________________ आरम्भ 395 अभिधानराजेन्द्रः भाग 2 आरम्भ जानातीह पुनरासेवना परिज्ञा कर्तव्यकाले कार्य विधत्त इति किञ्च व्रजेक्षितितनार्थः एतेषु चारम्तप्रवृत्तेषु परिव्रजन्बालाभंगृण्ही (अपडिण्णे) नास्य प्रतिज्ञाविद्यत इत्यप्रतिज्ञः प्रतिज्ञा च यादुतकश्चिनियमोऽप्यस्तीत्याह सन्धइत्यादिलब्ध प्राप्ते सत्या-हारे कषायोदयादविरतिः / तद्यथा क्रोधोदयात् स्कन्दकाचार्येण आहारग्रहणं चोपलक्षणार्थमन्यस्मिन्नपि वस्त्रौषधादिके अनगारोभिक्षुस्वशिष्ययन्त्रपीडनव्यतिकरमवलोक्य सबलवाहनराजधानी- मात्रांजानीयाद्यावन्मात्रेण गृहीतेन गृहस्थः पुनरारम्भे न प्रवर्तते समन्वितपुरोहितोपरि विनाशप्रतिज्ञाऽकारि / तथामानोदयादाहु- यावन्मात्रेण वात्मनो विवक्षितकार्यनिष्पत्तिर्भवति तथाभूतां बलिना प्रतिज्ञा व्यधायि / यथा कथमहं शिशून् स्वभातृनु मात्रामवगच्छेदिति भावः एतच स्वमनीविषकया नोच्यत इत्याह से जहेयं त्पन्ननिरावरणज्ञानान् छद्मस्थः सन् द्रक्ष्यामीति तथामानो- इत्यादि तद्यथेदमुद्देशकादेरारध्यानन्तर-सूत्रं यावद्भगवता दयान्मल्लिस्वामि जीवेन यथा (परयत्ति) विप्रलंभनं भवति तथा ऐश्वर्यादिगुणसमन्वितेनार्द्धमागधया भाषया सर्वस्वभाषानुगतया प्रत्याख्यानपरिज्ञा जगृहे तथा लोभोदयत्वाद्विदितपरमार्था सदेवमनुजाभ्यां पर्षदि केवलहानचक्षुषा अवलोक्य प्रवेदितं प्रतिपादितं साम्प्रतक्षिणोत्पत्या मासामासक्षपणादिका अपि प्रतिज्ञाः कुव्वते अथवा सुधर्मस्वामी जंबूस्वामिने इदमा-चष्टे किश्चान्यत् लाभोत्ति इत्यादि प्रतिज्ञो निदानो वसुदेववत्सयमानुष्ठानं कुर्वन् निदानं न करोतीत्यथवा लाभोवस्त्राहारदेर्मम संवृत्त इत्यतोऽहं लब्धिमान इत्येवं मदंनविदध्यान्न गोचरादौ प्रविष्टः सन्नाहारादिक ममैवैतद्भ-विष्यतीत्येवं प्रतिज्ञोयदि वा च तदभावे शोकाभिभूतो विमनस्कोभूयादित्याह च (अलाभोत्ति) स्याद्वादप्रधानत्वात् भौनीन्द्र-गमस्येकपक्षावधारण प्रतिज्ञा इत्यादि अलाभेसति शोकं न कुर्यात् कथ चिन्मन्दभाग्योऽहं येन सर्वदा तद्रहितोऽप्रतिज्ञस्तच्छाहि मैथुनविषयं विहायान्यत्र न क्वचित् नियमवती दानोद्यते नापिदार्तुन लमेहमिति अपितु तयोर्लाभालाभ-योर्माध्यस्थ्य प्रतिज्ञा विधेया यत उक्तं। भावनीयमित्युक्त च लभ्यते साधुः साधुरेव न लभ्यते। अलब्धे ण य किञ्चि अणुण्णायं, पडि सिद्धं वावि जिणवरिदेहिं। मोत्तु तपसोवृद्धिलब्धेतु प्राणधारणमित्यादितदेवं पिंडपात्रवस्त्राभरणभेषणाः प्रतिपादिताः सांप्रतं सन्निधि प्रतिषेधं कुर्वन्नाह बहुलं पिलद्धेत्यादि मेहुणभावं, न विणा तं रागदोसेहि तया देसा जेण निरखंति, बहपिलब्धाणं णिभेत्ति नस्थापयेन्न संनिधिं कुर्यात् स्तोकं तावन्न जेणटिमञ्जन्ति पुष्वकम्माई, सो मोक्खो वा उ, रोगावत्थासु सन्निधीयेत एवं वह्नपि न सन्निदध्या दित्यपि शब्दार्थः न समणं वा / जेजतिया उ हेउ भवस्स तव्वेय तत्तिय मोक्खो। केवलमाहारसन्निधिं न कुर्यादप रमपि वस्त्रपात्रादिकं संयमोपकरगणणातीत लोया दोण्ह वि पुण्णा भवे तुल्ला। णातिरिक्तं न विभृयादित्याह पडीत्यादि परिगृह्यत इति परिग्रहो इत्यादि अयं सन्धीत्यारभ्य कालेणुट्ठा इति यावदेतेभ्यः सूत्रेभ्य धर्मोपकरणाति रिक्तमुपकरणं तस्मादात्मानमपष्वष्के दपसर्पये दथवा एकादशपिंडषणा नियूंढा इत्येवंतीप्रतिज्ञइत्यनेन सूत्रेण्दिमा-पन्न न संयमोपकरण मपि मूर्छया परिग्रहो भवति मूपिरिग्रह इति वचनात्तत क्वचित् के नचित्प्रतिज्ञा विधेया प्रतिपादिताश्चागमे नानाविधा आत्मानं परिग्रहा दपसर्पयन्मुपकरणे तुरगवन्मूछौं न कुर्यात् ननु च यः अभिग्रहविशेषास्ततश्च पूर्वोत्तरव्याहितिरेव लक्ष्य तइत्यत आह। कश्चिद्धर्मोप करणा द्यपि परिग्रहो न सचित्त कालुष्यं मुने भर्वति (दुहउछित्ताणियाति) द्विषिते रागेण द्वेषेण वाया प्रतिज्ञा तां छित्वा तथाह्यात्मीयोपकारिणि उपघातकारिणि च द्वेस्तः परिग्रहे सति रागद्वेषौ निश्चयेन नियतंच याति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठानेवा नेदिष्ठौतेभ्यश्च कर्मबंध तत्कच्छंपरिग्रहोधर्मोपकरणं उक्तंच (ममाहमिति) भिक्षाद्यर्थश्च एतदुक्तं भवति रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवतव्यत्यय इति चैव यावदभिमानदाहज्वरः कृतान्तमुखमेव तावदिति न प्रशांत्युन्नयः। स एवं भूतो भिक्षुः कालज्ञो बालज्ञो यावत् द्विधाछेदनकं कुर्यात् इत्याह यशः सुखपिपासितैरयमसावनोंत्तरैः परैरपसदः कुतो ऽपि (वत्यं परिगह इत्यादि) यावत् एएसु चेवजाणिज्जा एतेषु कथमष्यपाकृष्यते॥शा नैष दोषः नहि धर्मोपकारणे ममेदमित्येवं साधूनां पुत्राद्यथमारम्भप्रवृत्तेषु सन्निधिसन्नि-चयकरणोघेतषु जानीयाच्छुद्धा- परिग्रहयोगोऽस्ति / तथाह्यागमः / अवियप्पणो विदेहमि णापरंति शुद्धतया परिछिद्य तत्परिच्छेद-वैवमात्मकः शुद्धगृह्णीयादशुद्धं ममाइउं / यदिह परिगृहीत कर्मबन्धायोपकल्यते स परिग्रहो यत्तु पुनः परिहरेदिति यावत् किं न जानीयाद्वस्त्रं वस्त्रग्रहणेन वस्त्रैषणा सूचिता कर्मनिर्जरणार्थं प्रभवति तत्परिग्रह एव न भवतीत्याह च / अण्णहाणं तथा पतद्ग्रह पात्रमेतद्ग्रहणेन च पात्रैषणा सूचिता। कंबलमित्यनेनाविकः इत्यादि णमितिवाक्यालंकारे अन्य वा अन्येन प्रकारेण पश्यकः सन् पात्रनिर्योगः कल्पश्च गृह्यते पादपुंछनक मित्यनेन च रजोहरणमित्येभिश्च परिग्रह परिहरेद्यथाह्यविदितपरमार्था गृहस्थाः सुखसाधनाय परिगृहं सूत्ररोघोपधिरौपग्रहिकश्च सूचितस्तथैतेभ्य एव वस्त्रैषणा पात्रैषणा च पश्यन्ति न तथा साधुः तथाह्यममस्याशयः आचार्यसक्तमिदमुपरणं न नियूँढा तथा अवगृह्यत इत्यवग्रहः सच पञ्चधा देवेन्द्रावग्रहः राजावग्रहः ममेत्ति रागद्वेषमूलत्वात्परि-ग्रहाग्रहयोगोऽत्र निषेद्यो न धर्मो पकरणं ग्रहपत्यवग्रहः शय्यातरावग्रहः साधर्मिकावग्रहश्चेत्यनेनावग्रहप्रतिमासर्वाः तेन विना संसारा-र्णवपारगमनादि उक्तं च (साध्यं तथाकथंचित् सूचिता अतएवासौ नियूँढा अवग्रहकल्पिकश्चास्मिन्नेव क्रियते स्वल्पं कार्य महच न तथेति / प्लवनमृते नहि शक्यं पारं गंतु तथाकटासनं कटग्रहणेन संरतारको गृह्यते आसनग्रहणेन समुद्रस्य / / 120) अत्र चार्हताभासैर्वोढेकैः सह मानविवादोस्तीत्यतो वासन्दकादिविष्टरमिति आस्यतेस्थीयते अस्मिन्निति वा आसनं शय्या विवक्षितमर्थ तीर्थक राभिप्रायेणापि सिसाधयिबु राह / ततश्वासनग्रहणेन शय्या सूचिता अतएव निव्यूढति एतानि च समस्तान्यपि एसमग्गेइत्यादि / धर्मोपकरणं न परिग्रहायेत्यनंतरोक्तो मार्गः / वस्त्रादीन्याहारादीनि चैतेषुस्वारम्भप्रवृत्तेषुगृहस्थेषु जानीयात् आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तीर्थकृतस्तैः प्रवेदितः कथितो सर्वा मगन्धं परिज्ञाय निरामगन्धो यथा भवति तथा परि- | ननु यथावोटिकै कुडिकातट्टिकातट्टिकालवणिकाश्रबालधिबालादि