________________ आउ 17 अमिधानराजेन्द्रः भाग 2 आउ विआउयं, पकरंति। एवं असुरकुमाराऽवि०जाव थणियकुमारा वि / पुढवीकाइया णं भंते! कइ-भागावसे साऽऽउया परभवियाउयं पकरेंति? गोयमा ! पुढवीकाइया दुविहा पन्नत्ता, तं जहा- सोवक्कमाउया य, निरुवक्कमाउया य। तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसेसाउया परभवियाउयं पकरेंति / तत्थ णं जे ते सोवक्कमाउया ते सिय तिमागावसेसाउया परभवियाउयं पकरेंति; सिय तिभागतिभागावसे साउया परभवियाउयं पकरेंति; सिय तिभागतिभागतिभागावसेसाउया परभवि-याउयं पकरेंति। आउ-तेउवाउ-वणस्सइकाइयाणं, बेइंदिय- तेइंदिय-चउरिदियाण वि एवं चेव || पंचिंदियतिरिक्खजोणिया णं भंते ! कइभागावसेसाउया परभवियाउयं पकरंति? गोयमा ! पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तं जहासंखेज्जवासाउया य, असंखेज्जवासाउया या तत्थ णं जे ते असंखेज्जवासाउया ते नियमा छम्मासावसे साउया परभवियाउयं पकरेंति / तत्थ णं जे ते संखिज्जवासाउया ते दुविहा पण्णत्ता, तं जहा-सोवक्कमाउया य, निरुवक्कमाउया य / तत्थ णं जे ते निरुवक्कमाउया ते नियमा तिभागावसे साउया परमवियाउयं पकरंति / तत्थ णं जे ते सोवक्कमाउया ते णं सिय तिमागावसेसाउया परभवियाउयं पकरंति; सिय तिभागतिभागे परभवियाउयं पकरंति; सिय तिभागतिभागतिभागावसेसाउया परमवियाउयं पकरंति / एवं | मणुस्सा वि, वाणमंतर-जोइसिस-वेमाणिया जहा नेरइया / दारं / (सूत्र- 144) नेरइया णं भंते ! कइभागावसेसाउया परभवियाउयं बंधं (पकरें) ति' इत्यादि / पाठसिद्ध, तदेवं यद्भागावशेषऽनुभूयमानभवायुषि पारभविकमायुर्बध्नन्ति तत्प्रतिपादितम्। प्रज्ञा०६ पद / भ०। नैरयिकादीनां परभविकायुर्बन्धो यथाजेरइया णियमा छम्मासावसेसाऽऽउया परभवियाऽऽउयं पगरेंति। एवमसुरकुमाराऽवि, जाव थंणियकुमारा / असंखेज्जवासाउया सन्निपंचिंदियतिरिक्खजोणिया णियमं छम्मासावसेसाउया परमवियाउयं पगरेंति / असंखेज्जवासाउया सन्निमणुस्सा णियमं जाव पगरेंति / वाणमंतरजोइसिया वेमाणिया जहाणेरइया / (सूत्र-१३६) 'नियम' ति-अवश्यभावादित्यर्थः। 'छम्मासावसेसाउय' त्ति-षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्येषां ने षण्मासावशेषायुष्काः। परभवो विद्यते यस्मिंस्तत्परभविकै तच्च तदायुश्चेति परभविकायु: प्रकुर्वन्ति- बध्नन्ति / असंख्येयानि वर्षागयायुर्येषां ते तथा ते च ते संज्ञिनश्च समनस्का: पञ्चेन्द्रियति र्यग्यो निकाश्चेत्यसंख्येयवर्षायुष्क संज्ञिपश्चेन्द्रियतिर्यग्योनिका: / इह च संज्ञिग्रहणमसंख्येयवर्षायुष्का: संज्ञिन एव भवन्तीति नियमदर्शनार्थं न त्वसंख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति। इह च गाथे 'निरइसुरअसंख्याऊ, तिरिमणुया सेसए उछम्मासे। इगविगला निरुवक्कम- तिरिमणुया आउयतिभागे // 1 // अवसेसा सोवक्कम-तिभागनवभागसत्तवीसइमे। बंधति परभवाओ, निययभवे सव्वजीवा उ" ॥२॥इति। इदमेवान्यैरित्थमुक्तम्-इह निर्यग्मनुष्या आत्मीयायुषस्तृती- यत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारका: पुन: षण्मासे शेषे / तत्र तिर्यग्मनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं तत: पुनस्तृतीयत्रिभागस्य तृतीयत्रिभागे शेषे बध्नन्ति एवं तावत् संक्षिपन्त्यायुर्यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति / इह तिर्यग्मनुष्या आयुर्बध्नन्त्ययं वा संक्षेपकाल उच्यते। तथा देवनैरयिकैरपि यदिषण्मासे शेषं आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्संक्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बध्नन्तीत्ययमसंक्षेपकाल: / स्था०६ ठा०३ ऊ / (परभविकायुष्प्रकार: ‘उववाय' शब्देऽस्मिन्नवे भागे निरुपयिष्यते) (10) प्रत्याख्यायाऽप्रत्याख्यानतदुभवनिर्वर्तिताऽऽयुष्कत्वं जीवानाम्जीवा णं मंते! किं पञ्चक्खाणनिटवत्तियाऽऽउया, अपचक्खाणणिव्वत्तियाऽऽउया पचक्खाणाऽपचक्खाणणिव्वत्तियाउया? गोयमा ! जीवा य, वेमाणिया य, पचक्खाणणिव्वत्तियाउया। तिण्णि वि अवसेसा अपचक्खाणिनिव्वत्तियाउया। गाहा'पचक्खाणं जाणइ, कुव्वंति तेणेव आउनिव्वत्ती। सपएसुद्देसम्मिय, एमए दंडगा चउरो।।१।। (सूत्र-२४०) जीवपदे जीवा: प्रत्याख्यानादित्रअनिबद्धायुष्का वाच्या, वैमानिकपदे च वैमानिका अप्येवं प्रत्याख्यानादित्रयवतां तेषूत्पादात् 'अवसेस' त्तिनारकादयोऽप्रत्याख्याननिर्वृत्तायुषो, यतस्तेषु तत्त्वेनाविरता एवोत्पद्यन्त इति / उक्तार्थसंग्रहगाथा- 'पचक्खाण' मित्यादि, प्रत्याख्यानमिति एतदर्थ एको दण्डकः, एवम्- अन्ये त्रयः / भ०६ श०४ उ०। (11) जीवानामाभोगानाभोगनिर्वर्त्तितायुष्कत्वं यथाजीवाणं भंते ! किं आभोगनिव्वत्तियाउया, अणाभोगनिवत्तियाउया? गोयमा! नो आभोगनिव्वत्तियाउया; अणाभोगनिव्वत्तियाउया। एवं नेरइया वि, एवं जाव विमाणिया। (सूत्र२८४)। भ०७ श०६ ऊ। तचतुर्विधम्चउविहे आउए पण्णत्ते, तं जहा-णेरइयाऽऽउए, जाव देवाऽऽउए। (सूत्र-२९४४) एति च; याति चेति आयु:- कर्मविशेष इति, तत्र येन निरयभ वे प्राणी घ्रियते तन्निरयायुरेवमन्यान्यपि। स्था.४ ठा०२ उ० / अस्यैता एवोत्तरप्रकृतय:नेरइय तिरिक्खाओ, मणुस्साओ तहेव य /