________________ आणुगामिय 146 अभिधानराजेन्द्रः भाग 2 आणबुव्विणाम वा जोयणाई जाणइ पासइ, मज्जगएणं ओहिनाणेणं सवओ समंता संखिजाणि वा असंखिज्जाणि वा जोयणाइं जाणइ पासइ / (सूत्र-१०+) अन्तगतस्य मध्यगतस्य च परस्परंक: प्रतिविशेष:? प्रतिनियतो विशेष: सूरिराह- पुरतोऽन्तगतेनावधिज्ञानेन पुरतएवाग्रत एव संख्येयानिएकादीनि; शीर्षग्रहेलिकापर्यन्तान्यस-येयानि वा योजनानि; एतावत्सु योजनेष्वगाढं; द्रव्यमित्यर्थः, जानाति-पश्यति ज्ञानं विशेषग्रहणात्मकं, दर्शनं सामान्य-ग्रहणात्मकम्। तदेवं पुरतोऽन्तगतस्य शेषावधिज्ञानेभ्यो भेदः। एवं शेषाणामपि परस्परंभावनीयः। 'नवरं सव्वओ समंता' इतिसर्वत: सर्वासु दिग्विदिक्षु समन्तात्सर्वरेवात्मप्र- देशैः सर्वैर्वा विशुद्धस्पर्द्धकै, उक्तं च चूर्णी-"सव्वउ ति सव्वासु दिसि विदिसासु समंता। इति सव्वायप्पएसेसु सव्वेसु वा विसुद्धफड्डगेसु" इति। अत्र 'सव्वायप्पएसेसु'इत्यादौ तृतीयार्थे सप्तमी भवति च तृतीयार्थे सप्तमी, यदाह पाणिनि: स्वप्राकृतलक्षणे-"व्यत्ययोऽप्यासा'' मित्यत्र सूत्रे'तृतीयार्थे सप्तमी' यथा-"तिसु तेसुअलंकिया पुहवी' इति। अथवासमन्ता इत्यत्र स अवधिज्ञानी परामृश्यते, मन्ता इति ज्ञाता, शेषं तथैव। नं.। साध्यमसाध्यमग्न्यादिकमनुगच्छति साध्या- भावेन भवति यो धूमादिहेतु: सोऽनुगामी ततो जातमानुगामि- कम् अनुमानं तद्रपो व्यवसायोऽपि आनुगामिक एव। अनुमाने, तदात्मक व्यवसायविशेषे च। स्था.३ठा०३ऊ। आणुगामियत्ता-स्त्री. (आनुगामिकता) परम्पराशुभानुबन्ध, "आणुगामियत्ताए भविस्सइ" (सूत्र-३८०४) आनुगामिकत्वाय: शुभानुबन्धायेत्यर्थः / भ०९ श० 33 उ.। "आणुगामियत्ताए अब्भुढेत्ता भवति" // 16+|| आनुगामिकतायै- परम्पराशुभा-नुबन्धायेति। दशा० 4 अ। स्था.। भवपरम्परासु, सानुबन्धसुखे च। “आणुगामियत्ताए भविस्सइ॥११+11" आनुगामिकत्वाय- भवपरम्परासुसानुबन्धसुखाय भविष्यति। दशा० 10 अ। नि। आणुधम्मिय- त्रि. (आनुधार्मिक) अन्यैरपि तद्धार्मिकैरसमा- चीर्ण, आचा०। भगवतो महावीरस्य विहारसमये इन्द्रप्रक्षिप्त-वस्त्रधारणमधिकृत्य-"एवं खुआणुधम्मियं तस्स' (सूत्र-२+)। एतद्वस्त्रावधारणं तस्य भगवतोऽनुपश्चाद्धार्मिकमानुधार्मिकम- वेत्यपरैरपि तीर्थकृद्भिः समाचीर्णमित्यर्थः / आचा०१ श्रु०९ अ०१ उ०। आणुपुत्व-न. (आणुपूर्व्य) पूर्वस्य पश्चादनुपूर्व तस्य भाव: इत्यर्थे। "गुणवचनब्राह्मणादिभ्यः" (पाणि 5/1129) कर्मणि चेति व्यञ् / उत्त० 1 अ। अनु०। क्रमे, औ०। परिपाट्याम्, ज्ञा० 1 श्रु० 1 अ। विशिष्टरचनायाम्, सूत्र०२ श्रु०१ अ०! आणुपुटवट्ठिय-त्रि. (आनुपूर्व्यस्थित) विशिष्टरचनया स्थिते, सूत्र०२ श्रु०१अ। आणुपुथ्व-(टिव) सुजाय-त्रि (आनुपूर्य) (र्वी) सुजाता परि-पाट्या | सुष्ठजाते,। तथा च वृक्षवर्णनमुपक्रम्य- "आणु पुव्वसुजायरुइल- | वट्टभावपरिणया" (सूत्र-२ टी.) आनुपूर्येण- मूलादिपरिपाट्या सुष्ठ जाता रुचिरा: वृत्तभावं च परिणता ये ते तथा। ज्ञा० 1 श्रु०१ अ। आनुपूामूलादिपरिपाट्या जन्मदोषरहितं यथा भवति एवं जात आनुपूर्वी- सुजात: / रा०। जं। तथा च हृदवर्णनमुपकम्य- "आणु, पुव्व-सुजायवप्पगंभीरसीयजले" (सूत्र-५१+) आनुपूर्येणपरिपाट्या सुष्टुजाता वप्रा:- तटायत्रस तथा गम्भीरम्-अगाधं शीतलंजलंयत्रस तथा तत: पदद्वयस्य कर्मधारयः / ज्ञा० 1 श्रु० 4 अ.। "आणुपुव्वसुसंहयंगुलीए" (सूत्र-१०+) आनुपूर्येणक्रमेण वर्द्धभाना हीयमाना वा इति गम्यम्, सुसंहता-सुष्ठ अविरला अडल्य: पादानावयवा यस्य स तथा। और आणुपुट्विग-त्रि. (आनुपूर्वीग) आनुपूर्वी-क्रमस्तं गच्छतीत्यानु- पूर्वीगः / क्रमवति, आचा०१ श्रु०६ अ०१ उ० / "आणुपुट्विगमा एसो पव्वज्जासुत्तअत्थकरणं च" // 268+|| आचा.१ श्रु०८ अ० १ऊ। आणुपुट्विगंठिय- त्रि. (आनुपूर्वीग्रन्थित)। परिपाट्या गुम्फिते, भ०। अन्ययूथिकानधिकृत्य-"आणुपुव्विगंठिया" (सूत्र-१८३४)आनुपूर्व्यापरिपाट्या ग्रन्थिता-गुम्फिता आधुचितग्रन्थीनामादौ विधानादन्तोचितानां च क्रमेणान्त एव करणाद्। भ०५ २०३ऊ। आणुपुटिवणाम- न. (आनुपूर्वीनामन्) वृषभनासिकान्यस्तरज्जुसंस्थानीयाः कर्मसंहत्या विशिष्टं स्थान प्राप्यते असौ यथा चोर्दोत्तमाङ्गाधरश्चरणादिरूपो नियमत: शरीरविशेषो भवति सा अनुपूर्वीति / आव० 1 अ। कूर्परलाङ्गलगोमूत्रिकाकाररूपेण यथाक्रमं द्वित्रिचतु:समयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रोणिनियता गमनपरिपाटी आनुपूर्वी, तद्विपाकवेद्या कर्मप्रकृतिरपि, कारणे कार्योपचारादानुपूर्वी / पंचा०७ विव०। कूर्परलाङ्गलगोमूत्रिकाररूपेण यथाक्रमं द्वित्रिचतुःसमयप्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यअनुश्रेणिगमनमानुपूर्वी, तन्निबन्धनं नाम आनुपूर्वी-नाम / कर्म कर्म / नामकर्मभेदे, यदुदयादन्तराले गतो जीवो याति तदानुपूर्वीनाम / स० 42 सम० / तचतुर्विधम् - नारकानुपूर्वी- नाम 1, तिर्यगानुपूर्वीनाम 2, मनुष्यानुपूर्वीनाम 3, देवानुपूर्वीनाम 4, / कर्म०६ कर्म। "आणुपुव्वी चउभेया'||१२८३४|| आनुपूर्वी चतुर्द्धा-नारक-तिर्यग्मनुष्यदेवानुपूर्वीभेदाद् / प्रव. 216 द्वार / कर्म। चतुर्दा गतिरिवानुपूर्वी प्रागुक्तरूपा भवति, कोऽर्थः- गत्याभिधानव्यपदेश्यमानुपूर्वीनाम, ततो निरयानुपूर्वीति-र्यगानुपूर्वीमनुष्यानुपूर्वीदेवानुपूर्वीभेदात्-आनुपूर्वीनाम चतुर्द्धति ताप्तर्यम्। तत्र नरकगत्या नाम कर्मप्रकृत्या सहचरितानुपूर्वी नरकगत्यानुपूर्वी तत्समकालं चास्या वेद्यमानत्वात्सहचरित्वम्। एवं तिर्यग्मनुष्यदेवानुपूर्योऽपि वाच्याः। कर्म 1 कर्मा ननु आनुपूर्व्या उदयो नरकादिषु किमृजुगत्या गच्छत आहो-स्विद्वक्रगत्येत्याशयाऽऽह. 'पूच्चीउदओवक्के त्ति-पूर्व्या आनुपूर्व्यावृषभस्य नासिकारज्जुकल्पाया उदयो-विपाको वक्र एव भवति / अयमर्थ:- नरके द्विसमयादिवक्रेण