________________ आदाणिज्जज्झयण 242 अमिधानराजेन्द्रः भाग 2 आदीणभोइ ज्ञानादिकमाश्रित्य नाम कृतमिति / आदानीयाभिधानस्यान्यथा वा आदा (या)-हिणपयाहिणा स्त्री. (आदक्षिणप्रदक्षिणा)- आदक्षिणत:प्रवृत्तिनिमित्तमाह-- पात्प्रदक्षिणा पार्श्वभ्रमणमादक्षिणप्रदक्षिणा / स्था.१ ठा। जं पढमस्संऽतिमए, बितियस्स उतं हवेज्ज आदिम्मि। दक्षिणपाच दारभ्य परिभ्रमणतो दक्षिणप्रार्श्वपाप्तौ निः। "अज्जसुहम्म एतेणाऽऽदाणिज्जं, एसो अन्नो विपज्जाओ ||135 / / थेरं तिक्खुत्तो आयाहिणपयाहिणं करे।।" त्रि:कृत्व:-त्रीन वारान् यत्पदं प्रथमश्लोकस्य तदर्द्धस्य च अन्ते-पर्यन्ते तदेव पदं शब्दत: आदक्षिणप्रदक्षिणां दक्षिणपार्वादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरा दक्षिणप्रदक्षिणा तां करोति। नि.१ श्रु.१ वर्ग 1 अ। अर्थत: उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वाऽऽदा भवति-एतेन प्रकारेणाद्यपदसदृशत्वेनादानीयं भवति, एष आदानीयाभिधानप्रवृत्ते: आदि(इ)-ब-त्रि. (आदृत्य) आ-दृ-कर्मणि क्यप् / आदरणीये, पर्याय:-अभिप्राय: अन्यो वा विशिष्ट-ज्ञानादि आदानीयोपादानादिति आदर्तव्ये ल्यप। सम्मान्येत्यर्थे, अव्या वाच। केचित्तुं-पुनरस्याध्ययन-स्यान्तादिपदयो: संकलनात्संकलि केतिनाम *आदित्य-पु. कृष्णराज्यवकाशान्तरस्थलोकान्तिकसंज्ञ- कार्चिकुर्वते। तस्या अपि नामादिकश्चतुर्धा निक्षेप: / (सच 'संकलिया' शब्दे मालिवमानस्थे, लोकान्तिकदेवविशेषे, भ०६ श०५ ऊ / समयावलिसप्तमे भागे दर्शयिष्यते) सूत्र०१ श्रु०१५ अ. / पञ्चदशे त्वा कादीनामादौ भवे, सू० प्र० 20 प्राहु / सूर्ये, आव० 4 अ० / आदित्यो हि दानीयाख्येऽध्ययनेऽर्थाधिकारोऽयम्, तद्यथा-"आदाणिय-संकलिया सर्वजगत्प्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी (सूत्र०)। आदाणीयम्मि आदयचरित्त" // 284|| आदीयन्ते- गृह्यन्ते- उपादीयन्ते आ-गो पालाङ्गनादिप्रतीत: समस्तान्धकारक्षयकारी कमलाकरोइत्यादानीयानि पदानि अर्था वा ते च प्रागुपन्यस्तपदैरर्थेश्च प्रायशोऽत्र द्घाटनपटीयान् आदित्योद्गम: प्रत्यहे भवन्नुपलक्ष्यते / सूत्र 1 श्रु०१२ संकलिताः, तथा-आयतंचरित्रं सम्यक् चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र अ / (अस्य विमानवक्तव्यता 'विमाण' शब्दे षष्ठे भागे वक्ष्यते) (अस्य व्यावर्ण्यते। सूत्र०१ श्रु.१ अ०१ऊ। मण्डलादिवक्तव्यता 'सूरमंडल' शब्दे सप्तमे भागे वक्ष्यते) (अस्य आवृत्तयः'आउट्टि' शब्देऽस्मिन्नेव भागे गताः) आदाणीय--त्रि. (आदानीय) उपादेये, स्था०६ ठा० 3 उ. सूत्र० / (अस्य जस्स जओ आइचो, उएइ सा भवइ तस्स पुय्वदिसा। बहवोऽर्था: 'आदाणिज्ज' शब्देऽनुपदमेव गताः) जत्तोय अत्थमेइ उ, अवरदिसा सा उ नायव्वा / / 7 / / आदा(या)य-अव्य. (आदाय) आ-दा-ल्यप्। गृहीत्वेत्यर्थे, सूत्र.१ श्रु०३ दाहिणपासम्मि यदा-हिणा दिसा उत्तराउ वामेणं। अ०४ उ.। "इमं च धम्ममादाय, कासवेण पवेझ्यं" // 20 / आदाय एया चत्तारि दिसा, तावक्खेत्ते उ अक्खाया ||48|| उपादाय आचार्योपदेशेन गृहीत्वेति / सूत्र०१ श्रु०३ अ. ३ऊ / आचा० / प्राप्येत्यर्थे, "एवं विवेगमादाय" // 1 // विपाकं-स्वानुष्ठानस्य आदय तापयतीति ताप:-आदित्यः / आचा.१ श्रु०१ अ०१ऊ। (अत्र विस्तरं प्राप्य, विवेकमिति वा क्वचित् पाठस्तद्विपाकं-विवेकं चादाय-गृहीत्वा। 'दिसा' शब्दे चतुर्थे भागे कथयिष्यामि) सूत्र.१ श्रु०४ अ०१ उछ / अङ्गीकृत्येत्यर्थे, "तवोवहाणमादाय' / / 434|| आदिच्छास्त्री० (आदित्सा) आदातुमिच्छायाम्, आव०६ ऊ / उत्त, लक्ष्मी०२ अ / स्वीकृत्येत्यर्थे, उत्त, पाई.२ अ / अवगम्येत्यर्थे आदिम त्रि. (आदिम) अग्रिमे, बृ.। आवासगमाईया सूयगडा जाव आइमा "आयाए एणंतमवक्कमेज्जा" (सूत्र-३0x) आदाय-अवगम्यैकान्त- भावा" (780x) आवश्यकादय: सूत्रकृताङ्गंयावत्ये आगमग्रन्थास्तेषु मपक्रामेत्। आदाने, पुं०। आचा०२ श्रु१५.१ अ०६ उ०। ये पदार्था अभिधेयास्ते आदिमा भावा: उच्यन्ते। बृ.१ उ.१ प्रक० / आदा(या) हिणपयाहिण-- त्रि. (आदक्षिणप्रदक्षिण) आदक्षिणात्- | आदियावणन. (आदापन) ग्राहणायाम, सूत्रा"सय माइअंति अन्ने वि दक्षिणहस्तादारभ्य प्रदक्षिणः परितो-भ्राम्यतो- दक्षिण एव आदियाति" (सूत्र-९)। स्वयम्- आत्मना साव-धमनुष्ठानमाददते आदक्षिणप्रदक्षिणः / रा०। आदक्षिणाद्-दक्षिणपार्वादारभ्य प्रदक्षिणो स्वीकुर्वन्ति, 'अन्यान्यप्यादापयन्ति-ग्राह-यन्ति। सूत्र०२ श्रु०१ अ। दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणः। विपा.१ श्रु१०।दक्षिणपार्थादारभ्य | आदीण त्रि. (आदीन) आ-समन्ताद्दीन: आदीन:।सूत्र०१ श्रु०५ अ०१ऊ। परितो भ्राम्यतो दक्षिणपार्श्ववर्तिनि भ.।"समणं भगवं महावीरं तिक्खुत्तो | समन्तात्करुणास्पदे, सूत्र१ श्रु०१० अ० / आयाहिरणपयाहिणं करेइ" (सूत्र-७) / आदक्षिणाद्-दक्षिणहस्ता- | आदीणमोह (न) पुं. (आदीनभोजिन्) पतितपिण्डोपजीविनि, दारभ्य प्रदक्षिण:- परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणोऽतस्तं "आदीणभोइं वि करेइ पांव'" (64) आदीनभोज्यपि पापं करोतीति। करोती-ति। भ०१।०१ उ० / नि०। औ.।"आयाहिणं पयाहिणं करेंति' उक्तंच-"पिंडोलकेव दुस्सीले,णरमाओण मुच्चई'" स कदाचिच्छोभन(१८४ गाथा टी.) आ-सर्वतः समन्तात्-परिभ्रमतांदक्षिणमेव जन्मभवनं माहारमलभमानोऽल्पत्वादातरौद्रध्यानोपगतोऽप्यध: सप्तम्यामप्युत्पयथा भवति एवं प्रदक्षिणं कुर्वन्ति। आ. म. 1 अ / जं। द्येत / तद्यथा- असाविव राजगृहनगरोत्सवनिर्गतजनसमूहो वै