________________ आयरिय 397 अभिधानराजेन्द्रः भाग 2 आयरिय वोपदर्शिता। तत्र भिक्षौगणंधारयतिद्वाभ्यामपिद्रव्यतो भावतश्च नेतव्यः। अपरिच्छन्ने परिच्छदरहिते प्रथमभंग उपात्तः / एकैकेनवा अपरिच्छन्ने द्वितीयभंगवर्तिनि द्रव्यतोऽपरिच्छन्ने तृतीयभंगवर्तिनि वक्ष्यमाणानि उदाहरणानि भवंतितान्येवाह / / भिक्खू कुमारविरए, झामणपंती सियालरायाणो। वित्तत्थजुद्ध असती, दमगभयगदामगाईया।। भिक्षौ द्रव्यभावाभ्यामपरिच्छन्ने गणं धारयति कुमारदृष्टांतः / विरयो लघुश्रोतोरूपो ध्मापनवनदवे द्वितीयो दृष्टांतः / तृतीयः पंक्तिदृष्टांतः। चतुर्थः श्रृगालराजदृष्टांतः / पंचमो वित्रस्तेन सिंहेन सह युद्धस्याभावो दृष्टांतः। एते पंचदृष्टांता अप्रशस्ताः / प्रथमभंगवर्तिनि प्रशस्ताश्चतुर्थभंगे द्वितीयेद्रमकदृष्टात-स्तृतीयभंगवर्तिनि भृतकस्य सतोदामकादिपरिग्रहो दृष्टातः / अत्रादिशब्दात् मयूरांगचूलिकादिपरिग्रहः / तत्र कुमारदृष्टांतभावनार्थमाह! बुद्धीबलपरहीणो, कुमारपचंतडमरकरणं तु। अप्पेणेव बलेणं, गिण्हो वणमासणा रना / एको राजकुमारः बुद्धिबलपरिहीनो हस्त्यादिबलपरिहीनश्वेति भावः। एतेन द्रव्यभावपरिच्छदरहितत्वमस्याख्यातं। सप्रत्त्यंतदेशे स्थितो डमरं देशविप्लवं करोति। ततो दायादेन राज्ञातं बुद्धिबलपरिहीनं ज्ञात्वा अल्पेनैव बलेनदंडप्रेषणेन ग्रहापणं तस्य राज्ञा कृतं। ग्रहणानन्तरं च शासना कृता / ग्राहयित्वा स विनाशित इति भावः॥ अत्रैवोपनयमाह। सुत्तत्थअणुववेतो,अगीयपरिवारगमणपश्चन्तं। परतित्थकउंहावण, सेवगसेहादवण्णोउ। एवं सूत्रेण अर्थेन वानुपपेतोऽसंपन्नोऽनेन भावतोऽपरिच्छन्न तामेवाह। अगीतपरिवारोऽगीतार्थपरिवृतोऽनेन द्रव्यतोऽयरि-च्छन्नत्वमुक्तं / स प्रत्यंत देशं प्रति गमनं विधाय आचार्यत्वं करोति / सच तथा आचार्यत्वं विडंबयन् परतीर्थिकैः परिमीय निःपृष्ठव्याकरणः क्रियते / तदनंतरं श्रावकाणा मपभ्राजना। यथा विडंबिता यूयं न भवदीयोधर्मः शोभनः / तथा च भवदाचार्यःपृष्टः सन्न किमप्युत्तरं ददाति / किंत्वस मंजसं प्रलपतीति। तथा शिष्या अपितैर्विपरिणम्यते। एवं च जायतेमहाननर्थः शासन-स्य। तदेवं यत इमे दोषास्तस्माद् व्य परिच्छदरहितेन भिक्षुणा न गणे धारयितव्यः / गतं कुमारद्वारम्॥ वणदवसत्तसमागण, विरए सिंहस्स पुंछडेवणया। तं दिस्सं जंबुएणो, विविरयवूढा मिगाईया। वियरयो नाम लघु श्रोतोरूपो जलाशयः। स च षोडश-हस्तविस्तारो नद्यां महाग यां वा तस्याऽकुंचः त्रिहस्तविस्तार-स्तस्य प्रवेशे मध्यो वेंट। अन्नया अडवीएवणदवो जातो सो सध्यतो समंता दहतो वह ताहे मिगादयो सत्ता तस्सवणदवस्स मीया परिधावं वेदं पविठ्ठा।। तत्थवि सो वणदव्वो महंतो आगच्छद। तत्थ स सीहो पविट्ठो। आसितोयमिगादी भाया चिंतिति। वेंटएस वणदवो पविसइत्ति दम्भियव्यंति / ततो सीहं पायवडिया विण्णति / तुम्हे अम्हं मिगरायाओ नित्थारेहि / सीहेणं भण्णइ / पुंछ मम धणियं लग्गा। ततो सीहेण प्लुतं कयं / सोलसहत्थे विकंतो सह मिगाई हिंडीणं अन्नया पुणो वणदवो जातो / तहेव मिगादयो तत्थ पविट्ठा / ततो एको सियालो सीहेण उत्तारियपुटवो चिंतेइ। अहं पिसीहो चेव उत्तारेहामित्ति मिगादयो भणंति।मम पुच्छे धणियं लग्गेहते लग्गा तेण सियालेण प्लुतं कयं / वियरए सह मिगाइएहि पडिओ सव्वे विणट्ठा / तेअट्ठाणातीआवतीसुगीथत्येणं वीयपए जयणानिसेवणा मिए गच्छं नित्थारियं पासित्ता अगीयत्थो चिंतेइ / सवेवि एवमायत्ति एवं मन्नतो निकारणे वित्तियपदेण गच्छेण समं विहरइ सो तहा विहरतो नगरगाइभववियरए अप्पाणं गच्छं च पाडेइ॥ एष भावार्थः / अधुनाऽक्षरार्थो विब्रियते / वनदवे जाते सत्वा-नां मृगादीनां वियरयपरिवृत्ते वेटे समागतः / तेषां सिंहस्य पुच्छे लगानां सिंहेन सह व्यपरजसा लघुश्रोतोरूपस्य जलाशयस्य डेपनलंघनंततोदृष्ट्वा जंबुकेनाऽप्यन्यदा तत्कर्तुमारब्धं। तेनच तथाकर्तुमशक्नुवता मृगादयः तस्मिन् व्यपरजसि वुढाः क्षिप्ता एष दृष्टांतः।। संप्रति दार्शतिकयोजनामाह॥ अहाणादिसु एवं, दट्ठं सव्वत्थ एव मन्नन्तो। भवविरियं अग्गीतो, पाडइअन्नेवि पवडन्तो।। अघ्वादिष्वापत्स्वेव द्वितीयपदेन यतनानिषेवणतो गच्छं निस्तारयंतं दृष्ट्वा अगीतोऽगीतार्थःसर्वत्रैव मारयितव्यमिति मन्यमानोनिष्कारणयतनया द्वितीयपदेन गच्छं परिपालयन् भाववियरयमिति द्वितीया प्राकृतत्वात् सप्तम्यर्थे / नरकादिभवरूपे व्यपरजसि प्रपतन् अन्यानपि स्वगच्छवासिनः पातयति। गतं व्यपरजोद्वारम्।। अधुना पंक्तिद्वारमाह। जम्बुककूवे चन्दे, सीडेणुत्तारणा य पंतिए। जंबुक सपन्तिकडणं, एमेव अगीयाणं // एगया जेहामासे सियाला तिसिया अद्यरत्ते कूवतडे ठिया। कूवं पलोयंति। तत्थ ते जोण्हाए उदए चंदबिंबंपासंति। चिंतेतिय चंदो कूदे पडितो / तत्थ य सीहो आगतोचेट्टइततो तेहिं सियालेहिं सीहो विण्णावितो तुम मिगाहिवतीए सवि गहाहिवती कूवे पडितो एयस्स गुणेणं अम्हे दिवसभूयाए रत्तीए सुहं निरुवसग्गा विय रामो ततो जुञ्जसि तुमंगहाडिवतिमुत्तारित। सीहो भणति। पंतिए समं पुच्छे लग्गित्ता वियरह अंतिल्लस्स चंदो लग्गिहिति ताहे सव्वे प्लुतेनोत्तारेहामिति ततोते पंतीए सीहपुच्छे लग्गा कू वमज्झे उत्तिण्णा सीहेण प्लुतं काउं सटवे उत्तारिया / उवरि गगणे चंदं पासें ति / कूब