________________ आउ 18 अमिधानराजेन्द्रः भाग 2 आउ देवाओ य चउत्थं तु, आउकम्मंचउव्विहं / / 12 / / उत्त०३३ अ / प्रव। (अस्या गाथाया व्याख्या कम्म' शब्दे तृतीयभागे 19 अधिकाराङ्के करिष्यते)। (12) अनन्तरोपपन्नकादीनां नैरयिकादीनामायुस्तद्वन्धश्च णेरइया णं भंते! किं अणंतरोववण्णगा, परंपरोववण्णगा, अणं तरपरंपरअणुधवण्णगा? गोयमा ! णोरइया णं अणंतरोववण्णगा वि, परंपरोववण्णगा वि, अणंतरपरंपरअणुववण्णगा वि / से के णऽटेणं मंते! एवं वुचइ जाव अणंतरपरंपरअणुववण्णगा वि? गोयमा ! जेणं णेरइया पढमसमओववण्णगा तेणं णेरझ्या अणंतरोववण्णगा / जेणं णेरइया अपढमसमओववण्णगा तेणं णेरइया परंपरोववण्णगा। जेणं णे रइया विग्गहगइसमावण्णगा तेणं णे रइया अणंतरपरंपरअणुववण्णगा। से तेणऽद्वेणं जाव अणुववण्णगा वि। एवं णिरंतरं जाव वेमाणिया / अणंतरोववण्णगा णं भंते! णेरइयाउयं पकरेंति, तिरिक्खमणुस्सदेवाउयं पकरेंति? गोयमा! णो णेरइयाउयं पकरेंति जाव णो देवाउयं पकरेंति / परंपरोववण्णगाणं भंते! णेरड्या किं णेरइयाउयं पकरेंतिजाव देवाउयं पकरेंति? गोयमा! णो णेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं पिपकरेंति, मणुस्साउयं पिपकरेंति, णो देवाउयं पकरेंति। अणंतरपरंपरअणुववण्णगा णं भंते! णेरझ्या किं णेरझ्याउयं पुच्छा, गोयमा! णो णेरइयाउयं पकरेंति, जाव णो देवाउयं पक रेंति एवं जाव वे माणिया / णवरं पंचिंदियतिरिक्खजोणिया मणुस्सा य परंपरोववण्णगा चत्तारि वि आउयं (पकरेंति) बंधंति सेसं तं चेव / / 'नरेइया णमि' त्यादि, 'अणंतरोववण्णग' ति-न विद्यन्तेऽन्तरं समयादिव्यवधानमुपपन्ने- उपपाते येषां ते अनन्तरोपपन्नका: 'परंपरोववण्णग' त्ति-परम्परा-द्विवादिसमयता उपपन्ने- उपपाते येषां ते परंपरोपपन्नका: / 'अणंतरपरंपर-अणुववण्णग' त्ति अनन्तरमअव्यवधानं परंपरं च द्विवादिसमयरूपमविद्यमानम्- उपपन्नमउत्पादो येषां ते तथा / एते च विग्रहगतिकाः, विठाहगतौ द्विविधस्याप्युत्पादस्याविद्यमानत्वादिति / / अथानन्तरोपपन्नादीनाश्रित्याऽऽयुर्बन्धमभिधातुमाह- 'अणंतरे' त्यादि, इह चानन्तरोपपन्नानामनन्तरपरम्परानुपपन्नानां च चतुर्विधस्याप्यायुषः प्रतिषेधोऽध्येतव्यः / तस्यामवस्थायां तथाविधाध्य- वसायस्थानाभावेन सर्वजीवानामायुषो बन्धाभावात् स्वायुष- स्त्रिभागादौ च शेषे बन्धसद्भावात्परम्परोपपन्नकास्तु स्वायुषः षण्मासे शेषे मतान्तरेणोत्कर्षत: षण्मासे जघन्यतश्चान्तर्मुहूर्ते शेषे भवप्रत्ययात्तिर्यमनुष्यायुषी एवं कुर्वन्ति; नेतरे इति ‘एवं जाव वेमाणिय' त्ति अनेनोक्तालापकत्रययुक्तवतुविंशतिदण्डको-ऽध्येतव्य इति सूचितम्॥ यश्चात्र विशेषस्तंदर्शयितुमाह'नवरं पंचिंदिए' त्यादि। अथानन्तरनिर्गतत्वादिना अपरं दण्डकमाहणे रइया णं भंते! किं अणं तरणिग्गया, परंपरणिग्गया,अणंतरपरंपरअणिग्गया ? गोवमा ! णेरइया णं अणंतरणिग्गया विजाव अणंतरपरंपरणिग्गया वि। से केणऽढे णं मंते! जाव अणिग्गया वि? गोयमा ! जे णं णेरइया पढमसमयणिग्गया ते णं णेरइया अणंतरणिग्गया। जे णं णेरइया अपढमसमयणिग्गया ते णं णेरइया परंपरणिग्गया। जे णं णेरइया विग्गहगइसमावणया ते णं अणंतरपरंपर- अणिग्गया। से तेणऽद्वेणं गोयमा ! जाव अणिग्गया वि, एवं जाव वेमाणिया 3 // "गेरइया णं' इत्यादि, तत्र निश्चित स्थानान्तरप्राप्त्या गतंगमनं निर्गतम् - अनन्तरं समयादिना निर्व्यवधानं निर्गतं येषां तेऽनन्तरनिर्गतास्ते च येषां नरकादुद्वृत्तानां स्थानान्तरप्राप्तानां प्रथमसमयो वर्त्तते, तथा परम्परेणसमयपरपरया निर्गत येषां ते तथा, ते च येषां नरकादुद्वृत्तानामुत्पत्तिस्थानप्राप्तानां यादय: समयाः / अनन्तरपरम्परा निर्गतास्तु ये नरकादुद्वृत्ता: सन्तो विग्रहगतौ वर्तन्ते, न तावदुत्पादक्षेत्रमासादयन्ति तेषामनन्तर- भावेन; परम्परभावेन चोत्पादक्षेत्रप्राप्तत्वेन निश्चयेनानिर्गत- त्वादिति। अथानन्तरनिर्गतादीनाश्रित्यायुर्बन्धमभिधातुमाहअणंतरणिग्गया णं भंते ! णेरइया किं णेरइयाऽऽउयं पकरेंति जाव देवाऽऽउयंपकरेंति ? गोयमा ! णोणेरइयाउयं पकरेंतिजावणो देवाज्य पकरेंति / परंपरणिग्गया णं भंते! णेरड्या किं णेरइवाउयं पि पकरेंति जाव देवाउयं पकरेंति पुच्छा, गोयमा! णेरइयाऽऽउयं पकरेंति जाव देवाउयं पि पकरेंति। अणंतरपरअणिग्गया णं भंते! णेरइयपुच्छा, गोयमा! णो णेरइयाउयं पकरेंतिजावणो देवाउयं पकरेंति / एवं निरवसेसं जाव वेमाणिया 4 // 'अणंतरे त्यादि, इह चपरम्परानिर्गता नारका सर्वाण्यायूंषि बध्नन्ति। यतस्ते मनुष्या: पञ्चेन्द्रियतिर्यञ्च एव च भवन्ति / ते च सर्वायुर्बन्धका एवेति / एवं सर्वेऽपि परम्परनिर्गता वैक्रियजन्मान:, औदारिकजन्मानोऽप्युद्वृत्ताः / केचिन्मनुष्य- पञ्चेन्द्रियतिर्यञ्चो भवन्त्यतस्तेऽपि सर्वायुर्बन्धका एवेति अनन्तरं निर्गता उक्तास्ते च क्वचिदुत्पद्यमाना: सुखेनोत्पद्यन्तेदुःखेन वेति दुःखोत्पन्न-कानाश्रित्याह- 'नेरइये त्यादि। अनन्तरखेदोपपन्नकपरम्परखेदोपपन्नकानन्तरपम्परखेदोष- पन्नकाना नैरयिकादीनामायु: णेरड्या णं भंते ! किं अणंतरखेदोववण्णगा, परंपरखेदोववण्णगा, अणंतरपरम्परखेदाऽणुववण्णगा? गोयमा! णेरइया एवं एएणं अभिलावेणं ते चेव चत्तारि दडंगा भाणियव्वा सूत्र५०२४) त एव पूर्वोक्ता उत्पन्नदण्डकादयः खेदशब्दविशेषिताश्चत्वारो दण्ड का मणितव्यास्तत्र च प्रथम: - खेदोपपन्नदण्ड को,