________________ आणुपुव्विणाम 147 अभिधानराजेन्द्रः भाग 2 आणुपुथ्वी CO0BS3e गच्छतो जीवस्य नरकानुपूर्या उदयः, तिर्यक्षु-द्विसमयादिवक्रेण जीवस्य गच्छतस्तिर्यणानुपूर्व्या उदय:, मनुष्येषु द्विसम- यादिवक्रेण गच्छतो जीवस्य मनुष्यानुपूर्व्या उदय:, देवेषु द्विसमयादिवक्रेण गच्छतो जीवस्य देवानुपूर्व्या उदयः / उक्तं च बृहत्कर्मविपाके "नरयाउवस्स उदए, नरए वक्केण गच्छमाणस्स। नरयाणुपुब्वियाए, तहिँ उदओ अन्नहिं नऽस्थि // 1 / / एवं तिरिमणुदेवे, तेसु विवक्केण गच्छमाणस्स। तेसिमाणुपुट्वियाणं, तहिँ उदओ अन्नहिं नत्थि / / 2 / / कर्म०१ कर्म,४२ गाथाटी आणुपुस्विविहारि(न)-पु.(आनुपूर्वीविहारिन्) प्रव्रज्यदिक्रमण विहारिणि, आचा। (आह नियुक्तिकार:)आणुपुस्विविहारीणं, भत्तपरिण्णाय इंगिनीमरणं। पायवगमणं च तहा, अहियारो होइ अट्ठमए / / 257 / / अष्टमके तु अयमाधिकारः, तद्यथा- आनुपूर्वीविहारिणाम् - प्रतिपालितदीर्घसंयमानाम, शास्त्रार्थग्रहणप्रतिपादनोत्तर-कालमवसीदत्संयमाऽध्ययनाऽध्यापनक्रियाणां निष्पादित- शिष्याणामुत्सर्गतो द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहाना भक्तपरिक्षेङ्गितमरणं, पादपोपगमनं वा यथा भवति तथोच्यते। आचा.१ श्रु०८ अ.१ उ.।। तत्रैवानुपूर्वीविहारिणां मरणमधिकृत्य सूत्रम्ऑणुपुटवेण विमोहाई, जाइं धीरा समासज्ज ||1|| आनुपूर्वी क्रमः,-तद्यथा- प्रव्रज्जाशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैककालिक विहारित्वमित्यादि, यदि वा-आनुपूर्वीसंलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि, तया आनुपूर्व्यायान्यभिहितानि। आचा. 1 श्रु०८ अ०८ उ०। आणुपुव्वियसंखाए, कम्मणाओ त्तिउट्टइ ||2|| आनु पूा- प्रव्रज्यादिक्रमेण संयममनुपाल्य मम जीवत: कश्चिद् गुणो नाऽस्तीत्यत: शरीरमोक्षावसर: प्राप्तस्तथा कस्मै भरणाय समर्थोऽहमित्येवं संख्याय-ज्ञात्वा आरम्भणमारम्भ:- शरीरधारणाया-- ऽन्नपानाद्यन्वेषणात्मक स्तस्मात् त्रुट्यति; अपग- च्छतीत्यर्थः सुव्यत्ययेन पञ्चम्यर्थे चतुर्थे, पाठान्तरं वा-"कामुणाओ तिउट्टई" कम्माष्टभेदं तस्मात् त्रुटिष्यतीति त्रुट्यति, "वर्तमानसामीप्ये वर्तमानवद्वा' (पाणि ३।३।१३श इत्यनेन भविष्यत्कालस्य वर्तमानता। आचा० 1 श्रु०८ अ०८ऊ। आणुपुथ्वी- स्त्री. (आनुपूर्वी) पूर्वस्य पश्चादनुपूर्व तस्य भावः इत्यर्थे "गुणवचनब्राह्मणादिभ्यः'' (पाणि०५।१।१२९।) कर्मणि चेति ष्य तस्य च पित्करणसामर्थ्यात् स्त्रीत्वे "षिद्गौरादिभ्य: श्च" (पाणि[४१४१) इत्रत डीषि आनुपूर्वी / क्रमे, परिपाट्याम्, उत्त० 1 अ.। आचाल। रा०। विशे। पं. सं०। जं०। आनुपूर्वी, अनुक्रमः, अनुपरिपाटीति पर्याया; त्र्यादिवस्तुसंघा इत्यर्थः / अनु। "आणुपुव्वं पाणेहिं संजए'' (सूत्र१३४)। आनुपूर्याश्रमणधर्मप्रतिपत्त्यादिलक्षणया प्राणिषु यथाशक्त्या सम्यक् यत: संयतः। सूत्र. 1 श्रु.२ अ ३ऊ।''आणु-पुष्विधसंखाए' (सूत्र-२+) आनुपुा - प्रव्रज्ययादिक्रमेणा आचा०१ श्रु०८ अ०८ उ०। विशिष्टरचनायाम्, सूत्र.२ श्रु०१ अ तदात्मक शास्त्रीयोपक्रमभेदे, प्रकारान्तरेण शास्त्रभावो-पक्रमभेदे च / अनु०। विषयसूचनार्थमधिकाराङ्का:आनुपूर्व्याः सामान्यतो भेदाः। आनुपूर्व्याः द्रव्यादिना भेदाः। नैगमव्यवहारसम्मताया द्रव्यानुपूर्व्या निरूपणम्। प्रसङ्गप्राप्तस्यानुगमस्य निरूपणम्। आनुपूर्व्याः संग्रहनयमतेन निरूपणम्। प्रागुद्दिष्टाया औपनिधिक्या द्रव्याऽऽनुपूर्व्या निरूपणम्। प्रागुद्धिष्टक्षेत्राऽऽनुपूर्व्या निरूपणम् / क्रमप्राप्तकालाऽऽनुपूर्व्या निरूपणम् / उत्कीर्तनाऽऽनुपूर्व्या निरूपणम्। गणानाऽऽनुपूर्व्या निरूपणम्। प्रागुद्दिष्टसंस्थानाऽऽनुपूर्व्या निरूपणम्। भावाऽऽनुपूर्व्या निरूपणम्। (1) आनुपूर्वीस्वरूपनिरूपणगर्भ भेदमाहसे किं तं आणुपुटवी? आणुपुष्वी दसविहा पण्णात्ता, तं जहानामाऽऽणुपुथ्वी 1, ठवणाऽऽणुपुथ्वी 2, दवा- ऽऽणुपुथ्वी 3, खेत्ताऽऽणुपुर्वी 4, कालाणुपुथ्वी 5, उक्कित्तणाऽऽणुपुथ्वी६, गणणाऽऽणुपुटवी७, संठाणा- ऽणुपुथ्वी 8, सामाआरियाणुपुथ्वी 9. भावाऽऽणुपुथ्वी 10 (सूत्र-७१) नामट्ठवणाओगयाओ। (सूत्र 'से किं तमि' त्यादि, अथ किं तदानुपूर्वी वस्त्विति प्रश्नार्थ: / अत्र निर्वचनम्- 'आणुपुव्वी दसविहे 'त्यादि, इह हि पूर्व, प्रथमम्, आदि:, इति पर्यायाः। पूर्वस्य अनु-पश्चादनुपूर्व,"तस्य भाव'' इति यणप्रत्यये स्त्रियामीकारे चानुपूर्वी, अनुक्रमो, अनुपरिपाटीति पर्याया:; त्र्यादिवस्तुसंहतिरित्यर्थ: / इयामानुपूर्वी दशविधा- दशप्रकारा प्रज्ञप्ता, तद्यथानामाऽऽनुपूर्वी, स्थापनाऽऽनुपूर्वी, द्रव्याऽऽनुपूर्वी, क्षेत्राऽऽनुपूर्वी, कालाऽऽनुपूर्वी, उत्कीर्तना-ऽऽनुपूर्वी, गणनाऽऽनुपूर्वी, संस्थानाऽऽनुपूर्वी, सामाचार्या-नुपूर्वी, भावानुपूर्वीति / / 71 / / अत्र नामस्थापनानुपूर्वीसूत्रे नामस्थापनावश्यकसूत्रव्याख्यानुसारेणव्याख्यये / / 724|| (2) द्रव्यादिना आनुपूर्वीभेदमाहसे किं तंदव्वाणुपुथ्वी? दव्वाणुपुव्वी दुविहा पण्णत्ता,तं जहाआगमतो अ, नो आगमतो(ओ) अ / से किं तं आगमाओ दवाणुपुवी?२ जस्स णं आणुपुटिव ति पदं सिक्खि (अं) तं ठितं जितं मितं परिजितंजावनो अणुप्पेहाए कम्हा अणुवओगो दव्वम्मि तिकद्र णेगमस्स णं एगो अणुवउत्तो आगमतो एगा दवाणुपुष्वी जाव कम्हा जति जाणए अणुवउत्तेन भवति / सेत्तं आगमओदव्वाणुपुथ्वी॥ से किंतंनोआगमतोदव्वाणुपुटवी? नो