________________ आरम्भ 398 अभिधानराजेन्द्रः भाग२ आरम्भ वलामिओगणं हत्थेणं वा पाएणं वा अन्नयरेण वा सलागाइ ओवगरणं जाएणंजे केइ पाणि आगाढं संघट्टेज वा संघट्टावेजा वा संघट्टिजमाणं वा आगाढं परेहि समणुजाणेजा सेणं गोयमा? जाया तं कम्म उदयं गच्छेजा तथा णं महया केसेणं छम्मासेणं विदिज्जा गाढं दुवालसहिं संवच्छरेहिं तमेव आगाढं परिआवेञ्जा वाससहस्सेणं गाढं दसहि वाससहस्सेहिं तमेव आगाढ़ किलामेजावासलक्खेणं गाढं दसहिंवा तलक्खेहि अहा णं उद्धविज्जा तउ वासकोडीए एवं ती चउपंचिंदिएसु दट्ठवं सुहमस्स पुढविजीवस्स जत्थेगस्सवि अप्यारंभं तयं चिंते गोयमा? सटवके वली सुहुमस्स पुढविजीवस्स वावि ती जत्थसंभवे महारंभ तयं वेति गोयमा ? सव्वकेवली एवं तु समिलं तेहिं कम्मकुरुडेहिं गोयमा ? सेसो भट्ठो अणंतेहि जे आरंभे पवतए आरंभे वट्टमाणस्स बद्धपुट्ठनिकाइयं, कम्मं वद्धं भवे तम्हा, तम्हारंभ विवज्जए।पुढवि इअजीवकायंता सव्वभावे हिसव्वहा 1 आरंभे जे निअट्टेजा से अइए जम्मजरामरणसव्वदारिद्वदुक्खाण विमुच इति अ.२ / तथाचवृहत्कल्पे वस्वच्छेदनमधिकृत्य विनाय आरंभमिणं सदोसं तम्हा जहालद्धमधिद्विहिज्जा, वुत्तं स ए उ खलु जावदेही ण होति सो अंतकरी तु भावे। इयमनंतरोक्त सर्वलोकपूरणात्मकमारंभंसदोषं सूक्ष्मजीव-विराधनया सावधं विज्ञाय तस्मात्कारणाद्ययालब्धं वस्त्रम धितिष्ठेत् न च्छेदनादिकं कुर्यात् यतउक्तं भणित व्याख्याप्रज्ञप्तौ यावदयं देही जीवः सैजः सकंपचेष्टावानित्यर्थः / तावदसौ कर्मणो भवस्य वा अंतकारी न भवति तथा च तदालापकः जाव णए सजीवं सयासमियं एयइ वेयइ बलइ फंदइ वट्टइ खझइ ओदीरइ॥ तं तं भावं परिणमइ ताव णं तस्स जीवस्स अंते किरिया न भवति। आरंभाचावश्यं विरमेत् वृ. उ०३।। तथा च सूत्र कृताने श्रु०१२॥ मायाहि पियाहिं लुप्यइ नो सुलहा सुगई य पेचओ। एयाइ भयाइं पेहिया आरंभा विरमेज सुवए।। टी तथा मायाही इत्यादि कश्चिन्मातापितृभ्यां मोहेन स्वजनस्नेहेन च / नधर्म प्रत्युद्यमं विधत्ते सच तैरेव मातापित्रा-दिभिलुप्यतेसंसारे भ्राम्यते। तथाहि / विहितमलोह-महोमहन्मातापितृपुत्रदारबधुसंज्ञं / स्नेहमयमसुमतामतः किं बंधनं श्रंखलं खलेनधात्रा // 1 // तस्य च स्नेहाकुलितमानसस्यसदसद्विवेकविकल्पस्य स्वजनपोषणार्थं यत्किचनकारिण इहैव सद्भिनिंदितस्य सुगतिरपिप्रेत्य जन्मांतरेनो सुलभाऽपितु माता पितृव्यामोहितमनसस्तदर्य क्लिश्य तो विषय सुखेप्सातश्चदुर्गतिरेव भवतीत्युक्तं भवति। तदेवमेतानि भयानि भयकारणानि दुर्गतिगमनादीनि (पहियत्ति) प्रेक्ष्य आरंभात्सावद्याऽनुष्टानरूपाद्विरभेत्। सुव्रतः शोभनग्रतः सन् सुस्थितोवेति पाठान्तरं ||30 अनिवृत्तस्य दोषमाह (जमिणमित्यादि)"जमिणं जगति पुढो जगा कम्मेहि लुप्यति पाणिणो। सयमेव कडेहि गाहरु णोतस्स मुच्चेज पुट्ठयं ॥४|टीला (जमिणमित्यादि) यद्यस्मादनिवृता नामिदं भवति किं तत् जगति पृथिव्यां (पुढोत्ति) पृथग्भूता व्यवस्थिताःसावद्यानुष्ठानोपचितैः कर्मभिर्विलुप्यतेनरकादिषु यातनास्थानेषु भ्राम्यते। स्वयमेव च कृतैः कर्मभिर्नेश्वराद्यापादितेहिते नरकादिस्थानानि यानि तानि वा कर्माणि दुःख-हेतूनि गाहते उपचिनोति / अनेन च हेतुसद्भाबः कर्मणामुपदर्शितो भवति न च तस्याऽशुभाचरितस्य कर्मणो विपाकेनास्पृष्टोऽच्छुप्तो मुच्यते जंतुः कर्मणामुदय मननुभूय तपोविशेषमंतरेण दीक्षाप्रवेशादिनान तदपगमं वि धत्त इति भावः / / आरंभ रहितएव च मुनिर्भवति तथाच सूत्रकृताङ्गे धम्हस्सय पारए मुणि आरंभस्सय अंतएट्ठिए सोयंतियणं ममाइणो णो लब्भंति णियं परिग्गह।।२॥ धर्मस्य श्रुतचा रित्रभेदभिन्नस्य पारंगच्छतीति पारगः सिद्धांतपारगामी सम्यक् चारित्रानुष्ठायी वेति / चारित्रमधिकृत्याह / आरंभस्य सावधानुष्ठानरूपस्यांते पर्यते तदभावरूपे स्थितो मुनिर्भवति ये पुन नैवं भवंति ते अकृतधाः मरणे दुःखे वा समुपस्थिते आत्मानं शोचंति / णमिति वाक्यालंकारे / यदि चेष्टमरणादाऽवर्थनाशे वा (ममाइणोत्ति) ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचंति / शोचमाना अप्येते निजमात्मीयं परिसमंतात् गृह्यते आत्मसात्क्रियत इति / परिग्रहो हिरण्यादिरिष्टस्वजनादि / नष्टांमृतं वा न लंभते न प्राप्नुवंतीति / यदि वा धर्मस्य पारगं मुनिमारंभस्यांते व्यवस्थित मेनमागत्य स्वजनामातापित्रादयः शोचंति ममत्वयुक्ताः स्नेहालवः न च ते लभंते निजमप्यात्मीयपरिग्रहबुद्धया गृहीतमिति। आरम्भस्य दुःख-विपाकत्वं सूत्रकृताङ्गे यथा।। वेराई कुय्वई वेरी, तउवेरिहिं रज्जती। पावोवगाय आरंभा दुक्खफासाय अंतसो।। सांप्रतं जीवोपधातविपाकदर्शनार्थमाह ! (वेराई इत्यादि) वैरमस्यास्तीति वैरी स जीवोपमईकारी जन्मशतानुबंधीनि वै राणि करोति / ततोऽपि च वैरा दप रैवररैनुरुध्यते / वैरपरपरानुषंगी भवतीत्यथः / किमिति / यतः पापं उपसामीप्येन गच्छंतीति पापोपगाः क एते आरंभाः सावद्यानुष्ठान रूपाः / अन्तशो विपाककाले दुःखं स्पृशंतीति दुःखस्पर्शा असातोदयविपाकिनो भवंतीति। सूत्र० श्रु०१ अ० ८(सारम्भस्य सपरिग्रहस्य च मोक्ष-मार्गो नास्ति) तता सूत्रकृताङ्गे।। सपरिग्गहाय सांरभा इह मेगेसिमाहियं / अपरिग्गहा अणारंभा भिक्खू ताणं परिवए / / 3 / / सपरिगहा इत्यादि सह परिग्रहेण धनधान्यद्विपदचतुष्पदादिना वर्त्तते तदभावेऽपि शरीरोपकरणादौ मूविंतः सपरि-ग्रहाः। तथा सहारंभणे जीवोपमर्दादिकारिणा व्यापारेण वर्तत शति तदभावेऽप्योद्देशिकादिभोजित्यात्सारंभाः। तीथिकादयः सपरिग्रहारंभकत्वेनैव च मोक्षमार्ग प्रसाधयंतीति दर्शयति। इह परलोकचिंतायामेकेषां केषांचिदाख्यातंभाषितं यथा कि मनया शिरस्तुंडमुंडनादिक या क्रि यया परं गुरोरनुगृहात्परमक्षरावाप्तिस्तद्दीक्षावाप्तिा यदि भवति ततो