________________ आणंद 124 अभिधानराजेन्द्रः भाग 2 आणंद सत्तू राया, वण्णओ। तत्थणं वाणियग्गामे आणंदे णामंगाहावई | रोएमिणं भंते ! णिग्गंथं पावयणं, एवमेयं भंते ! तहमेयं भंते ! परिवसइ, अड्डेजाव अपरिभूए, तस्सणं आणंदस्स गाहावइस्स अवितहमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! चत्तारि हिरण्णकोडीओ णिहाणपत्ताओ चत्तारि हिरण्णकोडीओ इच्छियपडिच्छियमेयं भंते! से जहेय / तुम्मे वयहत्तिक? जहा वुड्विपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपत्ताओ, चत्तारि णं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडंबियकोडंवया, दस गोसाहस्सीणं वएणं होत्था। से आणंदे गाहावई बहणं बियसेट्टि-सत्थवाहप्पमिइया मुंडे भवित्ता अगाराओ अणगारियं ईसर जाव सत्थवाहाणं बहूसु कज्जेसु य कारणेसु य मंतेसु पव्वइया जाव पव्वइत्ता / णो खलु तहा अहं संचाएमि मुंडे य कुटुंबेसु य गुज्जेसु य रहस्सेसु य निच्छएसु य ववहारेसु य जाव पव्वइत्तए, अहण्णं देवाणुप्पियाणं अंतिए पंचाणुव्वयं आपुच्छणिज्जे पडिपुज्छणिज्जे सयस्स वि य णं कुटुंबस्स सत्तसिक्खावयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामि / मेढीभूए आहारे आलंबणं चक्खुमेढिभुये सव्वकज्जवट्टावए जहासुहं देवाणुप्पिया! मा पडिबंधं करेइ। (सूत्र-५) आवि होत्था / तस्स णं आणंदस्स गाहावइस्स"सिवाणंदा" तए णं से आणंदे गाहावइस्स समणस्स भगवओ महावीरस्स णामं भारिया होत्था, अहीण जाव सुरूवा / आणंदस्स | अंतिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खामि / (उपा.) गाहावइस्स इट्ठा आणंदेणं गाहावइणा सद्धिं अणुरत्ता अविरत्ता (तत्स्वरूपम् 'पाणाइवायवेरमण' शब्दे 5 भागे. वक्ष्यते।) इट्ठा सद्द जाव पंचविहे माणुस्सए कामभोए पचणुब्भवमाणी तयाणंतरं च णं थूलगं मुसावायं पञ्चक्खा (मि) इजावज्जीवाए विहं तिविहेणं-ण करेमि, ण कारवेमि, मणसा, वयसा, विहरइ / तस्स णं वाणियग्गामस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं "कोल्लागए" णामं सन्निवेसे होत्था / कायसा। (उपा.) (स्थूलमृषावादस्वरूपम् 'मुसावायवेरमण' शब्दे षष्ठेभागे दर्शयिष्यते।) तदाणंतरंच णंथूलगं आदिण्णादाणं रिद्धित्थमिए जाव पासादीए 4, तत्थ णं कोल्लागए सन्निवेसे आणंदस्स गाहावइस्स बहूए मित्तणाइणियगसयणसंबंधिपरिजणे पञ्चक्खामि / (उपा.) (तत्स्वरूपम् 'अदत्तादाणवेरमण' शब्दे 1 भागे गतम्।) तयाणंतरं च णं सदारसंतोसिए परिमाणं करेइ परिवसइ। अड्ढे जाव अपरिभूए / तेणं कालेणं तेणं समएणं णण्णत्थ एकाए सिवाणंदाए भारियाए अवसेसं सवं मेहुणविहिं समणे भगवं महावीरे जाव समोसरिए परिसा निम्गमा कोणिए पचक्खामि (तत्स्वरूपं प्रतिषेधरूपेण 'मेहुण' शब्दे षष्ठे भागे राया जहा, तहा जियसत्तू राया णिग्गछति निग्गच्छित्ता जाव 'हत्थकम्म' शब्दे सप्तमभागे च वक्ष्यते) (उपा.) तयाणंतरं च पज्जुवासइ, तए णं ते आणंदे गाहावई इमीसे कहाए लद्धडे णं इच्छापरिमाणं करेइ, हिरण्णसुवण्णविहिपरिमाणं करेइ, समाणे एवं खलु समणे भगवंजाव विहरइ / तं महाफलं जाव णण्णत्थ चउहिं हिरण्णकोडीहिं णिहाणपउत्ताहिं चउहिं गच्छामि णं जाव पज्जुवासामि! एवं संपेहेइ संपेहित्ता, पहाये बुढिपउत्ताहिं चउहि पवित्थरमाणपत्ताहि अवसेसं सवं सुद्धप्णवेसाइं जाव अप्पमहग्घाभरणालंकिय-सरीरे / साओ हिरण्णसुवण्णविहिं पचक्खामि दुविहं ण करेमि, ण कारवेमि, गिहाओ पडिनिक्खमइ पडिनिक्खमित्ता स कोरंटमल्लदामेणं तिविहेणं मणसा वयसा, कायसा, तयाणंतरं च णं छत्तेणं धरिज्जमाणे णं माणुस्सवग्गुरा-परिक्खित्ते चउप्पयविहिपरिमाणं करेइ, णण्णत्थ चउहिं वएहिं पायविहारचारेणं वाणियग्गामं णयरं मज्ज मज्जेणं णिगच्छइ दसगोसाहस्सिएणं वएणं आसेसं सब्धं च(उ)तुप्पयविहिं णिग्गच्छित्ता जेणामेव दूयपलासे चेइए जेणेव समणे भगवं पञ्चक्खामि, दुविहं तिविहेणंमण. 3 तयाणं तरं च णं महावीरे तेणेव उवागच्छति उवागच्छित्ता तिक्खुत्तो खेत्तवत्थुपरिमाणं करेइ णण्णत्थ पंचर्हि हलसएहिं आयाहिणपयाहिणं करेइ आया. करित्ता वंदइ णमंसइ 0 णियत्तणसइएणं हलेणं अवसेसं सव्वं खेत्तवत्थु पञ्चक्खामि, जाव पज्जुवासइ। (सूत्र-३) दुविहं तिविहेणं मण, 3, तयाणंतरं च णं सगडविहिपरिमाणं तए णं समणे भगवं महावीरे आणंदस्स गाहावइस्स तीसे य करेइ, णण्णत्थ पंचहिं सगडसएहिं दिसाजत्तिएहिं पंचहिं महइ महालियाए जाव धम्मकहा, परिसा पडिगया, रायाऽवि सगडीसएहिं संवाहणिएहिं अवसेसं सव्वं सगडविहिं पचक्खामि० य गओ। (सूत्र-४) तएणं से आणंदे गाहावई समणस्स भगवओ 3, तयाणंतरं च णं वाहणविहि-परिमाणं करेइ, णण्णत्थ चउहिं अंतिए धम्मं सोचा णिसम्म हट्ठतुट्ठजाव एवं वयासी-सद्दहामि वाहणेहिं दिसाजत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं अवसेसं णं भंते ! णिग्गंथं पावयणं, पत्तियामिणं भंते! णिग्गंथं पावयणं, सव्वं वाहण-विहिं पचक्खामि०३, (सूत्र०५)। तयाणंतरं च णं