________________ आजीव 196 अभिधानराजेन्द्रः भाग 2 आजीवियभय आजीववित्तिया-स्त्री.(आजीववृत्तिता)जातिकुलगणकर्मशिल्पानामाजीवनमाजीवस्तेन वृत्तिस्तदभाव आजीववृत्तिता। जात्याद्याजीवनेनात्मपालनायाम्, "जा य आजीववित्तिया'' ||6|| इयं चानाचरिता / दश०३ अा आजीवि(न)- पुं. (आजीविन्) गोशालकशिष्ये, उपा०१०। आजीविय- पु. (आजीविक) नाग्न्यधारिणि पाखण्डिविशेष, अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीन्या- जीवति, भ.१श.२ उ.। श्रमणभेदे, आचा०२ श्रु.२ चू. 1 अ०१ऊ। स्था। ते च गोशलकशिष्या: (स्था०। 4 ठा. 2 ऊ। उपा०।) गोशालकप्रवर्त्तिता आजीविका: पाखण्डिन: / नं.। "आजीवियाणं' (सूत्र-२५४) पाखण्डिविशेषाणां नाग्न्यधारिणां, गोसालकशिष्याणामित्यन्ते / आजीवन्ति वा ये अविवेकिलोकतो लब्धिपूजाख्यात्यादिभिस्तश्वरणादीनि ते आजिविकास्तित्वेनाऽऽजीविका अतस्तेषाम् भ. 1 श. २उा द्यथा- जातिं कुलं चात्मीयं लोकेभ्य: कथयति / येन जाति-पूज्यतया कुलपूज्यतया व भक्तपानादिकं प्रभूतं लभेयमिति, अनयैव बुद्ध्या मल्लगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्य: कर्मशिल्पकौशलं कथयति / तपस: उपजीवना तपः कृत्वां क्षपकोऽहमिति जनेभ्यः कथयति श्रुतोपजीवना बहुश्रुतोऽहमिति स: कुशीलः / व्य०१ उ.। (कुशीलानां बहवो भेदा: ते च 'कुसील' शब्दे तृतीयभागे विस्तरतो वक्ष्यते। आजीवस्य प्रायश्चित्तं च तत्रैव।) श्रमणभेदे च। ये गोशालकमतमनुसरन्ति भण्यन्ते तेतु आजीवका: इति। एते ऽपि लोके श्रमणा इति व्यपदिश्यन्त इति। प्रव० 94 द्वार। आजीवग-पु. (आजीवक) आ-जीव-कर्तरि ण्वुल। आजीवन- कतरि। वाच / श्रमणभेदे। प्रव. 95 द्वार / आचा *आजीवग- पुं. आ-समन्ताज्जीवन्त्यनेनेत्याजीव:- अर्थनिचयस्तं गच्छति- आश्रयत्यसौ- आजीवग:। अर्थमदे, सूत्र।"आजीवगं चेव चउत्थमाहु, से पंडिए उत्तमपोग्गले से"||१५|| आ समन्ताज्जीवन्त्यनेनेत्याजीवोऽर्थनिचयस्तं गच्छत्याश्रय-त्यसौ आवाजीग:- अर्थमदस्तं च चतुर्थ नामयेत् चशब्दाच्छेषानपि मदान्नामयेत् तन्नामनाचासौ पण्डित:- तत्त्ववेत्ता भवति। सूत्र०१ श्रु. 13 अ०। आजीवण-न. (आजीवन) आजीवत्यनेन, करणे ल्युटा वृत्त्युपाये, भावे ल्युट / वृत्त्यर्थमुपायग्रहणे, वाचा / जात्याद्या- जीवनेनोत्पादिते आहारशय्यादिके "वणीमगाऽऽजीवणनि- काए"||१६४+|आजीवन यदाहारशय्यादिकं जात्याद्याजीव- नेनोत्पादितम्। व्य, 3 उ। आजीवणा- स्त्री. (आजीवना) परोपजीवने, दर्श.१ तत्त्व। आजीवणापिंड-पु. (आजीवनापिण्ड) उत्पादनादोषविशेषस्पष्टे जातिकुलगणकर्मशिल्पैरात्मनो गृहस्थस्य च तुल्यरूपताख्या-पनने लब्धजीवनापिण्डे, जीता आजीवणाभय-न० (आजीवनाभय) आजीवना- परोपजीवनं सैव भयम् आजीवनाभयम्। भयभेदे, यथा राजामात्यादिपदाति- आजीवनाभयात्संग्रामादौ मरणमध्यवस्यति / दर्श. 1 तत्त्व। आजीवदिटुंत-पुं. (आजीवदृष्टान्त) आ-सकलजगदाभिव्याप्य जीवानां यो दृष्टान्तः- परिच्छेद: स आजीवदृष्टान्तः। सकल-जीवनिदर्शने, आह अमूलटीकाकार:- 'आजीव- दृष्टान्तेन- सकलजीवनिदर्शनेन। जी०३ प्रति, 2 अधि.१ उ। (आजीवदृष्टान्तेन तिर्यग्यो निकानां जातिकुलकोटिविचार: 'तिरिक्खजोणिय' शब्दे चतुर्थभागे करिष्यते)। आजीवपिंड-पु. (आजीवपिण्ड) जातिकुलगणकर्मशिल्पादि-प्रधानेभ्य आत्मनस्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्ड इत्युक्तलक्षणे उत्पादनादोषभदे, ध.३ अधि। आचा०। पञ्चा। "जच्चाइना जीवे" - जात्यादिना जातिकुलगणकर्म- शिल्पादिकमाजीवेद्- उपजीवति यस्तस्य तत्कथनमुपजीवन चोत्पादनादोष:। पञ्चा० 13 विवः। (अस्य वक्तव्यता 'आजीव' शब्देऽस्मिन्नेव भागेऽनुपदमेव गता।) आजीविका:-निह्ववा अनाराधका: तेषामुपपत्तिगतिस्थितयो यथासे जे इमे गामागर जाव सन्निवेसेसु आजीवका भवंति / तं जहा- दुघरंतरिया तिघरंतरिया सत्तघरंतरिया उप्पलबेंटिया घरसमुदाणिया विज्जुअंतरिया उट्टिया समणा, ते णं एयारूवेणं विहारेणं विहरमाणे वहूइं परियायं पाउणित्ता कालमासे कालं किया उक्कोसेणं अचुए कप्पे देवत्ताए उववत्तारो भवंति। तेहिं तेसिं गती वावीसं सागरोवमाई ठिती, अणाराहका सेसं तं चे व // 17 // (सूत्र-४१४) आजीविका- गोशालकमतानुवर्तिनः,'दुधरंतरिय' त्तिएकत्र गृहे भिक्षा गृहीत्वा येऽभिग्रहविशेषाद् गृहद्वयमतिक्रम्य पुनर्भिक्षां गृह्णन्ति; न निरन्तरमेकान्तरं वा ते द्विगृहान्तरिका: द्वे गृहे अन्तरं भिक्षाग्रहणे येषामस्ति ते द्विगृहान्तरिका: इति निर्वचनम् / एवं त्रिगृहान्तरिका: सप्तगृहान्तरिकाश्च 'उप्पलवेंटिय' त्ति-उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया भैक्षत्वेनयेषां सन्तिते उत्पलवृन्तिका:। 'घरसमुदाणिय' त्तिगृहसमुदान-प्रतिग्रह भिक्षाया येषां ग्राह्यतयाऽस्ति ते गृहसमुदानिकाः। "विज्जुयंतरिय त्ति-विद्युति सत्याम् अन्तरं भिक्षाग्रहणस्य येषामस्ति ते विद्युदन्तरिका; विद्युत्सम्पाते भिक्षां नाटन्तीति भावार्थः / 'उट्टियासमण'त्ति- उष्ट्रिका-महान्मृण्मयो भाजनविशेषस्तत्र प्रविष्टा ये श्राम्यन्ति तपस्यन्तीत्युष्ट्रिकाश्रमणा: / एषां च पदानामुत्प्रेक्षया व्याख्या कृतेति॥१७।। औ०। कुशीलभदे च। आव०३ अ०। (तस्य भेदादि 'आजीव' शब्देऽस्मिन्नेव भागे दर्शिता:।) सामायिककृत: श्रावकस्य कोऽपि भाण्डमपहरेत्तत्कस्येति आजीविकपृच्छा'सामाइयकथ' शब्दात्सप्तमभागावगन्तव्या। आजीवियभय- न. (आजीविकाभय) निर्द्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्येवंरूपे भयभेदे, आव 4 अ।