________________ आणंद 126 अभिधानराजेन्द्रः भाग 2 आणंद माइय' शब्दे दर्शयिष्यते) (देशाऽवकाशिकविषयाऽतिचाराः 'देसाऽवगासिय' शब्दे चतुर्थभागे वक्ष्यते) (पौषधोपवासविषयाऽतिचारा: 'पोसह' शब्दे पञ्चमभागे वक्ष्यते) (अतिथिसंविभागविषयातिचारा: 'अइहिसंविभाग' शब्दे प्रथमभागे गताः) (अपश्चिममारणान्तिकसंलेखना-जोषणाऽsराधनताविषयाऽतिचारा: 'अपच्छिममारण-न्तियसंलेहेणाजूसणाऽऽराहणता' शब्दे प्रथमभागे गताः1) तएणं से आणंदे गाहावई समणस्स भगवतो महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवज्जइ पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ वंदित्ता नमंसित्ता एवं वयासी-णो खलु मे भंते ! कप्पइ अज्जप्पभिइ अण्णउत्थिए वा अण्णउत्थियदेवयाणि वा अण्णउत्थियपरिग्गहियाणि वा अरिहंतचेइयाई वंदित्तए वा णमंसित्तए वा, पुट्विं अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउंवा अणुप्पयाउं वा णण्णत्थ रायाभिओगेणं गणाभिओगेणं बलामिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ मे समणे निग्गंथे फासुएणं एस णिज्जेणं असणपाण- खाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलग- सेज्जासंथारएणं ओसहभेसज्जेण य पडिलाभेमाणस्स विहरित्तए त्तिक / इमं एयाणुरुवं अभिग्गहं अभिगिणइ 2 त्ता, पसिणाई पुच्छइ पुच्छित्ता, अट्ठाई आइयइश्त्ता समणं भगवं महावीरं तिक्खुर्ता वंदइ वंदित्ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिणिक्खपइश्त्ताजेणेव वाणियगामे णयरे जेणेव सइ गिहे तेणेव उवागच्छिइत्ता सिवाणंदं मारियं एवं वयासी-एवं खलु देवाणुप्पिए! समणस्स भगवओ महावीरस्स अंतिए धम्मे णिसंते, सेवि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए तं गच्छ णं तुभं देवाणुप्पिए ! समणं भगवं महावीर वंदाहि जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अंतियं पंचाणुष्वतियं सत्तसिक्खावतियं दुवालसविहं गिहिधर्म पडिवज्जाहि। (सूत्र-८) तएणं सा"सिवाणंदा" भारिया आणंदेणं समणोवासएणं एवं वुत्ता समाणा हट्टतुट्ठा कोडुंबियपुरिसे सद्दावेइ२ ता एवं वयासीखिप्पामेव लहुकरणं जाव पज्जुवासति। तए णं समणे भगवं महावीरे सिवाणंदाए भारियाए। तीसेय महइ०जाव धम्मं कहेइ, तण णं सा सिवाणदा समणस्स भगवओ महावीरस्स अंतियं धम्म सुचाणिसम्म हट्ठाजाव गिहिधम्म पडिवज्जइश्त्ता तमेव घम्मियं जाणपवरं दुरुहइश्त्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया(सूत्र-९) भंतेत्ति, भयवं गोयमे समणं भगवं महावीरं वंदइ वंदित्ता एवं वयासी-पहू णं मंते ! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुंडे जाव पवइत्तए, णो इणढे समडे, गोयमा ! आणंदे णं समणोवासए बहूई वासाई समणोवासगपरियायं पाउणिहिइ 2 त्ता जाव सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववज्जिहिति तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पण्णत्ता, तत्थ णं आणंदस्स वि समणोवासगस्स चत्तारि पलिओवमाई ठिई पण्णत्ता / तते णं समणे भगवं महावीरे अण्णया कयाइ बहिया / जाव विहरति। (सूत्र-१०) ततेणं से आणदे समणोवासए जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ। तए णं सा सिवाणंदा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ (सूत्र-११)।तएणं तस्स आणंदस्स समणोवासगस्स उबावरहिं सीलव्वयगुणवे रमणपचक्खाणपोसहोववासे हि अप्पाणं भावेमाणस्स चोद्दससंवच्छराई वीइक्कंताई पण्णरससंवच्छरस्स अंतरा वट्टमाणस्स अण्णया कयाइ पुष्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्जत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्ने- एवं खलु अहं वाणियग्गामे नयरे बहूणं ईसर-जाव सयसावियकुटुंबस्स जाव आधारे, तं एतेणं विक्खेवेणं अहं णो संचएमि समणस्स भगवतो महावीरस्स अंतियं धम्मपण्णत्तिं उपसंपज्जित्ता णं विहरित्तए। तं सेयं खलु ममं कल्लं जाव जलंते विपुलं असणं वा पाणं वा खाइमं वा साइमं वा जहा पूरणो जाव जेहपुत्तं कुटुंबे ठवित्ता तं मित्तं जाव जेट्टपुत्तं च आपुच्छित्ता कोल्लाए संनिवेसे णायकुलंसिा पोसहसालंपडिलेहित्ता समणस्स भगवओ महा-वीरस्स अंतियं धम्मपण्णति उवसंपज्जित्ताणं विहरित्तए। एवं संपेहेइ संपेहित्ता कल्लं विउलं तहेव जिमित भुत्तुत्तरा- गए तं मित्त जाव विउलेणं पुप्फ-पीढ-फलग-सेज्जा- संथारएणं सक्कारेइसंमाणेइश्त्तातस्सेव मित्त जाव पुरओजेट्टपुत्तं सदावेइ २त्ता, एवं वयासी- एवं खलु पुत्ता! अहं वाणियग्गामे बहूणं ईसर जहा चिंतियं 0 जाव विहरित्तए / तं सेयं खलु मम इयाणिं तुम सयस्स कुटुंबस्स आलंबणं०४ द्वावित्ता जाव विहरइ / तए णं जेहपुत्ते आणंदस्ससमणोवासगस्सतह त्ति एयमट्ट विणएणं पडि