनासद्भावे / / कप्पा-तीएसुवत्ति / / ग्रैवेयकादिदेवेखूपपद्यते मध्यमोत्कृष्टचारित्रा-राधनासद्भाव इति // तथा उक्कोसियं णं भंते ! दंसणाराहण-मित्यादौ एवंचेवत्ति करणात्तेणेव भवग्गहणेण्णं सिज्झईत्यादि दृश्यं तद्वसिद्व्यादि च तस्यां स्याचारित्राराधनायास्तत्रोत्कृष्टाया मध्यमाया-श्वोक्तत्वादिति॥ तथा उक्कोसियं ण भंते ! चारित्ताराहणमित्यादि एवंचेव तिकरणात्तेणेव भवग्गहणेणमित्यादि दृश्यं केवलं तत्र अत्थगइए कप्पोवगेसु वेत्यभिहितमिह तु तन्नवाच्य-मुकृष्टचारित्राराधनावतः सौधर्मादिकल्पेष्वगमनाद्वाच्यं पुनः अत्थेगइए कप्पातीतएसु उववञ्जइति, सिद्धिगमनाभावे तस्यानुत्तरसुरेषु गमनादेतदेव दर्शयतोक्तं // मज्झिमियं णं मंत! नाणाराहणं आराहेत्ता क इहिं भवग्गहणे हिं सिज्झइ जाव अंतं करेइ२ गोयमा! अत्थेगइए दोघे णं भवग्गहणं सिज्झइ जाव अंतं करेइ तचं पुण भवग्गहणं णाइक्कमइ / मिज्झमियं ण भंते / दसणा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy