SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आण 119 अभिधानराजेन्द्रः भाग 2 आण रेगस्स पक्खस्स' इत्युक्तं सातिरेकात्पक्षादूर्ध्वमुच्छ्वसन्तीत्यर्थः। प्रज्ञा०७ पद। भ.।'सत्तण्हंथोवाणं' ति-सप्तानां स्तोकानामुपरीति गम्यते, स्तोक लक्षणं चैद्दमाचक्षते "हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासणीसासे, एस पाणु त्ति पुच्चइ''||१|| सत्त पाणूणि से थोवे, सत्त थोवाणि वा लवे। लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए॥२॥" इति। इदं जघन्यमुच्छ्वासादिमानं तज्जघन्यस्थितिकानाश्रित्यावगन्त-व्यम्, उत्कृष्टं चोत्कृष्टस्थितिकानाश्रित्येति। भ.१श.१ उ०। 'मुहत्तपुहुत्तस्स' त्ति-मुहूर्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृ- तिरानवभ्य: संख्याविशेषः, समयो प्रसिद्धः / भ०१ श.१ उ। पुढवीकाइया णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! वेमायाए आणमंति वाजाव नीससंति वा। एवं जाव मणुस्सा। वाणमंतरा जहा नागकुमारा। (सूत्र-१४६+) पृथिवीकायिकसूत्रे 'वेमायाए' इति-विषमा मात्रा तथा, किमुक्तं भवतिअनियतविरहकालमात्रप्रमाणा तेषामुच्छ्- वासनि:श्वासक्रिया। प्रज्ञा०७ पद। जोइसियाणं भंते! केवइकालस्स आणमंतिवाजावनीससंति वा ? गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेण वि मुहुत्तपुहुत्तस्स जाव नीससंति वा (सूत्र-१४६+) उच्छ्वासस्तेषां न नागकुमारसमानः, किंतु- वक्ष्यमाणः, तथा चाह'जहन्नेणं मुहुत्तपुहुत्तस्से' त्यादि, पृथक्त्वं द्विप्रभृतिरानवभ्यस्तत्र यज्जधन्यं मुहूर्त्तपृथक्त्वं तद् द्वित्रा मुहूर्ता:, यच्चोत्कृष्टं तदष्टौ नव वेति। भ०१ श०१ऊ। वेमाणियाणं भंते ! केवइकालस्स आणमंति वाजावनीससंति वा ? गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणं तेत्तीसाए पक्खाणं जावनीससंति वा। सोहम्मदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा? गोयमा ! जहन्नेणं मुहुत्तपुहुत्तस्स उक्कोसेणं दोण्हं पक्खाणं जाव नीससंति वा। ईसाणगदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा! जहन्नेणं सातिरेगस्स मुहुत्तपुहुत्त-स्स उक्कोसेणं सातिरेगाणं दोण्हं पक्खाणं जावनीससंति वा। सणंकुमारदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं दोण्हं पक्खाणं उक्कोसेणं सत्तण्हं पक्खाणं जावनीससंति वा। माहिंदगदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा! जहन्नेणं सातिरेगं दोण्हं पक्खाणं, उक्कोसेणं सातिरेगं सत्तण्हं पक्खाणं जाव नीससंति वा। / बंभलोयदेवा णं मंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहन्नेणं सत्तण्हं पक्खाणं, उक्कोसेणं दसण्हं पक्खाणं जाव नीससंति वा। लंतगदेवा णं भंते ! केवइकालस्स जाव नीससंति वा ? गोयमा! जहन्नेणं दसण्हं पक्खाणं, उक्कोसेणं चउदसण्हं पक्खाणं जाव नीससंति वा। महासुक्कदेवा णं भंते ! केवइकालस्स आणमंति वा ? गोयमा ! जहन्नेणं चोदसण्हं पक्खाणं उक्कोसेणं सत्तरसण्हं पक्खाणं जाव नीससंति वा। सहस्सारगदेवा णं भंते ? केवलकालस्स आणमंति वाजाव मीससंति वा ? गोयमा ! जहन्नेणं सत्तरसण्हं पक्खाणं उक्कोसेणं अट्ठारसण्हं पक्खाणंजाव नीससंति वा। आणयदेवा णं भंते ! के वइकालस्स ०जाव नीससंति वा? गोयमा ! जहन्नेणं अट्ठारसण्हं पक्खाणं उक्कोसेणं एगूणवीसाए पक्खाणं जावनीससंति वा। पाणयदेवा णं भंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं एगूणवीसाए पक्खाणं उक्कोसेणं वीसाए पक्खाणं जावनीससंति वा। आरणदेवा णं मंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं वीसाए पक्खाणं उक्कोसेणं एक्कवीसाए पक्खाणं जावनीससंति वा। अधुयदेवा णं मंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं एक्कवीसाए पक्खाणं उक्कोसेणं वावीसाए पक्खाणं जावनीससंति वा। हेटिमहेहिमोविज्जदेवा णं भंते ! केवइकालस्स जाव नीससंतिवा? गोयमा ! जहन्नेणं बावीसाए पक्खाणं उक्कोसेणं तेवीसाए पक्खाणं जाव नीससंति वा। हेट्ठिममज्जिमगे विज्जदेवा णं मंते केवइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं तेवीसाए पक्खा- उक्कोसेणं चउव्वीसाए पक्खाणं जावनीससंति वा। हेट्ठिमउवरिमगेविज्जगाणं देवा णं मंते ? केवइकालस्स जावनीससंति वा ? गोयमा ! जहन्नेणं चउथ्वीसाए पक्खाणं, उक्कोसेणं पणवीसाए पक्खाणं जावनीससंति वा। मज्जिमहेट्ठिमगेविज्जगा णं देवा णं भंते ! केवइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं पणवीसाए पक्खाणं उक्कोसेणं छवीसाए पक्खाणं जाव नीससंति वा। मज्जिममज्जिमगे विज्जगाणं देवा णं भंते ! के वइकालस्स जाव नीससंति वा ? गोयमा ! जहन्नेणं छ
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy