________________ आयरिय 351 अभिधानराजेन्द्रः भाग 2 आयरिय राकाशे वसंति तेषां गृहाणमभावात् / डोंबा येषां गृहाणि संति गीतं च गायन्ति / किणिका ये वादित्राणि परिणह्यन्ति / वध्यानां च नगरमध्ये नीयमानानां पुरतो वादयंति / श्वपचा श्वांडाला ये शुनः पचन्ति। तंत्रीश्च विक्रीणंन्तीति। एतेजातौ जुंगिका उपलक्षणमेतत् / तेनायकल्पिका ये | चये च हरिकेशजा तयोमेया येच बरुडादयस्तेपिजातौ जुंगिका दृष्टव्याः। / संप्रति कर्मणि शिल्पे च तानभिधित्सुराह // पोसगवंसरनडलं, ख वाहमच्छंधरयगवा गुरिया।। पडगारा य परीसह, सिप्पे सरीरे य वुच्छामि // पोषका ये स्त्रीकुक्कुटमयूरान पोषयन्तिा संवरास्तानिकाः / शोधकाः नटाः प्रतीता ये नाटकानि नर्तयन्ति।लंखा येवंशादेरुपरि वृत्तं दर्शयति / व्याधा लुब्धका मत्स्यबंधाः कैवर्ता रजकावस्त्रप्रक्षालका वागुरिका मृगजालिकाजीविनः / एते कर्मणि जंगिकाः। पटकाराः कुंचिकादयश्चर्मकारा इत्यपरे परीषहा नापिता एते शिल्पे जुंगिकाः / / संप्रति शरीरे तान् वक्ष्यामि प्रतिज्ञातं निर्वाहयति // इत्थे पाए कण्णे, नासाउटेहिं वञ्जियं जाण // वाडणगमडभकोडिया, काणा तह पंगुला चेव॥ शरीरे मुंगिकाः जातीहि / हस्ते सप्तमी प्राकृतत्वात् तृतीयार्थे / एवं सर्वत्र / ततोऽयमर्थः / हस्तेन उपलक्षणमेतत्। हस्ताभ्यां वा वर्जित एवं पादेन पादाभ्यां वा कर्णेन कर्णाभ्यां वा नासया ओष्ठेन वा वामनका हीनहस्तपादाद्यवयवाः / मृडभाः कुब्जाः कुष्टव्याध्युपहताः काणाः एकाक्षाः / पगुलाः पादगमनशक्ति विकला एतानपि शरीरे जुगिकान् जानीहि / / दिक्खेउंपिन कप्पंति, मुंगिया कारणेवि दोसोवि॥ अण्णादिक्खिएवा, ताउंन करेंति आयरिए॥ एते अनंतरोदिताश्चत्वारोऽपि जुगिका दीक्षितुमपि न कल्पते किंपुनराचार्यपदे स्थापयितुमित्यपि शब्दार्थः / कारणे तथाविधे | समुत्पन्ने दोषका निर्दोषावा दीक्षितुमपि संबध्यते। अज्ञाता-श्चेत्कथमपि जुगिका दीक्षिता भवेयुः ततस्तान् अज्ञात दीक्षिता-नज्ञात्वा कुर्वत्याचार्यगुणोपेतानप्याचार्यान् प्रवचनहेलनाप्रसक्तेः / / पच्छावि होति विकला, आयरियत्तं न कप्पई तेसिं॥ सीसो ठावेयव्वो,काणगमहिसो व निन्नम्मि॥ पश्चादपि श्रामण्यस्थिता अक्षिगलनादिना विकला भवति / तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते। येऽप्याचार्यपदोपविष्टास्संतः पश्चाद्विकला जायते। तेषामपिन कल्पतेधारयितुमाचार्यत्वं / किंतु तैस्तया विकलैः सङ्गिरात्मनः पदे शिष्यःस्थापयितव्यः। आत्मत्वे प्रकाशे स्थापयितव्यः / क इवेत्यत आह / काण्कमहिष इव / निम्ने। इयमत्र भावना / काणकोनाम चोरितमहिषो माकोऽप्येन भद्राक्षीदिति हेतोग्रामस्य नगरस्य वा बहिर्गर्तरूपे निम्ने प्रदेशउपलक्षणमेतदिति गुपिले वा वनगहने स्थाप्यते / एवमेषोऽप्यन्यथाच प्रवचनहील-नाप्रसक्तराज्ञादिदोषप्रसंगश्च / अथ यो वाऽऽत्मीयः शिष्यः पश्चाद्विकलैराचार्यः स्याप्यते / स कीदृश इत्यत आह / / गणि अगणी वागीतो, जोवि अगीतोवि या गईमन्तो। लोगे स पगासिज्जइ, तहावेन्ति न किचमियरस्स। गणोऽस्यास्तीति गणी साधुपरिवारवान् यो वर्तते तदभावे अगणी / वा यो गीतो गीतार्थः कालोचितसूत्रार्थ परिनिष्ठितः तस्याऽप्यभावे योवाप्यगीतोऽप्यगीतार्थोऽपि आकृतिमान् रूपेण मकरध्वजतुल्यः स गणधरपदे निवेश्यते 1 यथाऽप्यमस्माकमाचार्यों नेतर इति / केवल मितरस्याऽपि जुंगिकाचार्यस्य यत्कृत्यं तत्स्थविरा अन्येऽपि च न हापयंति सर्वमपि कृत्यं कुर्वतीति भावः / संप्रत्यनन्ि प्रतिपादयिषुरिदमाह / / एयदोस विमुक्कावि, अणरिहा हॉति सेउअण्णेवि॥ अव्वाबाधादीया, तेसिं विभागो उ कायव्वो।। एतैरनंतरोदितैर्दोषैर्विमुक्ता अपि भवत्यन्ये इमे अनर्हाः। के ते इत्याह। अत्याबाधादयस्ततस्तेषामत्याबाधानां विभागः पार्थक्येन स्वरूपरूपवर्णनं कतयं / प्रतिज्ञातमेव निर्वाहयति॥ अव्वाबाध अवायन्ते, नेच्छइ अप्पचिंतए। एगपुरिसे कह निंदू, काकवाझा कहं भवे // (अव्वाबाधेत्ति) अत्याबाध (आचाएतेत्ति) अशक्नुवन् (नेच्छत्ति) नेच्छति अनिच्छन् तथा आत्मचिंतकः एते चत्वारोऽपिपुरुषा अनर्हाःन केवलमेतेऽनर्हाः किंत्वेक-पुरुषादयोऽपि तत्र शिष्यः प्राहः। कथेमकपुरुषो भवति। कथं वा निंदूः कथं वा क की कथं वा वंध्येति / एवं शिष्येण प्रश्रे कृते सूरिः सकलविनेयजनाऽनुग्रहप्रवृत्तः सर्वानप्यत्याबाधादीन् व्याख्यान-यति॥ अव्वाबाधो वाहइन, मन्नइवितिधरेउमसमत्थो॥ तइओन चेव इच्छइ, तिण्णि ए ए अणरिहातो॥ अतिशयेन आबाधा यस्य सोऽत्याबाधः। स गच्छस्य द्विविधेऽप्युपग्रहे वस्वपात्रादिज्ञानाद्युपष्टंभरूपे कर्तव्ये बाधां मन्यते द्वितीयोऽशक्नुवन्। गणं धारयितुमसमर्थः द्विविधमप्युपग्रहं गच्छस्य कर्तुमशक्त इत्यर्थः / तृतीयोऽनिच्छन् समर्थोऽप्यालस्ये न गणं धारयितुं नेच्छति / एते त्रयोऽप्यनर्हाः // आत्मचिंतकमाह॥ अन्भुज्जयमेगयरं, पडिवजिस्संति अत्तचिंतो उ॥ जोवा गणे वसंतो, न वहति तत्तीतो अन्नेसिं॥ आत्मानमेव केवलं चिंतयन्मन्यते यच्छाऽहमभ्युध्यतं जिनकल्यं यथा लंदकल्पानामेतरं प्रतिपश्ये इति। आत्मचिंतकः योऽपि गणेऽपि गच्छेऽपि वसन् तिष्ठन्न वहतिन करोति तप्तिमन्येषां साधूनां सोऽप्यात्मचिंतकः। एतौ द्वावप्या-त्मचिंतकावनहीं॥ एग मजति सिस्सं, पणछ? मरंति विद्धसंतेवा।। अन्नमयस्स य एवं, नवरं पुणय एए गो पणत्ति॥ पंचम एक्पुरुषएकंशिष्यंमृगयतेसह्येवं चिंतयंति। किमप्येकमात्मनः सहाय मृगयामि।येनसुखंतिष्ठामीतितया कष्टे निदूतुल्याः शिष्या नियंते विध्वंसते वा प्रतिभज्यंतेवेतिभावार्थः / इयमत्र भावना। यथा निंदूमहिलायद्यदपत्यं प्रसूतेतत्तन्मियते। एवं योऽपियं प्रव्राजयति ससम्रियतेअपगच्छति वाततः स निंदूरिव निदू। सप्तमस्यापि काकीतुल्य-स्य एवमेव द्रष्टव्यं / नवरं पुनरेक तिष्ठति किमुक्तं भवति / यस्यापि यः शिष्यः स म्रियते विध्वंसते वा केवलमेकः तिष्ठति। उपलक्षणमेतत्। न चैतदपि द्रष्टव्यं / वस्यैकस्मिन्