________________ आणुपुव्वी 159 अभिधानराजेन्द्रः भाग 2 आणुपुर्वी शब्दे प्रथमभागे 567 पृष्ठे गता) (विशेषत: स्वरूपम् 'अस्थिकाय' शब्दे प्रवर्द्धमानो यस्यां सा एकोत्तरा तस्याम, पुनः कथंभूतायामित्याह.. प्रथमभागे 513 पृष्ठे गतम्) (आकाशास्तिकायव्याख्या 'आगासत्थि- 'छगच्छगताए' त्तिषण्णां गच्छ:- समुदाय: षाच्छस्तं गता-प्राप्ताकाय' शब्देऽस्मिन्नेव भागे प्राग् गता) अत्र च जीवपुगलानां षाच्छगता तस्यां धर्मास्तिकायादिवस्तुषट्क-विषयायामित्यर्थः। गत्यन्थानुपपत्तेधर्माऽस्तिकायस्य तेषामेव स्थित्यन्यथानुपपत्तेरधर्मा- आदी व्यवस्थापितैककाया: पर्यन्ते न्यस्त-षट्काया धम्मास्तिस्तिकायस्य सत्त्वं प्रतिपत्तव्यम् / अनु०। (जीवास्तिकायव्याख्या कायादिवस्तुषल्कविषयाया: पत्तेर्या परस्परगुणने भङ्गकसंख्या भवति 'जीवत्थिकाय' शब्दे चतुर्थभागे वक्ष्यते) पुद्गलास्तिकायस्य तु सा आद्यन्तभङ्गकद्वयरहिता अनानुपूर्वीति भावार्थः तत्रोधि: घटादिकार्यान्यथानुपपत्ते: कालोऽप्यस्ति बकुलाशोकचम्पकादिषु किलैककादय: षट्पर्यन्ता: अङ्कास्थापिता: तत्र चैककेन द्विगुणिते जाती पुष्पफलप्रदानस्या- नियमेनादर्शनात् , यस्तु तत्र नियामक: स काल द्वावेव, ताभ्यां त्रिको गुणितो जाता: षट्, तैरपि चतुष्को गुणितो जाता इति, स्वभावादेव तु तद्भवने "नित्यं सत्त्वमसत्त्वं वा." इत्यादि चतुर्विशति: पञ्चकस्य तु तद्गुणेन जातं विशं शतं, षट्कस्य तदगुणने दूषणप्रसङ्गः, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थदुरखगमता- भयादिति। जातानि विंशत्याधिकानि सप्तशतानि, स्थापना 6-5-4-3-2-1 आह-धर्मास्तिकायस्य प्राथम्यम् अधर्मास्तिकायादीनां तु तदनन्तरं आगमतम्-७२० अत्राद्यो भङ्ग:पूर्वानुपूर्वी अन्त्यश्च (स्तु) पश्चानुपूर्वीति क्रमेणेत्थं निर्देश: कुत: सिद्धः? येनात्र पूर्वानुपूर्वीरूपता स्यादिति, तदपगमे शेषाण्यष्टादशोत्तराणि सप्तभङ्गक शतान्यनानुपूर्वीति अत्रोच्यते-आगमेइत्थमेवपठिततत्वात्तत्रापि कथ-मित्मेवपाठ इति चेत् मन्तव्यानि: / अत्र च भङ्गकस्व-रूपानयनार्थ करणगाथाउच्यते-धर्मास्तिकाय इत्यत्र यदाद्यं धर्मे' ति पदं तस्य "पुव्वाणुपुविहिट्ठा समयाभेएंण कुरु जहा जेहूं। माङ्गलिकत्वाद्धर्मास्तिकायस्य प्रथममुपन्यासः, ततस्तत्प्रतिपक्षा उवरिमतुल्लं पुरओ, निसेज्ज पुव्वक्कमो सेसे!|१||' इति। त्याद्धर्मास्तिकायस्य ततस्तदाधारत्वादा- काशास्तिकायस्य तत: व्याख्या इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वी-त्युच्यते स्वाभाविकाऽमूर्तत्वसाम्याज्जी- वास्तिकायस्य ततस्तदुपयोगित्वा तस्याः 'हेट' त्ति-अधस्तात्- द्वितीयादिभङ्गकान् जिज्ञासुः 'कुरु' त्तिपुद्गलास्तिकायस्य ततो जीवाजीवपर्यायत्वात्तदनन्तरमद्धास स्थापय एकादीनिपदानीति शेषः कथमित्याह ज्येष्ठस्यानतिक्रमेण मयस्योपन्यास इति पूर्वानुपूर्वीसिद्धिरिति। यथाज्येष्ठं यो यस्यादौ सतस्यज्येष्ठः, यथा द्विकस्यैको ज्येष्ठः, त्रिकस्य अथ पश्चानुपूर्वी निरूपयितुमाह त्वेकको-ऽनुज्येष्ठश्चतुष्कादीनां तु स एव ज्येष्ठानुज्येष्ठ इति एवं त्रिकस्य से किं तं पच्छानुपुव्वी? पच्छाणुपुथ्वी छवि तं. अद्धासमए द्विकोज्येष्ठः स एव चतुष्कस्यानुज्येष्ठ: पञ्चकादीनांतुस एव ज्येष्ठानुज्येष्ठ: पोगगलत्थिकाए जीवत्थिकाए, आगासत्थिकाए अहम्मत्थिकाए इत्यादि, एवं च सति उपरितनाङ्कस्य अधस्ताज्येष्ठो निक्षिप्यते, धम्मत्थिकाए। सेत्तं पच्छा (णु)नुपूवी। तत्रालभ्यमाने अनुज्येष्ठ: तत्राप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठे 'से किंतं पच्छाणुपुव्वी' इत्यादि, पाश्चात्यादारभ्य प्रतिलोमंध्यत्ययेनैव निक्षेपं कुर्यात, कथमित्याह-समयाऽभेदेनेति समय:- सङ्केत: आनुपूर्वी-परिपाटी: क्रियते यस्यां सा पश्चानुपूर्वी अत्रोदाहरणमुत्क्रमेण, प्रस्तुतभङ्गकरचनव्यवस्था तस्य अभेद:- अनतिक्रमः, तस्य च भेदस्तदा इदमेवाह-'अद्धासमये त्यादि, गतार्थ-मेव। भवति यदा तस्मिन्नेव भङ्गकेनिक्षिप्ताङ्कसादृशोऽपरोङ्क: पतति ततो यथोतं अथाऽनानुपूर्वी पूर्व निरूपयति समयभेदं वर्जयन्नैव ज्येष्ठाद्यङ्कनिक्षेपं कुर्यात् उक्तं च "जहियम्मि उ 'से किं तं अणानुपूवी? अणाणुपुर्वी एआए चेव एगाइआए निक्खित्ते, पुणरविसोचेबहोइकायव्यो। सो होइ सपयभेओ, वज्जेयव्वो एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नब्भासो दू (दु)- पयत्तेणं॥शा" निक्षिप्तस्यचाङ्कस्य यथासंभवं 'पुरउ' त्ति-अग्रत: रूवूणो / सेत्तं अणानुपूथ्वी। (सूत्र-९७) उपरितनाङ्कतुल्यसदृशं यथा भवत्येवं न्यसेत्, उपरितनावसदृशाने'से किंतमि' त्यादि, अत्र निर्वचनम् -'अणाणुपुव्वीएताएचेव' इत्यादि, वाङ्कान्निक्षिपेदित्यर्थ: 'पुव्वक्कमो सेसे' त्ति-स्थापितशेषानकान्निन विद्यते आनुपूर्वी यथोक्तपरिपाटिदयरूपा यस्यां सा अनानुपूर्वी क्षिप्ताङ्ककस्य यथासंभवं पृष्ठतः पूर्वक्रमेण स्थापयेदित्यर्थः, य: संख्येया विवक्षितपदानामनन्तरोक्तक्रमद्वयमुल्लङ्घय परस्पराऽसदृशैः लघुरेककादि: सप्रथम स्थाप्यते वस्तुतया महान् द्विकादि: सपश्चादिति संभवद्भिर्भङ्गफैर्यस्यां विरचना क्रियते साऽना-नुपूर्वीत्यर्थः। का पूर्वक्रमः पूर्वानुपूर्विलक्षणे प्रथमभङ्गके इत्यमेव दृष्टत्वादिति भाव: पुनरियमित्याह-'अन्नमण्णभासो' त्ति-अन्योन्यम् - परस्परमभ्यासो इत्यक्षरघटना। भावार्थस्तु दिड्मात्रदर्शनार्थं सुखाधिगमया च त्रीणि गुणनम् अन्योन्याऽभ्यास: 'दू (दु)रूवूणो' त्ति- द्विरूपन्यून: पदान्याश्रित्य तावत् दय॑ते, तेषां च परस्पराभ्यासे षड्भङ्गका भवन्ति, आद्यन्तरूपरहित: अनानुपूर्वीति संटङ्गः / कस्यां विषये योऽसावभ्यास ते चैवमानीयन्ते-पूर्वानुपूर्वीलक्षण-स्तावत्प्रथमोभङ्गः, तद्यथा-१इत्याह-श्रेण्याम्-पक्ती, कस्यां पुन: श्रेण्यामित्याह 'एताए चेवे' ति- 2-3 अस्याश्च पूर्वानुपूर्व्या अधस्ताद्भङ्गकरचने क्रियमाणे एककस्य अस्या-मेवाऽनन्तराधिकृतधर्मास्तिकाया दिसंबन्धिन्याम् तावज्जयेष्ठ एव नास्ति द्विकस्य तु विद्यते एकः, सतदधो निक्षिप्यते, कथंभूताया-मित्याह-एक आदिर्यस्यां सां एकादिकी एकैक उत्तर: तस्य चाग्रतस्त्रिको दीयते, "उवरिमतुल्लमि" त्यादिवचनान्,पृष्ट