________________ आयरिय 350 अभिधानराजेन्द्रः भाग 2 आयरिय दव्वाई जं जत्थ उ, जम्मि विकिव्वं तु जस्स वा जंतु॥ कव्वइ अहीणकालं, जियकरणविणीयएगत्थ।। यद्यत्र द्रव्याधुपयोगि यस्य वा यत्र यत्कृत्यं तत्सर्वमहीनकालं जितकरण: करोति कारयति। जितकरणो विनीत इति द्रावप्येकार्थी: तात्पर्य विश्रांत्या शब्दार्थस्तुपरस्परं भिन्नो जित करणो नाम करणदकक्ष उच्यते। विनीत इति विनयकरणशील: एवं जुत्तपरिछा, जुत्तो वेतेहिमेहिउ अज्जागो॥ आहारादिधरें तो, तितिणिमाइहिं दोसेहिं।। एवमेतैरनंतरोदितै: सूरत्वादिभिर्गुणैर्युक्ता उचिता या परीक्षा तथा युक्तोऽपि निश्चित: एभिर्वक्ष्यमाणैर्दोषैरयोग्यः। ताने वाह। आहारादि आहरोपधिपूजनिमित्तं गुणं धारयन् तिं तिण्यादिभिश्च दोषैरयोग्य:। तिंतिणीनाम यत्र तत्र वा स्तोकेऽपि कारणे करकरायणं। आदिशब्दाञ्चलचित्तादिपरिग्रहः // एतदेव व्याख्यानयति॥ बहुसुत्ते गीयत्थे, धरेइ आहारपूयणट्ठाइ॥ तिंतिणचलअणविट्ठअ, दुब्बल चरणा अजोग्गो उ॥ बहुकालोचितं सूत्रमाचारादिकं यस्य स बहुसूत्रो गीतार्थों विदितसूत्रार्छः। एतेन युक्त: परीक्षायुक्तोऽप्येतद्व्याख्यानयति एवंभूतोऽपि यो गणं धारयति (आहारपूयणठाई) उत्कृष्टो मे आहारोभविष्यति पूजनं वा स्वपक्षतश्चेत्येवमर्छ: आदिशब्दा दुपधिरन्यद्वोपकरणमुत्कृष्टं मे भविष्यतीत्येवमर्छपरिग्रहः। सोऽयोग्यस्तथा योतिंतिण: स्वल्पेऽपि प्रयोजने करकरायमाणः। चलश्चलचित्तोऽनवस्च्छित: स्वप्रतिपन्नार्डोंनिर्वाही। दुर्बलश्चरणचारित्रविषये दुर्बल एतेऽप्ययोग्या:। एवं परिक्खियम्मि, पत्ते दिवई अपत्तिपडिसेहो। दुपरिक्खियपत्ते, पुण चारियहार्वेति मामेरा॥ एवमनंतरोदितेषुगुणेषु च यदि परीक्षया निर्वटियो भवतिगुणैरुपेतो दोषैश्च विप्रमुक्त इत्यर्थः। तदा स पात्रमिति कृत्वा तस्मिन्परीक्षिते पात्रे गाणेदीयते। यस्तु प्रागुक्तैर्दोषैरूपेतो गुणैश्च विप्रमुक्तः सोऽपात्रमिति तस्मिन्नपात्रे गणदानस्य प्रतिषेधस्तस्मिन् गणोन दातव्य इति भाव: (दुपरिक्खिय) इत्यादि। अथ कदा-चित सुदु:परीक्षित: कृतोभवेत् गणश्च तस्मै दत्त: सच गण:सी- दति तं दृष्ट्राऽन्येऽपि गच्छवर्तिन: केचित् सामाचारीशिथिला भवितुं प्रवृत्तास्तत: परीक्षिते पात्रे गणे प्रदत्ते सति गणोऽवसी- दति / ये तत्र गच्छेऽन्यतीव्रधर्मका न सीदति तैरुपायेन प्रतिचोद्य वारयितव्यः। तत्र यदि वारणानंतरमावृत्योद्यच्छति ततस्समीची- नमथ वारितोऽपि किंचित्कालमुद्यम्य पुन: समाचारी हापयति। तत इयं मर्यादा कर्तव्या अयं विधि:प्रयोक्तव्य इत्यर्थः। तमेवाहा दिठ्ठोवसमोसरणे, अहवाथेरातहिं तु वव्वन्ति। परिसायघट्ठमट्ठा, चंदणखोडी करंटणेय॥ यत्र समवसरणे ज्ञायते आचार्योऽत्र प्रवेक्ष्यति। तत्र गच्छोऽनुलोमवचसा प्रवेशनीयः। प्रविश्य तत्र गत्वाऽचार्यस्य कथयंति। त्वं सीदन् तिष्ठसि नैव च तद्युक्तं तस्मात् भवगत्या वर्तस्व। अथवा कुलानि हिंडमाना:स्थविरा:सूत्रगछे व्रजति तत्र दृष्टान्तैः पर्षदसाधुपरिवाररूपा। घृष्टा: पादघषर्णात् मृष्टाः शरीर- स्य केशादीनांच समारचनात्। ततस्तां तथारूपांपर्षदमव-लोक्य चंदनखोडीदृष्टांतेन खरंटना कर्तव्या साचैवम् आयरिया दिलुतमेगं सुणंति। एगोइंगालदाहओ इंगाल कठाइणं अणेणठाए नदीकूलं गतोतत्थ पासइ। तडे ण बुइझमाणं गोसीसचंदणखोडिं सोतं घेत्तूण पारंठितो तमंतरावणीओ पासई जाणई एसा गोसीसचंदणखोडी। ततोतेण सो भणितो कि एएण कट्टेण तं करिस्सई। इंगालदाहगो भणई। दहिउण इंगाले घेच्छामि। वणिउचिंतिते। जइत्ता हेवेच मज्जाहामोतो बहुंसुकं मोल्लंकाहिति तो जाहेडहिओ माढवोहिति ताहे किणीहामि। एवं चिंतित्ता जाव वणिउ मुल्लस्स काण्ण घरं गंतु एति। तावत्तेण दिट्ठा गोसीस-चंदणखोडी वणिएण आंगतुं पुच्छितो। कहींतं कटुं सोभणा दद्वंति। एवं भणिएण खिसितोमहाभाग फिडितोसि इसरियत्तणस्स एवं जहा सो इंगालदाहओ सोयवाणियउ ईसरियत्तणस्स बुक्को। एवं तुमंपि नाणादी दहतो निव्वाणस्स बुकिहिसि॥ एतदेवाह॥ इंगालदाहखोडी, पबेसे दिहाउ वाणिएणं॥ तुज्जामुल्लं आणयए, इंगालठाए तादिहा ||1| इय चंदणरयणनिभा, पमाय तिक्खेण परसुणा भेत्थं // दुविहपडिसेवसिहिणा, तिरियणखोडि तुमे दहाशा अंगारान्दहतीति अंगारदाहस्तस्य पार्श्वे गोशीर्षचंदनखोडी प्रवेशग्रामप्रवेशे च वणि जा दृष्टा। सच यावन्मूल्यमानयति। तावत्तेनांगारदाहकेनाऽगारार्थ सा खोडीदग्धा इत्यक्षरार्थः भावार्थस्तु प्रागेवोक्तः सांप्रतमुपनयमाह।। इयचंदणेत्यादि। इत्येवममुना प्रकारेण चंदनरत्ननिभा गोशीर्षचंदनमूल्यात्रिरत्न रत्नत्रयरूपाखोडीप्रमादरूपेण तीक्ष्णेन परशुना भित्त्वाद्विधा या प्रतिसेवा मूलगुणप्रतिसेवा उत्तरगुणप्रतिसेवाचेत्यर्थः। सैव शिखी वैश्वानरस्तेन त्वया दग्धा एवं वारित: सन् यदि निवर्तते तत: प्रायश्चितं दत्वा तस्य वर्तापका: स्थविरा दातव्याः / अथ न निवर्तते तर्हि तस्य गणोऽपहरणीय: 1 न केवलमेतेऽनर्हाः / किं चान्येऽपि तथा चाह॥ एएण अणरिहेहिं, अन्ने इयसूजया अणरिहातो। केपुणे ते इणमोत्त, दीणादिया मुणेयव्वा / एतैरनंतरोदितैरनहरन्येऽपि खलु सूचिता अनर्हाः केपुन- स्तेसूरिराहा इमे ते वक्ष्यमाणा दीनादयो ज्ञातव्यास्तानेवाह। दीणाजुंगियचउरो, जातीकम्मे,यसिप्पसारीरे॥ पाणाडौंवा किणिया, सोवागा चेव जातीए।। दीना:अनर्हाः कस्मादिति चेदुच्यते। तेषा नंदनाभावा दुक्तंच // दीणाभासं दीणे, गति दीणजं पिउं पुरिसं। कं पेच्छसि नंदंतं, दीणाए, दिहिए तत्थ॥ जुंगिका हीणाश्चत्वारोऽनर्हाः। तद्यथा जातौ कर्मणि शिल्पे शरीरे च / तत्रजातौ जुगिकाश्चत्वारस्तद्यथा। पाणाडोबा: किणि-का: श्वपचाश्च / तत्र पाणानाम ये ग्रामस्य नगरस्य च बहि