________________ आणुपुव्वी 169 अमिधानराजेन्द्रः भाग 2 आणुपुव्वी तिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात, नचैकसमयस्थितिकमानु- | महास्कन्धभ्यैव सर्वलोकव्यापकत्वात्तस्य चावक्तव्यकत्वा-योगादिति। पूर्वीद्रव्यं भवितुमर्हति, व्यादिसमयस्थितिकत्वेन त स्योक्तत्वात्, एतदपि सूत्रवाचनान्तरे क्वचिदेव दृश्यते। नानाद्रव्याणितुसर्वलोकभवन्ति तस्मात् त्र्यादिसमयस्थितिकमन्यद् द्रव्यं नियमादेकेनाऽपि प्रदेशेनोन द्विसमयस्थितीनां सर्वत्र भावादिति। गतं क्षेत्रद्वारम्। स्पर्शन्गद्वारमप्येवमेव एव लोकऽवगाहत इति प्रतिपत्त-व्यम् / अत्राह नन्वचित्तमहास्कन्धोऽ- भावनीयम्। प्ये कसमयस्थितिको न भवति, दण्डाद्यवस्थासमयगणनेन कालद्वारेतस्याप्यष्टसमयस्थितिक- त्वाद् एवं च सति तस्याप्यानुपूर्वीत्वात् णेगमववहाराणं आणुपुटवीदवाइं कालओ के वचिरं संपूर्णलोकव्यापित्वं युज्यतेऽत्र वक्तु मिति, नैतदेवम्, अवस्थाभेदेन होन्ति ? एगं दध्वं पडुच जहण्णेणं तिण्णि समया, उक्कोसणं वस्तुभेदस्येह विवक्षितत्वाद्भिन्नाश्च परस्परं दण्डकपाटाद्यवस्था:, असखेज्जं कालं नाणादव्वाइंपडुच सव्वऽद्धााणेगम-ववहाराणं ततस्तद्भेदन (स्कन्धभेदेन) वस्तुनोऽपि भेदाद, अन्यदेव दण्डकपाटा- अणाणुपुटवीदव्वाइं कालओ केवचिरं होइ ? एगं दध्वं पडुच द्यवस्थाद्रव्येभ्य: सकललोकव्याप्यचित्तमहास्कन्धद्रव्यं, तचैकसमय- अजहन्नमणुक्कोसेणं एक्कं समयं नाणादवाई पडुच्च निअमा स्थितिकमिति, न तस्यानुपूर्वीत्म एतचानन्तरमेव पुनर्वक्ष्यत इत्यले / सवऽद्धा / अवत्तट्वगदवाणं पुच्छा, एग दवं पडुच विस्तरेण / अथवा-यथा क्षेत्रानुपूर्त्यां तथाऽत्रापि सर्वलोकव्यापिनोऽ- अजहणमणुक्कोसेणं एक्कं समयं नाणादव्वाई पडुच्च निअमा प्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभ:प्रदेशे सव्वऽद्धा+ त्वप्रधान्याद्देशोव लोकवर्तित्वं वाच्यम्, एकसमयस्थितिकस्याना- 'एगं दव्वं पडुच जहण्णेणं तिणि समय' ति- जघन्यतोऽपि नुपूर्वीद्रव्यस्य द्विसमयस्थितिका- वक्तव्यकस्य च तत्र प्रदेशे त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भाव: / 'उक्को-सेणं प्राधान्याश्रयणादिति भावः / एवमन्यदपि आगमाऽविरोधतो असंखेयं काले' ति-असंख्येयकालात्परत एके न परिणामेव वक्तव्यमिति / 'नाणादव्वाइं पडुच्च नियमा सव्वलोए होज्ज' त्ति- द्रव्यावस्थानस्यैवाभावादिति हृदयम्। नानाद्रव्याणि तु सर्वकालै भवन्ति, त्र्यादिसमयस्थितिकद्रव्याणां सर्वलोकऽपि भावादिति भावनीयम् / प्रतिप्रदेश लोकस्य सर्वदा तैरशून्यत्वादिति / अनानुपूर्व्यवक्तव्यकाअनानुपूर्वीद्रव्यचिन्तायां यथा क्षेत्रानुपूर्त्यां तथा अत्राप्येकद्रव्ये चिन्तायाम् 'अजहन्नमणुक्कोसेणं' ति-जघन्योत्कृष्टचिन्तामुत्सृज्येलोकस्यासंख्येयभाग एव वर्तते कथमिदम् ? उच्यते-यत् कालत त्यर्थ: नहि एकसमयस्थितिक-स्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव एकसमयस्थितिकं तत् क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीत्वेन चावक्तव्यध्यकत्वेऽभ्यु-पगम्यमाने जघन्योत्कृष्टचिन्ता सम्भवतीति विवक्ष्यते तचलोकसंख्येयभाग एव भवति, 'आएसंतरेण वा सव्यपुच्छासु भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि होज्ज' -त्ति अस्य भावनाइहाचित्तमहास्कन्धस्य दण्डाद्य-वस्था: सर्वदा लोकस्या-शून्यत्वादिति। परस्परं भिन्नाः, आकारादिभेदाद, द्वित्रिचतु: प्रदेशा-कादिस्कन्धवत्, अंतरद्वारेतश्चता एकसमयवृत्तित्वात् पृथग-नानुपूर्वीद्रव्याणि तेषु च मध्ये किमपि णेगमववहाराणं आणुपुग्विदवाणमंतरं कालओ के वचिरं कियत्यपि क्षेत्रे वर्त्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण होई? एगंदव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया संख्येय-भागादिकासु पञ्चस्वपि पृच्छासु लभ्यते, एतच सूत्रेषु प्रायो न नाणाददाइं पडुच नऽत्थि अंतरं / गमववहाराणं दृश्यते, टीकाचूर्योस्त्वेवं व्याख्यातमुपलभ्यत इति. नाना-द्रव्याणितु अणाणुपुष्वीदव्वाणमंतरं कालओ केवचिरं होइं? एगं दध्वं सर्वस्मिन्नपि लोकेभवन्ति, एकसमयस्थितिकद्रव्याणां सर्वत्र भावादिति। पडुब जहण्णेणं दो समया, उक्कोसेणं असंखेज्जं कालं, अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासंख्येयभाग णाणादवाइं पडुच्च णऽथि अंतरं / नेगमववहाराणं अवत्तय्वएव वर्तते, कथमिति, उच्यते- यत्कालतो द्विसमयस्थितिकं तत् क्षेत्रतो गदवाणुपुटिवदवाणं पुच्छा एगं दवं पडुच जहण्णेणं द्रिप्रदेशावगाढमेवेहावक्तव्यकत्वेन गृह्यते, तच लोकासंख्येयभाग एव एगं समअं, उक्कोसेणं असंखेज्जं कालं, णाणदव्वाइं पडुच स्यात्, अथवा द्विसमय-स्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येय- नऽस्थि अंतरं +1 भागएवावगाहते: न परत:, आदेशान्तरेण वा-"महाखंधवज्जमन्नदव्वेसु 'एगं दव्वं पडुच्च जहण्णेणं एक्कं समयं' ति-अत्र भाव-नाइह आइल्लचउपुच्छासु होज्ज" त्ति अस्य हृदयम् - मतान्तरेण त्र्यादिसमयस्थितिकं विवक्षितं किञ्चिदेकमानुपूर्वीद्रव्यं ते परिणाम किल द्विसमयस्थितिकमपि द्रव्यं किंचिल्लोकस्य संख्येयभागेऽवगाहते परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव किंचित्त्वसंख्येये अन्यत्तु संख्येयेषुतद्भागेष्ववगाहते अपरंत्यसंख्येयेष्विति परिणामेन व्यादिसमयस्थितिकं जायते तदा जघन्यतया महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य यथोक्तस्वरूपास्वाद्यासु समयोऽन्तरे लभ्यते, 'उक्कोसणं दो समय' त्ति-तदेव यदा चतसृषु पृच्छास्वे- कमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव त्र्यादिसमयस्थितित्वष्टसमयस्थितित्वेनोक्तत्वान्न द्विसमयस्थितिकत्वसंभव इति तद्वर्जनम्, युक्तम् प्राक्तनं परिणाममासादयति तदा द्वौ समयावुत्कृष्टतोऽन्तरे अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्राऽसंभवः भवत: यदि पुन: परिणामान्तरेण क्षेत्रादिभेदत: समय