________________ आणुपुवी 161 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी असंखिज्जपएसोगाढा आनुपुथ्वीओ, एगपएसोगाढा अणा- 'सन्तपयपरूवणये' त्यादिवक्ष्यमाणबहुतरविचार-विषयत्वेन द्रव्यस्य नुपुथ्वीओ, दुपएसोगाढा अवत्तव्वगाई / सेत्तं णेगमववहाराणं शिष्यमतिव्युत्पादनार्थत्वात् क्षेत्रस्य तु नित्यत्वेन सदावस्थितमाअट्ठपयस्वरूणया। एआएणं णेगमववहाराणं अट्ठपय-रूवणयाए नवत्वादचलत्वाच्च प्रायो वक्ष्यमाण-विचारस्य सुप्रतीतत्वेन किं पओअणं ? एआए णेगमववहाराणं अट्ठपय-रूवणयाए तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वाद्, एवमन्यदपि कारणमभ्यूह्मणेगमववहाराणं भंगमुक्कित्तणया कज्जइ / से किं तं मित्यलं विस्तरेण / एवं चतुःप्रदेशा-वगाढादिष्वपि भावना कार्या, णेगमववहाराणं मंगमुक्कित्तणया ? णेगमववहाराणं यावदसङ्घयातप्रदेशावगाढा आनुपूर्वीति असंख्यातप्रदेशेषु भंगसमुक्कित्तणया अस्थि आनुपुर्वी, अस्थि अणानुपूथ्वी, अस्थि चावगाढोऽसंख्याताणुकोऽनन्ताणुको वा द्रव्यस्कन्धो मन्तव्यो, यतः अवत्तव्वए, एवं दव्वानुपुट्विगमेणं खेत्तानुपुथ्वीएऽवी ते चेव पुद्गल-व्याणामवगाहमित्थं जगद्गुरवः प्रतिपादयान्तिपरमाणुराछवीसं भंगा भाणिअव्वा, जाव सेत्तं गमवव-हाराणं काशस्यै कस्मिन्नेव प्रदेशेऽवगाहते, द्विप्रदेशिकादयोऽसंख्यातभंगसमुक्कित्तणया। एआए णं णेगमववहाराणं भंगसमुक्कित्त- प्रदेशिकान्तास्तु स्कन्धा: प्रत्येकं जघन्यत एकस्मिन्नाकाशप्रदेशेऽणयाए किं पओअणं ? एआए णं णे गम-ववहाराणं वगाहन्ते उत्कृष्टतस्तु यत्र स्कन्धेयावत: परमाण्वो भवन्ति सतावत्स्वेव मंगसमुक्कित्तणयाएणेगमववहाराणं भगोवदं-सणया कज्जइ। नभ:प्रदेशेष्ववगाहते, अनन्ताणुकस्कन्धस्तुजघन्यतस्तथैव उत्कृष्टतसे किं तं गमववहाराणं भंगोवदंसणया ? गमववहाराणं स्त्वसंख्येयेष्वेव नभ:प्रदेशेष्ववगाहते नाऽनन्तेषु लोकाकाशस्यैवाभंगोवदंसणया तिपएसोगाढे आनुपुटवी, एगपएसोगाढे संख्येयप्रदेशत्वात्, अलोकाकाशे च द्रव्यस्याऽवगाहाऽभावादित्यलं अणानुपुटवी दुपएसोगाढे अवत्तवए, तिपएसोगाढा प्रसङ्गेन प्रकृतमुच्यते-तत्रानुपूर्वीप्रतिपक्षत्वादनानुपूर्व्यादिस्वरूपमाहआणुपुव्वीओ, एगपएसोगाढा अणानुपुर्वी ओ, दुपएसोगाढा 'एगपए-सोगाढे अणाणुपुव्वि' त्ति-एकस्मिन्नभ:-प्रदेशेऽवगाढः अवत्तट्वगाई, अहवा-तिपएसोगाढे अ, एगपएसोगाढे अ, स्थित: एकप्रदेशाऽवगाढ: परमाणुसङ्घातस्स्कन्धसङ्घातश्च क्षेत्रतोऽनानुआणुपुव्वी अ, अणाणुपुथ्वी आ एवं तहा चेव दवाणुपुध्विगमेणं पूर्वीति मन्तव्य:, 'दुप्पएसोगाढे अवत्तव्वए' त्ति-प्रदेशद्रयेऽवगाढो छटवीसं भंगा माणिअवा जाव सेत्तं गमववहाराणं द्विप्रदेशिकादिस्कन्ध: क्षेत्रतोऽवक्तव्यकं,शेषो बहुवचननिर्देशादिको ग्रन्थो भंगोवदंसणया। से किं तं समोआरे ? समोआरे णेगमववहाराणं यथाऽधस्ताद् द्रव्यानुपूर्त्या व्याख्याततस्तथेहापि तदुक्तानुसारतो आणुपुस्विदव्वाई कर्हि समो-तरंति? किं आणुपुटिवदव्वेहिं व्याख्येय: यावत् द्रव्यप्रमाणद्वारे। समोतरंति ? अणाणु-पुस्विदटवे हिं समोतरंति ? णे गमववहाराणं आणुपुटिवदवाइं किं संखिज्जाई अवत्तव्वगदव्वेहिं समोतरंति ? आणुपुदिवदवाई आणुपुट्वि- असंखिज्जाइं अणंताई? नो संखिज्जाई, असंखिज्जाई णो दव्वेहिं समोतरंति, णो अणाणुपुव्विदध्वेहिं समोतरन्ति णो अणंताई एवं दोण्णि वि / नेगमववहाराणं आणुपुटिव-दवाई अवत्तव्वगदव्वेहिंसमोतरन्ति, एवं तिण्णि विसट्ठाणे समोअरंति अणंताई, नो संखिज्जाइं, असंखिज्जाइं, नो अणताइं एवं त्ति माणिअय्वं सेत्तं समोतारे / से किं तं अणगुमे ? अणुगमे तिण्णि विx| नवविहे पण्णत्ते,तं जहा-"संतपयपरूवणयाजाव अप्पा बहु 'णगमववहाराणं आणुपुव्विदव्वाइं किं संखेज्जाइं 'इत्या-दिप्रश्न:, चेव"१,णेगमववहाराणं आणुपुव्विदव्वाइं किं अत्थिनऽत्थि? अत्रोत्तरम- 'नो संखेज्जाइमि त्यादित्र्यादि-प्रदेश-विभागावगाढानि णिअमा अत्थि, एवं दोण्णि वि+1 द्रव्याणि क्षेत्रत आनुपूर्वीत्वेन निर्दिष्टानि,त्र्यादिप्रदेशविभागाश्चासङ्ग्यात'से किं तमि' त्यादि, इह व्याख्या-यथा द्रव्यानुपूर्व्या तथैव कर्तव्या, प्रदेशात्मके लोकेऽसङ्ख्याता भवन्ति, अतो द्रव्यतया बहुनामपि विशेषं तु वक्ष्यामः, तत्र तिपएसोगाढे आणुपुट्वि' ति-त्रिषु क्षेत्रावगाहमपेक्ष्य तुल्यप्रदेशा-वगाढानामकत्वात् क्षत्रानुपूव्यामसङ्ख्यानभ:प्रदेशेष्ववगाढ़:- स्थित: त्रिप्रदेशावगाढस्यणुकादिकोऽन- तान्येवानुपूर्वीद्रव्याणि भवन्तीति भाव: एवमेकप्रदेशावगाढं बह्नपि द्रव्यं न्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी, ननु यदि द्रव्यस्कन्ध एवानुपूर्वी क्षेत्रत एवैवाऽनानुपूर्वीत्युक्तम् / लोके च प्रदेशा असङ्ख्याता भवन्ति कथं तर्हि तस्य क्षेत्रानुपूर्वीत्वं? सत्यं किन्तु-क्षेत्रप्रदेशत्रयावगाह अतस्तत्तुल्यसङ्घयत्वादनानुपूर्वीद्रव्याण्यप्यसङ्ख्येयानीति एवं पर्यायविशिष्टोऽसौ द्रव्यस्कन्धो गृहीतो नाविशिष्टः, ततोऽत्र प्रदेशद्वयेऽवगाद बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्त क्षेत्रानुपूर्व्यधिकारात् क्षेत्रावगाहपर्यायस्य प्राधान्यात्सोऽपि क्षेत्रानुपूर्वीति द्विप्रदेशिकात्मकाच विभागा लोकेसङ्ख्याता भवन्त्यतस्तान्यप्ययनदोष: प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्य क्षेत्रानुपूर्वीत्वं तदधिकारादेव / संख्येयानीति। किन्तु तदवगाढं द्रव्यमपि तत्पर्यायस्य प्राधान्येन विविक्षितत्वात् क्षेत्रद्वारे निर्वचनसूत्रेक्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः यद्येवं तर्हि मुख्यं क्षेत्रं परित्यज्य नेगमववहाराणं आनुपुटिवदव्वाइं लोगस्स किं संखिज्जइ किमिति तदवगाढद्रव्यस्यानुपूर्यादिभावश्चिन्त्यते ? उच्यते- | भागे होज्जा असंखिज्जइभागे होज्जा जाव सटवलोए