________________ आण 123 अमिधानराजेन्द्रः भाग 2 आणंद णं भन्ते ! पुढविकाइयं आणमंति वा पाणमंति वा ? एवं चेव, | आउकाइए णं भंते ! आउकाइयं चेव आणमंति वा, एवं चेव, एवं तेऊवाऊवणस्सइकाइय। तेऊकाइए णं भन्ते ! पुढवीकाइयं आणमंति वा एवं जाव वणस्सइकाइए णं भन्ते ! वणस्सइकाइयं चेव आणमंति वा तहेव। 'पुढविकाइया णं भंते!' इत्यादि, इह पूज्यव्याख्या। यथा वनस्पतिरन्यस्योपर्यन्त: स्थितस्तत्तेजोग्रहणं करोति एवं पृथिवीकायिकादयोऽप्यन्योन्यसम्बद्धत्वात्तत्तद्रूपं प्राणापानादि कुर्वन्तीति, तत्रैक: पृथिवीकायिकोऽन्यं स्वसम्बद्धं पृथिवी- कायिकम्, अनितितद्रूपमुच्छ्वासं करोति यथोदरस्थिकर्पूर: पुरुष: कर्पूरस्वभावमुच्छ्वास करोति एवमप्कायादिकानित्येवं पृथिवीकायिक सूत्राणि पक्ष एवमेवाप्कायादयः प्रत्यकं पञ्च सूत्राणि लभन्त इति पञ्चविंशतिः सूत्राण्येतानीति। पुढवीकारणं भंते! पुढवीकाइयं चेव आणममाणे वा पाणममाणे वा ऊससमाणे वा नीससमाणे वा कइकिरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। पुढवीकाइए णं भन्ते ! आउक्काइयं आणममाणे वा एवं चेव, एवं जाव वणस्सइकाइयं, एवं आउकाइएण वि सम्वे वि भाणियव्वा, एवं तेउक्काइएण वि, एवं वाउक्काइएण वि, जाव वणस्सइकाइए णं मंते ! वणस्सइकाइयं चेव आणममाणे वा पुच्छा, गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। (सूत्र-३९२)। वाउक्काइएणं भन्ते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कइ-किरिए ? गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए / एवं कंदं एवं जाव मूलं वीयं पचालेमाणे वा पुच्छा? गोयमा! सिय तिकिरिए सिय पंचकिरिए, सेवं भन्ते ! भंते त्ति। (सूत्र-३९३) क्रियासूत्राण्यपि पञ्चविंशतिस्तत्र 'सिय किरिए' त्ति-यदा पृथिवीकायिकादि: पृथिवीकायिकादिरूपमुच्छ्वासं कुर्वन्नपि न तस्य पीडामुत्पादयति स्वभावविशेषात्तदासौ कायिक्यादित्रि- क्रिय: स्यात्। यदा तुतस्य पीडामुत्पादयति तदा पारितापनिकक्रियाभावाचतुष्क्रियः, प्राणातिपातिसद्भावे तु पञ्चक्रिय इति। क्रियाधिकारादेवेदमाह'वाउकाइए णमि' त्यादि, इह च वायुना वृक्षमूलस्य प्रचलनं प्रपातनं वा तदा सम्भवति यदा नदीभित्त्यादिषु पृथिव्याऽनावृत्तं तत्स्यादिति। अथ कथं प्रपातेन त्रिक्रियात्वं परितापादे: सम्भवात्- उच्यते-अचेतनमूलापेक्षयेति। भ०९श० 34 ऊा आणंतरिय- न. (आनन्तर्य) अनन्तरमेव चतुर्व स्वार्थे ष्यत्र / अव्यवहिते, अनन्तरस्य भावे ष्यञ् / अव्यवधाने, वाच / अनुक्रमे, "आणंतरियं णाम-आणंतरियंति वा अणुपरिवाडि त्ति वा अणुक्कमेत्ति / वाएगट्ठा" आ.चू.१ अ आणंद- पुं. (आनन्द) आ-नन्द-घ / चित्ताहादे, और। सुखे, स्था०३ ठा०४ उ.। सुखविशेषे, पं.सू.५ सूत्र / हर्षे, दश 2 चूछ / अभिलषितार्थावाप्तिजन्ये मानसे विकारे, "के आणंदे'' (सूत्र-१९७+) अभिलषितार्थावातावानन्द:। आचा० 1 श्रु०३ अ०३ उ०। (अत्र विशेषव्याख्यानम् 'आगइ' शब्देऽस्मिन्नेव भागे गतम्) दु:खाभावे ब्रह्मणि, अर्शआदित्वादच्। आनन्दवति, त्रिला वाच। अहोरात्रभवे त्रिंशन्मुहूर्तान्तर्गत स्वनामख्याते षोडशे मुहूर्ते, ज्यो०२ पाहु,। कल्प। जं। चं. प्र० / (गणनया एकादशो मुहूर्त आनन्दः) स. 30 सम० / स्वनामख्याते षष्ठे बलदेवे, (4 गाथा) स. (159 सूत्रx)(तद्वक्तव्यता 'दसारमंडल' शब्दे चतुर्थभागे 2485 पृष्ठे दर्शयिष्यते) स्वनामख्याते शीतलजिनस्य प्रथमशेष्ये च। "पुण आणंदे, '1180+|| स०। (सूत्र१५८+) (तद्वृत्तम् 'तित्थयर' शब्दे चतुर्थभागे 2291 पृष्ठे दर्शयिष्यते) भगवत ऋषभदेवस्य शतपुत्रान्तर्गत स्वनामख्याते पुत्रे, कल्प.१ अधिक 7 क्षण। स्वनामख्याते भगवतो महावीर-स्यान्तेवासिनि, स्था०१० ठा. 3 उ.। "समणस्स भगवओ महावीरस्स अंतेवासी आणंदे णाम थेरे" (सूत्र-५४७४) भ. 15 श०। (तद्वक्तव्यता 'गोसालग' शब्दे तृतीयभागे दर्शयिष्यते) धरणस्य नागेन्द्रस्य नागराजस्य स्वनामख्याते स्थानीकाधिपतौ, (सूत्र-४०४४) स्था. 5 ठा० 1 उ.। गन्धमादनवक्षस्कारपर्वतस्थे स्वनामख्याते देवे, जं. 4 वक्षः। पुष्करवरद्वीपार्द्धस्थितमानुषोत्तरपर्वतस्थे स्वनामख्याते सुवर्णकुमारे, दी। स्वनामख्याते पितृसेनकृष्णाङ्गजे, तद्वक्तव्यता प्रतिबद्धे निरयावलिकोपाङ्गे द्वितीयवर्गस्य कल्पावतंसिकाभिधस्य नवमेऽध्ययने च। नि० 1 श्रु०२ वर्ग९ अ। (तद्वक्तव्यता यथा पितृसेनकृष्णाङ्गजो नवम: वर्षद्वयं व्रतपा -यपरिपालनं कृत्वा प्राणतदेवलोकेदशमे उत्पद्य एकोनविंशतिसागरो-पमाण्यायुरनुपाल्य ततश्च्युतो विदेहे सेत्स्यतीति) वाणिजग्रामस्थे स्वनामख्याते श्रावके उया. 1 अनिः। संथा.। "अट्टय वीसाऽऽणन्दे / / 4964 / / आनन्दस्य गृहे, आ. म० 1 अभिः / आनन्दाभिधानोपासकवक्तव्यता प्रति-बद्धमध्ययनमानन्द: / उपा०३ अ / आनन्दो वाणिजग्रामा- भिधाननगरवासीमहर्द्धि को गृहपतिर्महावीरेण बोधित एका- दशोपासकप्रतिमां कृत्वोत्पन्नावधिज्ञानो मासिक्या संलेखनया सौधर्ममगमदिति वक्तव्यता प्रतिबद्धे उपासकदशाया: प्रथमेऽ- ध्ययने च। स्था० 10 ठा.३ उ०। (तद्वक्तव्यता यथा)पढमस्सणंभंते!जाव संपत्ते णं केअढे पण्णत्ते ? (सूत्र२४) एवं खलुजंबू! तेणं कालेणंतेणंसमएणं वाणियग्गामे णामणयरेहोत्था। वण्णओ। तस्सणं वाणि यग्गामस्सणयरस्स बहियाउत्तरपुरच्छिमे दिसीमाए दूयपलासे चेइए / तत्थ णं वाणियग्गामे जिय