SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आडहण 118 अभिधानराजेन्द्रः भाग 2 आण आडहण- न० (आदहन) आ-दह भावे ल्युट आ-समन्तादहने, "थूलं / वियासे मुहे आडहति"||३४|| मुखे विकाशं कृत्वा स्थूलं बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ-समन्ताद्दहन्ति। सूत्र०१ श्रु०५ | अ.२ऊ। दाहे, हिंसायां, कुत्सनेचा आदह्यतेऽत्र आधारेल्युट्। श्मशाने वाचा आडोव- पुं (आटोप) आ-तुप्-घञ्-पृषो० टत्वम्। दर्प, संरम्भे, वाच०। आडम्बरे च / उपा०२ अ। स्फारतायाम, ज्ञा० 1 श्रु०१ अा वातजन्ये उदरशब्दभेदे, वाचा आढई- स्त्री० (आढकी) आढौकते अच् पृषो. गौ० डीए। गुच्छात्मकं | वनस्पतिभेदे, प्रज्ञा०१पद। "आढकी तुवरी रक्षा, मधुरा शीतला लघुः / ग्राहिणी वातजननी, वा पित्तकफास्रजित्शा भावप्रा फले, अस्य पुंस्त्वमपि"आढकाश्च मधुरांश्च, कोद्रवान् लवणं त्यजेत्। काशी. स्त। वैश्वदेवे, वर्जने, वाचा आढग(य)-पु.(आढक) आढौकते आ-ढौक्-घन-पृ। चतुष्प्रस्थात्मके धान्यप्रमाणविशेषे, अनु।"चउपत्थमाढयं" (सूत्र-३८+ टी.)। औ। ज्यो. आ०म०। ज्ञा। उत्त। चतुर्भि: प्रस्थैराढक:। तं। "तंदुलाणाऽऽढयं कलमा"||५८४।। तन्तुलानां कलमा इति प्राकृतशैल्या कलमानाम् आढकम्- चतुःप्रस्थप्रमाणम्। आ.म.१ अ"आढकं तंडुलाणं सिटुं ति'। आ. चू. 1 अ।"अष्टमुष्टिर्भवत् कुचिः , कुञ्चयोऽष्टौ तु पुष्कलम्। पुष्कलानि च चत्वारि, आढक परिकीर्तितः" ||1|| वाचा। आढत्त-(आरद्ध)-त्रि०(आरब्ध) आ-रभ-क्त। "मलिनो भयशुक्तिछुप्तारग्धपदातेर्मइलावहसिप्पिछिक्काऽऽठत्तापाइक्कं"। 82138 इति हैमप्राकृतसूत्रेण आढत्त इत्यादेशो वा / पक्षे-आरद्ध। प्रा०। कृतारम्भणे, भावे क्ता आरम्भे, न०। अवरुद्धे, वाच। "सा दाउं आढत्ता"||१४|| सा संघाटं दातुं प्रवृत्ता; परावर्तयितुं, व्याख्यातुं च; प्रवृत्तेत्यर्थ: / व्य०५ऊा आढप्प-अव्य आरभ्य-"आरभेरावप्प"|||२५४।। इति हैमप्राकृतसूत्रेणापूर्वस्य रभे: कर्मभावे आढप्य इत्यादेशोव यक्लुक्च आढप्पइ। पक्षे-आढवीअइ / प्रा आढव- पुं० (आरंभ) आ-रभ-भावे घञ्। "आङो रभेः रम्भढवी"|||११|| इति हैमप्राकृतसूत्रेण रमे: रम्भढव इत्यादेशौ वा। प्रा०। आरम्भणे, वाचला आरम्भइ। आढवइ / आरभइ। प्रा०४ पाद। आढाइत्ता-अव्य (आदृत्य) आ-दृ-ल्यमा सम्मान्येत्यर्थे, वाचका"एयमढें णो आढाइ" (सूत्र-३८६४) नाद्रियते तत्रार्थेऽनादरवान् भवति / भ०९ श०३३ ऊा स्था। आढायमाण-त्रि (आद्रियमाण) आदरक्रिययाविषयीक्रिय- माणे, जी० ३प्रति 4 अधिक। "परं आढायमाणे" (सूत्र-१९७४) परम्-अत्यर्थमाद्रियमाण: इति अत्यर्थमादरवान्। आचा०१ श्रु०८ अ०१ऊ। आढिय- त्रि. (आदृत) आ-दृ-कर्तरि क्त। "आदृते: ढि:" | | 13|| इति हैमप्राकृतसूत्रेण ढिरादेशः / प्रा०। सादरे, कृतादरे | कर्मणि कायस्यादरः कृतस्तस्मिन्, वाच आदर-क्रियाविषयीकृते, जी०३प्रति०४ अधि। सम्मानिते, पूजिते च / वाच / आदरे, न०। आव० 3 अा आण-पुं(आण(न) उच्छ्वासक्रियायाम, प्रज्ञा०७ पद। सच नैरयिकादिदण्डकक्रमेण दर्शित:णेरड्या णं भंते ! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? गोयमा ! सततं संतया-मेव आणमं ति वा पाणमंति वा ऊससंति वा नीससंति वा।(सूत्र-१४६+) 'नेरड्या णभंते!' इत्यादि, नैरयिका णमिति वाक्यालंकारे,'भदन्त ? केवइकालस्स' इति- प्राकृतशैल्या पञ्चम्यर्थे तृतीयार्थे षष्ठी, ततोऽयमर्थ:- कियत: कालात्- कियता वा कालेन आणमन्ति 'आनं'ति- 'अन' प्राणने इति धातुपाठात्, मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगं परिभावनीयम् 'पांणमंति वा'- प्राणन्ति वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थत: स्पष्टयति- 'ऊससंति वा नीससंति वा' -यदेवोक्तम्-आनन्ति तदेवोक्तमुच्छ्वसन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं-नि:श्वसन्ति, अथवा- आनमन्ति प्राणमन्ति इति'णम्' प्रहत्वे शब्दे इत्यस्य दृष्टव्यम्; धातृनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः। अपरे व्यावक्षते- आनन्ति प्राणन्तीत्यनेनान्त: स्फुरन्ति उच्छ्वासनि:श्वासक्रिया परिगृह्यते उच्छ्वसन्ति निःश्वसन्तीत्यनेन तु बाह्याः, एवं गौतमेन प्रश्रे कृते भगवानाह गौतम! सततम्- अविरहितं अतिदुःखिता हि नैरयिका:, दु:खितानां च निरन्तरमुच्छ्वासनि:श्वासौ, तथा लोके दर्शनात्, तच सततं प्रायो वृत्तयाऽपि स्यादत आह- "संतयामेव' -सततमेव- अनवरतमेव नैकोऽपि समयस्त-द्विरहकालो, दीर्घत्वं प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुचारणं शिष्यवचने आदरोपदर्शनार्थं गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च सति पौन:पुन्येन प्रश्नश्रवणार्थ निर्णयादिषु घटन्ते, लोके चादेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च। असुरकु मारा णं भंते के वइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा? गोयमा ! जहन्नेणं सत्तण्डं थोवाणं, उक्कोसेणं सातिरेगस्स पक्खस्स आणमंति वाजावनीससंति वा। नागकु मारा णं भंते ! के वइकालस्स आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ? गोयमा ! जहन्नेणं सत्तण्डं थोवाणां, उक्कोसेणं मुहुत्तपुहुत्तस्स। एवं जाव थणियकुमारा णं / (सूत्र-१४६+) असुरकुमारसूत्रे' उक्कोसेणंसातिरंगस्स पक्खस्स' इति-इह देवेषु यस्य यावन्तिसागरोपमाणि स्थितिस्तस्यतावत्पक्षप्रमाण उच्छ्यासनि:श्वासक्रियाविरहकालः। असुर कुमाराणां चोत्कृष्टा स्थितिरेकं सातिरेकं सागरोपमम् "चमरबलिसारमहिय' मिति वचनात्, तत:- 'साति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy