________________ आरम्भपरिणाय 401 अभिधानराजेन्द्रः भाग 2 आरम्भसंभिय आचा० अ०७ उ०१॥ लक्षणः परिज्ञातस्तथैव प्रत्याख्यातो येन-सावारम्भपरिज्ञातः श्राद्धः आरम्भणिस्सिय-त्रि (आरम्भनिश्रित) आरम्भे हिंसादिके अष्टम्या उपासकप्रतिमयोपेते श्राद्धे तथा च स मवायाङ्गे / अष्टमी सावधानुष्ठानरूपे निश्चयेन श्रिताः सम्बद्धा अध्युपपन्ना आर-म्भनिश्रिताः मुपासकप्रतिमामधिकृत्य (आरंभ-परिणाए) // सम० 11 / आरंभः हिंसादिकसावद्यानुष्ठानेऽध्युपपन्ने (जे इह आर-म्भणिस्सिया सूत्र० श्रु१ | पृथिव्याधुपमईनलक्षणः परिज्ञातस्तथैवप्रतया ख्यातो येनासावारंभअ२॥ जे य आरम्भणिणिस्सया,) ये चान्ये वापसदानानारूपसा परिज्ञातः श्राद्धो-ऽष्टमीप्रतिमेति // वद्यारम्भ निश्रिता यंत्रपीडन निलांछनकर्माङ्गारदाहादिभिः क्रियाविशेषै / आरम्भपसत-त्रि. (आरंभप्रसक्त) आरम्भेषु पृथिव्याधुपमईनेषु जीवोपमईकारिण इति, // सूत्र० श्रु.१ अ०९॥ प्रसक्तस्तत्परः आरम्भतत्परे ग० अ०२॥ (मंदा आरम्भणिस्सिया)। आरंभय-त्रि० (आरम्भज) आरम्भः सावधक्रियानुष्ठानं तस्माआरम्भे प्राण्युपमईकारिणि व्यापारे निश्रिता आसक्तास्सम्बद्धा जातमारम्भजं सावधक्रियानुष्ठानेन जाते॥ आचा अ३अ (आरंभ अध्युपपन्ना इति / / प्राण्युपमईकारिणि विवेकिजननिन्दिते आरम्भे दुक्खमिणंतिणचा) | आचा, अ२ उ१॥ आरम्भः सावधक्रियानुष्ठानम् व्यापारे निश्चयेन नितरां चाश्रिताः सम्बद्धाः पुण्यपापयोरभाव इत्याश्रित्य तस्माज्जातमारम्भ किंतत् दुःखं तत्कारणं वा कर्म इदमिति प्रत्यक्ष परलोकनिरपेक्षयाऽऽरम्भनिश्रिता इति।। सूत्र० / / श्रु०११॥ गोचरापन्न मशेषारम्भप्रवृत्त प्राणिगणानुभूयमानमित्येतत् ज्ञात्वा परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि सावधक्रियानुष्ठानमारम्भ आरंभदोस-पु. (आरम्भदोष) क्रियाफले (पागोवजीविणोत्तिय किंतत्-दुःखमिदमिति सकलप्राणिप्रत्यक्षं तथा हि कृषिसेवा लिप्पंतारंभदोसेणं) पाकोपजीविन इति कृत्वा लिप्पंते आरम्भदोषेणा वाणिज्याद्यारम्भप्रवृत्तोयच्छारीरमानसंदुःख मनुभवति तद्वा चामगोचर हारक्रियाकरणपलेनेच्यर्छइति॥ दश अ०१॥ इत्यतः प्रत्यक्षाभिधायिनेदमुक्तमितिरूपप्रदर्शने इत्येतदनुभवसिद्धंदुःखं आरंभपडिमा स्त्री. (आरम्भप्रतिमा) अष्टम्यां प्रतिमायाम् अष्टौ मासान् ज्ञात्वा मृताचार्ग्यधर्म विद ऋजवश्व भवन्तीति (पाणाइवाए दुविहे पण्णते स्वयमारम्भं न करोतीत्यष्ठमी / / ध० अधि२॥ तंजहा संकप्पओअ१ आरंभओअ३) आव० // आरंभाजातस्तत्रारम्भो आरंभपरिग्गहचाय-पुं० (आरम्भपरिग्रहत्याग) आरम्भपरि-ग्रहवर्जने हलदंतो-लूखलादिखनन सूनाप्रकार स्तस्माच्छं खचंदनक (भावेण जिणमयंमि उ आरंभपरिग्गहचाओ) पं० 20 // भावेनेति भावतः पिपिलिकाधा-न्यगृहकारिकादिसंघट्टन परितापा पद्रावण लक्षण इति। परमार्थतः जिनमत एवं रागादिजेतृत्वाजिनः। तन्मत एववीतरागशासन | आवा एवेत्यर्थः आरम्भपरिग्रहत्यागः। वक्ष्यमाणारम्भपरिग्रहवर्जनं जिनशासन आरंभपेसउबिट्ठवजय-पु. (आरंभप्रेषोद्दिष्टवर्जक) अष्टम्या-मुपासक एवान्य-शासनेष्वारम्भपरिग्रहस्वरूपानवगमात्सम्यक्त्यागानुभव इति प्रतिमायां तथाच पञ्चाशके। गाथार्थः। आरंभ पेसउद्दिह वजए, समणभूएय। आरम्भपरिग्रहस्वरूप प्रतिपादनायाह। पं. वृ०१ तथा आरंभश्च स्वयं कृष्यादिकरणं प्रेषश्वप्रेषणं परेषां कृष्यादिषु पुढवाइसु आरंभे परिग्गहो धम्मसाहणं मुत्तुं, प्रवर्तनं उद्दिष्टं चाधिकृतश्रावक मुद्दिश्य सचेतनंसदचेतनीकृतंपकंवायो मुच्छय तत्थबाह्यो इरेयरो मिथ्यतमाईओ / / 7 / / वर्जयति परिहरते असावारंभ प्रेषो-द्दिष्टवर्जकः प्रतिमेति प्रकृतमेव इह व्याख्या। पृथिव्यादिषु कार्येषु विषयभूतेषु आरम्भ इत्यारम्भणमारम्भः च प्रतिमाप्रतिमाव-तोरभेदादेवमुपन्यासः // 15|| संघट्टन्नादिरूपः परिग्रहं परिग्रहः असौद्विविधः बाह्याभ्यंतरश्च तत्र | आरंभरय-त्रि. (आरंभरत) सावद्यानुष्ठानरते। धर्मसाधनं मुखवस्त्रिकादि मुक्त्वा बाह्य इति संबंधः / जेमयआरंभ रया, तेजीवा होंति अप्पह दोसयए, अन्यपरिग्रहणमिति गम्यते, मूर्छा चतत्रधर्मोपकरण-बाह्या एव परिग्रह तओमहापावयरा, जे आरंभपसंसंति। दश / इति इतरस्त्वांतरपरिग्रहो मिथ्यात्वादिरेव आदिशब्दादविरति दुष्टयोगा आरंभवंत-त्रि (आरंभवत्) आरंभप्रवृत्ते षो. विव०९ गृह्यते परिगृह्यते न कारणभूतेन कर्मणा जीव इति गाथार्थः। आरंभवजय-त्रि. (आरंभवर्जक) आरंभपरिहारके वंचैका दशसूपासक त्यागशब्दार्थ व्याचिख्यासुराह॥ प्रतिमास्वष्टमी प्रतिमेति प्रश्न, द्वा० 5 अष्टौमासान् ह्ययमारंभं न चाउइमेसि संगं मणवयकाएहिं अप्पवित्तिओ। करोतीत्यष्टमीति। ध० अ०२। एसा खलु पव्वज्जा मुक्खफला होइ नियमेणं // आरंभविणय-पु. (आरंभविनय) पुं. आरंभविनय आरंभाभावः सविद्यते व्याख्या / त्यागः प्रोज्झनभनयो रारम्भपरिग्रहयोः सम्यक् प्रवचनोक्तेन येषामिति मत्वर्थीयः आरंभाभाववति। आचा० / अ० 4 उ०२। विधिना मनोवाक्वायैः त्रिभिरप्पप्रवृत्तिरेव। आरम्भेपरिग्रहे च मनसा वाचा आरंभसंभिय-त्रि० (आरंभसंभृत) आरंभैः संभृता आरंभसंभृता कायेनाप्रवर्तनमिति भावः एषा खल्विति एषैव प्रव्रज्या यथोक्त स्वरूपा आरंभपुष्टे / आरंभ सभिया कामा नते दुःखविनोयगाः / आरंभैः मोक्षफला भवतीतिमोज्ञः फलं यस्याः सा मोक्षफला भवति नियमेनावश्यं सम्यक्भृता आरंभपुष्टा आरंभाश्च जीवोपमर्दकारिणोऽतो नते काम तथा भावमंतरेणारम्भादौ मनौऽप्रवृत्यसंभवादिति गाथार्थः / / संभृताः आरंभनिश्रिताः परगृहनिविष्टाः दुःखयतीति दुःखमष्टप्रकारं कर्म आरम्भपरिण्णाय-पु. (आरम्भपरिज्ञात) आरम्भः पृथि-व्याधुपमर्दन तद्विमोचकाभवंति तस्याऽपनेतारो भवंती-त्यर्थः / सू श्रु०१ अ०९/