________________ आइच आइञ्छ 04 अभिधानराजेन्द्रः भाग 2 अ.१ उा ('दिसा' शब्दे चतुर्थभागे व्याख्या द्रष्टव्या) आइचगय-चि० (आदित्यगत) सूर्याऽऽक्रान्ते नक्षत्रादौ, "आइचगए अनिव्वाणी'' || रविगते नक्षत्रे शुभप्रयोजने प्रारभ्यमाणेऽसुखम् / बृ.१ उ.* आइञ्चजस- पुं०(आदित्ययशस) ऋषभदेववंशजे भरतात्मजे नृपभेदे, आ. चू, 1 अ०।"राया आइचजसे." / / 363 / / आ०म०१ अस्था० / स च पुण्डरीकशिखरे सिद्धः / ती०१ कल्प / आदित्ययश:प्रभृतयो भगवन्नाभेयवंशजा: त्रिखण्डभरता- र्द्धमनुपाल्य पर्यन्ते पारमेश्वरी दीक्षामतिगृह्य तत्प्रभावत: सकलकर्मक्षयं कृत्वा सिद्धिमगमन्निति / नं. 56 सूत्र। आइबपीढ- न. (आदित्यपीठ) गजपुरस्थे श्रेयांसेन कारिते आदितीर्थकरस्य रत्नमये पादपीठे, आ. म। तद्वक्तव्यता यथा'सेज्जसो वि तत्थ ठितो भयवं पडिलाभितो ताणि पयाणि पाएहिं मा अंक्कमिस्सामि त्ति भत्तीए तत्थ रयणमयं पीढं करेइ तिसंजं च पूएइ। पव्वदिवसे विसेसेण पूइऊण भुंजइ। लोगो पुच्छइ / किमेयं-सेज्जंसो भणइ-"आइतित्थयरमण्लं'' ततो लोगेण वि जत्थ जत्थ भयवं ठितो तत्थ तत्थ पीढं कय। कालेण य"आइचपीढ़' जायं।। (345 गाथाटी.) अक्षरगमनिका क्रियाध्याहारत: कार्या। यथा गजपुरं नगरमासीत्, तत्र श्रेयांस: सोमयशसो राज्ञः पुत्रः, तेनेक्षुरसदानं भगवते कृतम् / तत्रार्द्धत्रयोदशहिरण्यकोटी वसुधारा निपतिता। पीढमिति यत्र भगवता पारितं तत्र तत्पादयोर्मा कश्चिदाक्रमणं कार्षीदिति श्रेयांसेन भक्त्या रत्नमयं पीठं कारितं गुरुपूजेति तदर्धनं कृतवान् / अम०१ अ / आइचमास- पुं० (आदित्यमास) आदित्यस्यायमादित्यः / आदित्यचारनिष्पन्नत्वादुपचारतो वाऽऽदित्यः स चासौ मासश्च कर्मधारयसमासः / आदित्यचारनिष्पन्ने मासभेदे, स चैकस्य दक्षिणायनस्योत्तरायणस्य वा त्र्यशीत्यधिक शतदिनप्रमाणस्य षष्ठभागप्रमाण: / व्य.१ उ०४५ गाथा। आइचेणं मासे एक्कतीराइंदियाणं किंचि विसेसूणाईराइंदिग्गेणं पण्णत्ते / (सूत्र 314) / आदित्यमासो-येन कालेनादित्यो राशि भुक्ते 'किंचि विसेसूणाई' ति-अहोरात्रार्द्धन न्यूनानीति। स०३१ स०। आइयो खलु मासो, तीसं अद्धं च ||374 || आदित्यसंवत्सरसम्बन्धी खलु मासो भवति त्रिंशद्वात्रिंन्दिवानिएकस्य चरात्रिंदिवसस्यार्धम्। तथाहि-सूर्य संवत्सरस्य परिमाणं त्रीणि शतानि षट्षष्ट्याधिकानि रात्रिंदिवानि, द्वादशभिश्चमासै: संवत्सरस्ततस्त्रयाणां शतानांषट्पष्टयधिकानांद्वादशभिर्भागे हृते यथोक्तंमासपरिमाणं भवति। ज्यो०२ पाहु। आइचवण्ण-त्रि (आदित्यवर्ण)। भास्वरे, षो०१५ विव० 14 श्लोक। आइबसंवच्छर-पुं. (आदित्यसंवत्सर)। प्रमाणसंवत्सराणांमध्ये चतुर्थे | संवत्सरविशेषे,यावता कालेन षडपि प्रावृडादय ऋतव: परिपूर्णा आवृत्ता भवन्ति तावान् कालविशेष आदित्यसंवत्सरः। उक्तं च-"छप्पि उऊ परियट्टा, एसो संवच्छरोउ आइयो'" तत्र यद्यपिलोकेषष्ट्यहोरात्रप्रमाण: प्रावृडादिक ऋतुः प्रसिद्धः; तथापिपरमार्थत: स एकषष्ट्यहोरात्रप्रमाणो वेदितव्य: तथैवोत्तरकाल-मव्यभिचारदर्शनात् अत एवास्मिन् संवत्सरे त्रीणि शतानि षट्षष्ट्याधिकानि रात्रिंदिवानां भवन्ति / चं. प्र. 10 पाहु. २०पाहु. पाहु, / तत्रत्र्यशीत्यधिकशततमोऽहोरात्र: प्रथमस्यषण्मासस्य पर्यवसानम् / षट्षष्ट्यधिकत्रिंशत्तमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानम्। एष एवंप्रमाण आदित्यसंवत्सरः। चंप्र.१पाहु। (एतस्य वक्तव्यता'अहोरत्त' शब्दे प्रथमभागे गता।) ('संवच्छर' शब्द सप्तमभागे च वक्ष्यते।) (अयमेव लक्षणप्रधानतया लक्षणसंवत्सरान्तर्गतोऽपि।) तल्लक्षणं यथापुढविदगाणं च रसं, पुप्फफलाणं च देइ आइयो। अप्पेण वि वासेण वि, सम्म निप्पज्जए सस्सं // 4 // पृथिव्या उदकस्य तथा पुष्पाणां फलानां च रसमादित्यसंवत्सरोददाति, तथा अल्पेनापि- स्तोकेनापि वर्षेण वृष्ट्या सस्यं निष्पद्यते, अन्तर्भूतण्यर्थत्वात् सस्यं निष्पादयति किमुक्तं भवति- यस्मिन् संवत्सरे पृथिवी तथाविधोदकसंपर्कादतीव सरसा भवति / उदकमपि परिणामसुन्दररसोपेतं परिणमते / पुष्पाणां च मधूकादिसंबन्धिनां फलानां च चूतफलादीनां रस: प्रचुर: संभवति।स्तोकेनापि वर्षेण धान्य सर्वत्र सम्यक् निष्पद्यते तम् - आदित्यसंवत्सरं पूर्वर्षय: उपदिशन्ति / सू.प्र. 10 पाहु०२० पाहु, पाहु.। स्था। आइजिण-- पुं०(आदिजिण)। ऋषभदेवे, हेम०। वाचा "नमिऊण तमाइजिणं, जस्सीसे सोहए जडामउडो। कप्पाकप्पवियारं, पञ्चक्खाणे भणिस्सामि // 1 // " ल० प्र० / / आइ (दे) ज्ज- त्रि. (आदेय) / आ-दा-यत् / ठााह्ये, जं. 2 वक्षः। उपादेये, उत्त०१ अ०ी आइ (दे) ज्जमाण- त्रि. (आद्रयमाण) आर्दीक्रियमाणे, आचा०१ श्रु० ५०३ऊ। आइ (दे) ज्जवक्क त्रि. (आदेयवाक्य)। ठाह्यवाक्ये, "से सुद्धसुत्ते उवहाणवक्के, धम्मे च जे विन्दति तत्थ तत्थ || आदेज्जवक्के." ||274|| एतद्गुणसम्पन्नश्चादेयवाक्यो भवति। सूत्र०१ श्रु. 14 अा आइ(दे)ज्जवयण- त्रि. (आदेयवचन) सकलजनग्राह्यवाक्ये, दशा० 1 अ.। उत्त। स्था। आइ (दे) ज्जवयणया- स्त्री. (आदेयवचनता)। सकलजनग्राह्यवाक्यताया ग्राह्यवचनतारूपे वचनसम्पढ़ेदे, उत्त०१०। स्था०। आइञ्छ- कृष-धा।तुदा. आ. पाभ्वा. परअनिट्च आकर्षणे, विलेखने च. वाच.। "कृष: कड-साअड्डाधा- णच्छायञ्छाइञ्छा:" | | १८७॥इति वा कृषेराइञ्छादेश: आइञ्छ / पक्षेकरिसइ। कृषते कर्षति वा प्रा०।