SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आराहग 411 अभिधानराजेन्द्रः भाग 2 आराहणा इवायाओत्ति) एकस्मात् न सर्वस्मात् पाठान्तरे (एगइयाओत्ति) तत्र एकक एव एककिकः तस्मादेककिकात् इत इदं सूत्रं प्रायः प्रागुक्तार्थनवरं मिच्छादसणसल्लाओत्ति इह मिथ्यादर्शनं तज्जन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभि-योगादिभिस्त्वाकारैरविरता इति / / 20 / / एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह। (तंजहत्ति) एते इत्यर्थः (सेजहानामएत्ति) कृचित्तत्राप्ययमेवार्थः। से जे इमे गामागरजावसण्णिवेसेसु मणुआ भवंति तंजहा | अणारंभा अपरिग्गहा धम्मिया नाव कप्पेमाणासुसीलासुव्वता सुपडियाणंदा साहु सव्वाओ पाणाइवायातो पडिविरया जाव सव्वाओ परिग्गहाओ पडिविरया सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादसणसल्लाओ पडिविरया सव्वाओ आरंभसमारंभाओ पडिविरया सव्वाओ करणकारावणाओ पडिविरया सव्वाओ पयणपयावणाओ पडिविरया सव्वाओ कुट्ठणपिट्टण-तज्जणतालणवलबंधपरिकिलेसाओ पडिविरया सव्वाओ पहाण मद्दण वण्णक विलेवण सद्दफरिस रस रूव गंध मल्लालंकाराओ पडिविरया जेतावण्णे तहप्पगारा | सावजजोगे वहिया कम्मंत्ता परयाणपरियावण करा कजंत्ति ततो विपडिविरया जावज्जीवाए से जहाणा मए अणगारा भवंति। इरियासमिया भासासमिया जावइणमेव णिग्गंथं पावयणं पुरओ काउं विहरंति तेसिणंभगवं ताणं एतेणं विहारेणं विहरमाणाणं अत्थेगइयाणं अणंते जाव केवलवरणाणदंसणे समुप्पजति। ते बहुइं वासा ई के वलिपरियागं पाउणं ति / पाउणित्ता भत्तपचक्खति भत्तं 2 बहूई भत्ताई अणसणाई छेदइ 2 त्ता जस्सट्ठाए कीरइणग्गभावे जाव अंतं करंतिजेसि पियणं एगइया णं णो के वलवरदंसणे समुप्पजइ ते बहूइं वासाइं छउ मत्थपरियागं पाउ 2 आवाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पचक्खंति ते बहूई भत्ताई अणमणाए छेदेइ 2 त्ता जस्सट्ठीए कीरए णग्गभावे जाव अंतं करेइ जसि पियणं एगइयाणं णो केवलवरदसणे समुप्पजइ / ते बहूइ वासाइं छउमत्थपरियागं पाओ 2 आबाहे उप्पण्णे वा अणुप्पण्णे वा भत्तं पञ्चक्खंति / ते बहूई भत्ताई अणसणाए छेदेइत्ता जस्सहिए करिए णग्गभावो जाव तमट्ठमाराहित्ता चरिमेहिं उस्साणीसासेहिं अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं उप्पाडिंति तओपच्छा सिज्झइजाव अंतंकरेहित्ति एकच्चापुण एके भयं तासे पुष्वकम्मावसे सेणं कालमासे कालं किच्चा उक्कोसेणं सव्वट्ठसिद्धे महाविमाणे देवताए उववत्तारो भवंति तेहिंतेसिंगई तेती संसागरोवमाइ ठिई आराहका सेसंतंचेव।। टी. आवाहेति रोगादिबाधायां एगचा पुण एगे भयं तारोत्ति एगा असाधारणगुणत्त्वाद्वितीया मनुजभवभाविनीवा अर्चा पूजायेषान्ते एकाएंः पुनः शब्दः पूर्वोक्ताथ ऽिपेक्षया उत्तर-वाक्यार्थस्य विशेषद्योतनार्थः / एके केवलज्ञान भाजनेभ्यो अपरे (भयंत्तारोत्ति) भक्तारो अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा अनुस्वारस्त्वलाक्षणिकः (पुव्वकम्मावसे सेण) क्षीणा-वशेषकम्मणिो देवतयोत्पत्तारो भवन्तीति योगः।। आराहण-(आराधन) आ राध-ल्युट-आ सामस्त्येन राध्यते साध्यते पर्यन्तक्रियाऽनेनेत्याराधनमन शनम् अनशने, संस्ता० आराहणपडागा-स्त्री. (आराधनपताका) आराधनरूपपता कायाम् द, प.॥ संसाररगमज्झे, धिइवल वचसाय वद्धकव्वाओ / / हंतूण मोहमल्लं, हरादि आराहणपडागं / / 29|| द, प० / चतारिय कसाए, तिन्निगारवे पंच इदियग्गामे।। हंता परीसहस मूहे, राहि आराहणपडाग // 34 // आराहणय-पुं० (आराधनक) संस्तारके, संस्ता.। आराहणया-स्त्री. (आराधनता) संस्तारके, एस किलाराहणया आ सामस्त्येनराध्यते साध्यतेपर्यन्तक्रियाऽनेनेत्याराधनमन-शनम्तस्य भाव आराधनता आराधनमेव वा आराधनका स्वार्थिककप्रत्ययोपादानादाराधनका अयमर्थः एष संस्तारक आराधनता आराधनका वा चारित्रधर्मोत्यापनकल्पा इति संस्ता.॥ आराहणा-स्वी. (आराधना) आ राध णिच् युच् स्वीत्वाट्टाप् सेवायाम्, वाच० / पालनायाम, पंचा वृ०७॥ मोक्षसुखसाधनो-पाये , दर्श. / / आराधनमाराधना ज्ञानादिवस्तुनोऽनुकूलवर्तित्वम् निरतिचारज्ञानाद्यासेवायाम् स्था० ठा. 2 आराधना ज्ञानादिगुणानां विशेषतः पालनेति. औप० (आराहणागुणाणं) आराधना-ऽखण्डनिष्पादना गुणानामितिध. अधि०३ (अपच्छिममारणंतिय संलेहणा जोसणाराहणाय) आरोधनाऽखण्डकालस्य करण-मित्यर्थः / आव / उत्तमार्थ प्रतिपत्तौ आतु०॥ चरमकाले निर्यापणे, च आराधना चरमकाले निर्यापणरूपेति। द्वा० / दश अ०१०॥ सा च द्विविधा तथा च स्थानाङ्गे 2 ठा.! दुविहा आराहण पतं। धम्मियाराहण चेव केवलिआराहणा चेव धम्मियाराहण दुविहा पतंजहा सुयधम्माराहण चेव चरित्तधम्माराहण चेव केवलि-आराहण दुविहा पन्नता।तंजहा अंतकिरिया चेव कप्पविमाणोववत्तिया चेव।। टी. दुविहेत्यादि / / सूत्रं कण्ठ्यं नवरं / आराधनमाराधना ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेति यावत् धर्मेण श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः साधवस्ते षामियं धार्मिकी सा चासावाराधना चेति निरतिचारज्ञानादिपालनाधाम्मिकाराधना केवलिनां श्रुतावधि मनःपर्याय केवलज्ञानिना मियं कैवलिकी सा चासावाराधना चेति कैवलिकाराधनेति। सुयधम्मेत्यादौ विषयभेदेनाराधनाभेद उक्तः केवलिआरा-हणेत्यादौ तु फलभेदेनेति तत्र अंतो भवांत स्तस्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy