________________ आरम्भग 400 अमिधानराजेन्द्रः भाग२ आरम्भटिन) - वान्वा शेषकर्मक्षपणोपायं संयमानुष्ठानं यच्च नारभते मिथ्या त्वाविरत्यादिकं संसारकारणं तदारब्धव्यमनारंभणीयं चेति संसारकारणस्य च मिथ्यात्वाविरत्यादेः प्राणातिपाता-द्यष्टादशरूपस्य चैकांतेन निराकार्यत्वात्तनिषेधं च विधेयस्य संयमानुष्ठानस्य सामायातत्वात्तन्निषेधमाह / अणारद्ध चेत्यादि अनारब्धमनाचीर्ण केवलिभिविशिष्टमुनिभिर्वा तन्मुमुक्षु नरिभेत नोकुर्यादित्युपदेशो यच्च मोक्षांगमाचीर्णं तत् कुर्यात् प्रस्तावने वधे दर्ये च द्रव्याणां द्रव्यान्तरेण गुणानां गुणान्त-रेणोत्पादे वैशेषिकोक्ते व्यापारे - द्रव्यारंभश्चतुषु स्यात् कर्मणि घञ् आरम्यमाणे। फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाइवरघुः चित्रार्पितारम्भइवावतस्थे। कुमा. वाच० / / आरभ्यत इत्यारम्भः जीवे-आरम्भयते विनाश्यन्ते इत्यारंभा जीवा इति / / प्रश्न, द्वा० 1 / / आरंभकड-त्रि० (आरंभकृत्) (आरम्भेण कृते) आरंभकडेति वा सावजकडेत्ति वा पयत्तकडेत्ति वा (आरंभकृतमेतत् सावध-कृतमेतत्) प्रयत्नकृतमेतदित्ति // आचा० अ०४ उ.१ आरंभकरण-न. (आरम्भकरण) व्यापारकरणे (हिंसालीयअदत्तादाणमेहुणपरिग्गहारंभकरणकारावणाणुमोदणअट्ठविहअणि? कम्मपिंडितगुरुभारकन्तदुग्गजलोघदूरनिबोलिज्जमाणउम्मग्गनिमग्गदुल्लहत्तलं) हिंसालीकादत्तादानमैथुनपरि-ग्रहलक्षणा ये आरम्भा व्यपारास्तेषां यानि करणकारणा-नुमोदननिति / / प्रश्न द्वा०३॥ आरम्भणमारम्भः पृथिव्या-छुपमर्द्धनन्तस्य कृतिः करणम्स एव वा करणमित्यारम्भकरणम् करणभेदे स्था द्वा०३॥ आरंभकहा-स्त्री. (आरंभकथा) तित्तिरादीनामियत्तां तत्रोपयोग इत्यारंभकया विकथाभेदे साच भक्तकथायास्तृतीयो भेद इति // स्था. ठा०४॥ आरंभकिरिया-स्त्री. (आरंभक्रिया) क्रियाभेदे आरंभक्रिया द्विविधा जीवारंभक्रिया अजीवारंभक्रिया तत्र जीवां भक्रिया जीवानारभते अजीवारम्भक्रिया अजीवानारभत इति / / आ. चू. / / एत द्वक्तव्यताऽऽरम्भिकीशब्देऽपि॥ आरंभझाण-न (आरंभध्यान) आरम्भः परोपद्रवस्तस्यध्यानम् परोपद्रवध्याने (आरंभझाणे) आरंभः परोपद्रवस्तस्यध्यानम् कुरुडोत्कुरूडयोरिव द्वीपायनस्येव वा तस्मिन् इति / आतुः / / आरंभग-क्रि (आरम्भक) आरभ ण्वुल मुम् आरम्भकारके ॥वाच०। सावद्यारम्भप्रवृत्ते आचाराड़ पंचमाध्ययनप्रथमो-द्देशकस्योद्देशार्थ मधिकृत्य निर्युक्तौ, हिंसगविसयारंभो एगचरोत्ति न मुणि पढमगंमि ॥आचा. 5 उ०१ अ हिनस्तीति हिंसक आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः व्यधिकरणस्याऽपि गमकत्वात्समाभः ण्वुलन्तस्य वा याज-कादिदर्श नात्समासो विषयाणामारम्भको विषययारंभक इति हिंसकश्च विषयारम्भश्चेति विगृह्य समाहारद्वंद्धः प्राकृतत्त्वात् पुल्लिंङ्गता अयमर्थो हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थसावद्यारम्भप्रवृत्तश्च न मुनिस्तथा विषयार्थमेक एव चरत्येकचरः स च न मुनिरित्येतदधिकारत्रयं प्रथमोद्देशके। आचा० / / अ०५ऊ.॥ (सावद्यानुष्ठाने पुंआरम्भगं चेव परिग्गहं च अविउस्सिया मिस्सिय आयदंडा आरम्भं सावधानुष्ठानमिति। सूत्रः / श्रु०२ अ०६ वैशेविकादिमतसिद्धे महत्वाद्युपचयाय अवयवानां विजा-तीयसंयोगे च, तत आरम्भसंयोगनाशः / / मुक्ता० / आरम्भ-वादशब्दे // शा. भा. उदा.!! आरम्मजीविन-पु. (आरम्भजीविन्) आरम्भः सावद्यानुष्ठानं प्रमत्तयोगो वा तेन जीवितुं शीलमेषामित्यारम्भजीविनः / साव-दयानुष्ठानप्रवते (लोगंसि अणारंमजीवी) आ. चा० अ५३१॥ आरम्भः सावद्यानुष्ठानं प्रमत्तयोगो वा उक्तंच "आयाणे णिक्खेवे, भासुसगेय ठाणगमणादी, सव्वोपमत्तजोगो समणस्स ओ होइ आरंम्भो। तद्विपर्ययेण त्वनारम्भस्तेन जीवितुं शीलमेषामित्यनारम्भजीविनो यतयः समस्तारम्भनिवृत्तास्तेष्वेव गृहिषु पुत्रकलत्रस्वशरीराद्यर्थमारम्भजीविनो भवन्ति एतदुक्तं भवति सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु देहसाधनार्थमनव-द्यारम्भजीविनस्साधवः पंकाधारपंकजवन्निर्लेपा एव भवन्ति आरम्भेण जीवितुं शीलमस्येत्यारभजीवी महारम्भपरिग्रहप्रकल्पितजीवनोपाये। आ. चा अ५उ॥ आरंभजीवी उभयाणुपस्सी || आचा. अउ१ सावद्यानुष्ठानस्थिति के सावद्यानुष्ठानवृत्तिके च // आरमट्ठाण-न. (आरम्भस्थान) सावद्यारंभाश्रये सूत्र (तत्थणं जासा सव्वतो अविरइएसट्ठाणे आरंभट्टाणे अणारिएजाव असव्वदुःखप्पहीणमग्गे एगंतमिच्छे) असाहूतत्र पूर्वोक्तेषुयेयं सर्वात्मना सर्वस्मात् अविरतिर्विरति परिणामाभावः / एतत्स्थानं सावद्यारम्भस्थानमाश्रयस्तदाश्रित्य सर्वाण्यपि कार्याणि क्रियते यत एवमत एतदनार्यस्थान निःशूकतया यत्किंचनकारित्वाद्या-वदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकांतमिथ्यारूपो साधुरिति आरम्भ एव स्थानम् वस्तुआरंभस्थानम् प्रमत्तयोगलक्षणे वस्तुनि तथा च स्थानाङ्गे / / स्था. ठा० 10 / / अथ महापद्मस्यआत्मनश्च सर्वज्ञत्वात्सर्वज्ञपोश्च मतामेदात् भेदे चैकस्यायथावस्तुदर्शनेनाऽसर्वज्ञता प्रसंगादित्युभयोभगवान् समां वस्तुप्ररूपणां दर्शयन्नाह / से जहा नामए अमोमए समणाणं निग्गंथाणं एगे आरभट्ठाणे प. एवामेव महापउमेविहा समणाणं निग्गंथाणं एगं आरंभट्ठाणं पनवेहिंति॥ टी० // सेजहेत्यादि सइत्यथार्थोऽथशदश्च वाक्योपन्यासार्थो यथेत्सुपमार्थः / नामएत्ति // वाक्यालंकारे / अजोत्ति // शिष्या-मंत्रणं / / एगे आरंभट्ठाणेत्ति / / आरम्भएव स्थानं वस्तु आरम्भस्थान मेकमेव तत्तत् प्रमत्तयोगलक्षणत्वात्तस्य यदाह सव्वोपमत्तजोगो समणस्सउ होइ आरंभोत्ति ठा.९। आरंभट्टि (न्)-पुं० (आरम्भार्थिन) सावद्यारंभप्रवृत्ते, आरंभट्ठी अणुवयमाणे हण पाणे धायमाणे हणओ यावि समणुजाणमाणे | आचा, अ०६ ऊ४। आरम्भार्थी सावद्यारम्भप्रवृत्तः कुत आरम्भार्थी यतः प्राण्युपमईवादाननुवदन्नैतद् ब्रूषे तद्यथा जहि प्राणिनोपरै रेवं घातयन् प्रतश्चापि समनुजानासीति, टी. (तेइहारंभट्ठी) ते अनधीता-चारगोचर भिक्षाचर्यास्ते न स्वेदमलपरीषह तर्जिताः सुख-विहारिभिः शाक्यादिभिरात्मसात्परिणामिता इह मनुष्यलोके आरम्भार्थिनो भवन्ति ते वा शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिन / इति