________________ आदाण 240 अभिधानराजेन्द्रः भाग 2 आदाणभड० एगटुं नाणटुं, च होज्ज पडयं तु आदाणे ||132 / / अथवा-'जमतीयं ति-अस्याध्ययनस्य नाम, तच्चादानपदेन, आदवादीयते इत्यादानं, तच ग्रहणमित्युच्यते, तत्राऽऽदानग्रहणयोनिक्षेपार्थ नियुक्तिकृदाह- 'आदाणे' इत्यादि, आदीयतेकार्यार्थिना तदित्यादानं, कर्मणि ल्युट्प्रत्यय:, करणे वा, आदीयतेगृह्यते स्वीक्रियते विवक्षितमनेनेतिकृत्वा, आदानं च-पर्यायतो ग्रहणमित्युच्यते, तत आदानग्रहणयोर्निक्षेपो भवति द्वौ चतुष्को, तद्यथानामादोनम्, स्थापनादानम्, द्रव्यादानम्, भावादानश्चातत्रनामस्थापने क्षुण्णे, द्रव्यादानं वित्तं यस्मा-ल्लौकिकैः परित्यक्तान्यकर्त्तव्यैर्महता क्लेशेन तदादीयते, तेन वाऽपरं द्विपदचतुष्पदादिकमादीयत इति कृत्वा, भावाऽऽदानं तु द्विधाप्रशस्तम्, अप्रशस्तं च / तत्र-अप्रशस्तम्क्रोधाद्युदयो, मिथ्यात्वाविरत्वादिकं वा, प्रशस्तंतूत्तरोत्तरगुणश्रेण्या विशुद्धा-ध्यवसायकण्डकोपादानं सम्यक्ज्ञानादिकं वेत्येतदर्थप्रतिपादनपरमेतदेव वाऽध्ययनं द्रष्टव्यमिति। सूत्र०१ श्रु०१५ अ। आदा(या)णअहि(न)-पु.(आदानाऽर्थिन्) मोक्षार्थिनाऽऽदीयते इत्यादानम् - सम्यक्ज्ञानादिकं तेनार्थः स एवार्थः आदानार्थः स विद्यते यस्यासावादानार्थी / सम्यक् - ज्ञानादिप्रयोजनवति, "आदाणअट्ठी वोदाणमोणं" (सूत्र 17x) / सूत्र०१ श्रु० 14 अ०1 आदा(या)णगुत्त- त्रि. (आदानगुप्त) / संयमगुप्ते, मनोवाक्कायै, कर्मणि गुप्ते च / सूत्र, / "आयाणगुत्ते वलयाविमुक्के (सूत्र२२+)।मोक्षार्थिनाऽऽदीयते-गृह्यत इत्यादानं संयमस्तेन तस्मिन्या सति गुप्त:, यदि वा- मिथ्यात्वादिनाऽऽदीयते इत्यादानम् -अष्टप्रकारकं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्त: समितश्च। सूत्र.१ श्रु.१३ अ इन्द्रियैर्गुप्ते च।"आयाणगुत्ता विकहाविहीणा" (cerx) आदानै:- इन्द्रियैर्गुप्तः / बृ०३ऊ। आदा(या)णणिक्खेवदुगुंछय- त्रि. (आदाननिक्षेपजुगुप्सक)। आदाननिक्षे पै-पात्रादेाहणमौक्षौ आगमप्रतिषि (सि) (ब) द्धौ जुगुप्सति-न करोतीति आदाननिक्षेपजुगुप्सकः / आव. 4 अ। आगमप्रति (ब)षिद्धौ पात्रादेर्ग्रहणमोक्षौ च कुर्वति, आग-मानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादाननिक्षेपौ करोतीत्यर्थः / (643 गाथाटी.)। प्रव०७२ द्वार। आदा(या)णनिरुद्ध त्रि. (निरुद्धाऽऽदान) / निरुद्धेन्द्रिये, "आयाणनिरुद्धाओ" // 1864)| आदानानि- इन्द्रियाणि निरुद्धानि यस्यां सा निरुद्धाऽऽदाना, गाथायां व्यत्यासेन पूर्वाऽपरनिपात: प्राकृतत्वाद्। बृ.१ ऊ३ प्रक। आदा(या)णपय- न. (आदानपद) आदीयते- गृह्यते प्रथमम्-आदी यत्तदादानम् आदानञ्च तत्पदं च सुबन्तं तिङन्तं वा तदादानपदम्। सूत्र 1 श्रु०१५ अ / शास्त्रस्याध्ययनो-द्देशकादेश्वादिपदे, अनुः / येषामादानपदेनाऽभिधानं तन्म-तेनादौ यत्पदं तदादानपदम् / सूत्र. 1 श्रु०१५ अ। उत्त। से किं तं आयाणपदेणं? आयाणपएणं धम्मो मंगलं चूलिआआवंती चाउरंगिज्जं असंखयं अहातत्थिज्जं अदृइज्ज जण्णइज्जं पुरिसइज्ज (उसुकारिज्ज) एलइज्जं वीरियं धम्मो मग्गो समोसरणं गत्थो जमइयं / सेतं आयाणपएणं / (सूत्र१३१४) 'से किं तं आयाणपएणमि 'त्यादि-आदीयते-तत्प्रथम तया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्पदं चादानपदं, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च"आवंती'' त्यादि, तत्रआवन्तीत्याचा-रस्य पञ्चमाध्ययनम्, तत्र ह्यादावेद- 'आवंती' त्यालापको विद्यते इत्यादानपदेनैतन्नाम / "चाउरंगिज्ज" ति- एतदुत्तराध्ययनेषु तृतीयमध्यनम्, तत्र-"चत्तारिपरमंगाणिदुल्लहाणीह जंतुणो" इत्यादि विद्यते,"असंखयं ति- इदमप्युत्तराध्ययनेष्वेव चतुर्थमध्ययनम्, तत्रच आदावेद- "असंखयं जीवियमाप-मायए'" इत्येतत् पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वतीन्यध्ययनानि; कानिचित्तु दशवैका-लिकसूयगडाध्ययनानि (सूत्रकृता-ङ्गाऽध्ययनानि) स्वधिया भावनीयानि। अनु० / आदा(या)णफलिह-पु. (आदानपरिघ) आदीयतेद्वारस्थग-नार्थगृह्यत इत्यादान: / स चासौ परिघश्चादानपरिधः / द्वारस्थगनार्थ ग्राह्यायामर्गलायाम्, जं. 2 वक्ष०२२ सूत्रटी० / जी!"आयाणफलिह" (सूत्र-२+)आदीयते इत्यादानम्-आदेयो-रम्योय: परिधः-अर्गलास आदानपरिघ: / रम्या-यामगर्लायाम्, प्रश्न : आश्र द्वार। आदा(या)णभंडमत्तनिक्खेवणासमिइ- स्त्री. (आदानभाण्डमात्रनिक्षेपणासमिति)। आदाने-ग्रहणे भाण्डमात्राया उपकरणमात्राया, भाण्डस्य वा, वस्त्राद्युपकरणस्य मृण्म- यादिपात्रस्य च साधुभाजनविशेषस्य निक्षेपणायां च समिति: सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति आदानभाण्डमात्रनिक्षेपणा- समितिः / समितिभेदे, पा० 17 सूत्र, टी० / स्था०। (अत्र सूत्रम् 'समिइ' शब्दे सप्तमे भागे वक्ष्यते) भाण्डमात्रे, आदा-ननिक्षेपविषया सुन्दरचेष्टा / स्था०५ ठा०३ उ.४५८ सूत्रटी, / "इह च सत्त भंगा होन्ति पत्तादि न पडिलेहइ, ण पमज्जइ, चउम्भंगो, एत्थ चउत्थे चत्तारि गमा-दुप्पडिलेहियं दुप्पमज्जियं चउभंगो, आइल्लाछअप्पसत्था, चरिमोपसत्त्थो, चउत्थीए उदाहरणं-"आयरिएण साहू भणिओ गाम वच्चामो, उग्गहिए संते केण इ कारणेण ठिया, एक्को एताहे पडिलेहियाणि त्ति काउंठवेउमारद्धो, साहूहिं चोइओ भणइ-किमित्थसप्पोअच्छइसन्निहियाए देवयाए सप्पोविउविओ, एस जहण्णओ असमिओ, अण्णो तेणेव विहिणा पडिलेहिता ठवेइ, सो उक्कोसओ समिओ" | आव४ अ० 105 गाथाटी० / अत्राप्युदाहरणम्"एकस्स आयरियस्स" पंच सीससयाई, तेसिमेगो सेद्विसुओ पव्वइओ, सो जो जो साहू एइ तस्स तस्स डंडगं निक्खवइ, एवं तस्स उठ्ठियस्स